SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ लवणसमुह 619 - अभिधानराजेन्द्रः - भाग 6 लवणसमुह जयाए रायहाणिए एगमेगे दारे असीतं असीतं के उसहस्सं पुष्पादिचङ्गे यों वक्तव्यास्तत: पुष्पादिपटलकानि ततः सिंहासनानि भवतीति मक्खायं / विजयाए णं रायहाणीए एगमेगे दारे (तेसि तदनन्तरं छत्राणि ततश्चामराणि ततस्तैलादिसमुद्रका वक्तव्यास्ततो णं दारपुरओ) सत्तरस भोमा पण्णत्ता, तेसि णं भोमाणं ध्वजाः, तेषांचध्वजानामिदं चरमसूत्रम्-'एवामेव सपुव्यावरेणं विजयाए (भूमिभोगा) उल्लोया (य) पउमलया० भत्तिचित्ता।। तेसिणं रायवहाणीए एगमेगंसि दारं असीयं असीयं केउसहस्सं भवतीति भोमाणं बहुमज्ण देसभाए जे ते नवनवमा भोमा तेसिणं भोमाणं मक्खायं तदनन्तरं भौमानि वक्तव्यानि, तत्समत्रं साक्षादुपदर्शयतिबहुमज्झदेसमाए पत्तेयं 2 सीयासणा पण्णत्ता, सीहासणव- 'तेसिणं दाराण' मित्यादि, तेषां द्वाराणां पुरतः सप्तदश सप्तदश भौमानि पणओ०जावदामा जहा हेट्ठा, एत्थ णं अवसेसेसु भोमेसु पत्तेयं प्रज्ञप्तानि, तेषां च भौमानां भूमिभागा उल्लोकाश्च प्राग्द्वक्तव्या: / 'तेसिणं भद्दासणा पण्णत्ता / तेसि णं दाराणं उत्तिमा (उवरिमा गारा भौमाण' मित्यादि, तेषां च भौमानां बहुमध्यदेशभागे यानि नवमनवमानि सोलसविधेहिं रयणेहिं उवसोभिया तं चेव० जाव छत्ताइछत्ता, भौमानितेषां बहुमध्यदेशभागेषु प्रत्येक विजयदेवयोग्यं (सिंहासनं यथा) एवामेव पुवावरेण विजयाए रायहाणीए पंच दारसता भवंतीति विजयद्वारपञ्चमभौमे किन्तु सपरिवारं सिंहासनं वक्तव्यम्, अवशेषेषु च मक्खाया।। (सू०१३५) भौमेषु प्रत्येकं सपरिवारं सिंहासनं प्रज्ञप्तम्, 'तेसिणं दाराणं उवरिमागारा 'तेसि णं दौराण' मित्यादि, तेषां द्वाराणां प्रत्येकमुभयो: पार्श्वयोरे- सोलसविहेहिं रयणेहिं उवसोभिया' इत्यादि प्राग्वत्। कै कनेषेधिकीभवकन-द्विधातो, द्विप्रकारायां नैषेध्क्यिां द्वौ द्वौ (E) लवणसमुद्रस्य वनखण्डादिवर्णयतिप्रकण्ठको-पीठविशेषौ प्रज्ञप्तौ, ते च प्रकण्ठका: प्रत्येकमेकत्रिंशतं विजयाए णं रायहाणीए चउद्विसिं पंचजोयणसताइं अहाहाए, योजनानि क्रोशमेकं च आयामविष्कम्भाभ्याम्, पञ्चदश योजनानि एत्थणं चत्तारिवणसेडा पण्णत्ता, तं जहा-असोगवणे सत्तण्णवणे अर्द्धतृतीयांश्च क्रोशान् बाहल्येन 'सव्ववइरामया' इति सर्वात्मना ते चंपगवणे चूतवणे, पुरथिमेणं असोगवणे दाहिणेणे सत्तवण्णवणे प्रकण्ठका वजरत्नमया: अच्छा सण्हा' इत्यादि विशेषणजातं प्राग्वत्॥ पचत्थिभेणं चंपगवणे उत्तरेणं चूतवणे // तेणं वणसंडासाइरे'तेसिं पगंठगाण' मित्यादि, तेषां प्रकण्ठाकायामुपरि प्रत्येकं 2 प्रासादा- गाई दुवालसजोयणसहस्साई आयामेणं पंच जोयणसयाई वतंसकः-प्रासादविशेष: प्रज्ञप्तः।। 'ते णं पासायवडेंसगा' इत्यादि, ते विक्खंभेणं पण्णत्ता पत्तेयं पत्तेयं पागारपरिक्खत्ता किण्हा प्रासादावतंसका एकत्रिंशतं योजनानि क्रेाशं चैकमूर्ध्वमुचैस्त्येन, पञ्चदश किण्होभासावणसंडवण्णओ माणियवे०जाव बहवे वाणमंतरा योजनानि अर्द्धतुतीयोश्च क्रोशान् आयामविष्कम्भाभ्याम, तेषां च देवा य देवीओ य आसयंति सयंति चिटुंति णिसीदति तुयटुंति प्रासादानाम् अन्भुग्गयमूसियपहसिया विव' इत्यादि सामान्यतः रमंति ललंति कीलंति मोहंति पुरा पोराणाणं सुचिण्णाणं स्वरूपवर्णनम् उल्लोकवर्णनं मध्यभूमिभागवणनं सिंहासनवर्णनं विजय- सुपरिवंताणं सुभाणं कम्माणं कडाणं कल्लाणाणं फलवित्तिदुष्यवर्णनं मुक्तादामोपवर्णनं च विजयद्वारवत्, शेषमपि तोरणादिकं विसेसं पञ्चणुभवमाणा विहरंति। तेसिणं वणसंडाणं बहुमज्झविजयद्वारवदिमाभिर्वक्ष्यमाणाभिर्गाथाभिरनुगन्तव्यम्, ता एव गाथा देसभाए पत्तेयं पत्तेयं पासायवडिंसगा पण्णत्ता, ते णं पासायआह-'तोरणे' त्यादि गाथात्रयम्, द्वारेषु प्रत्येकमेकैकस्यां नैषेधिक्यां द्वे वडिंसगा बाहवट्टि जोयणाइं अद्धजोयणंच उड्ळ उच्चत्तेणं एकतीसं द्वे तोरणे वक्तव्ये, तेषां च तोरणानामुपरि प्रत्येकमष्टावष्टौ मङ्गलकानि, जोयणाई कोसं च आयामविक्खंभेणं अन्भुम्गतमूसिया तहेव० तेषां तोरणानामुपरि कृष्णाचामरध्वजादयोध्वजाः, तदनन्तरं तोरणानां जाव अंतो बहुसमरमणिज्जा भूमिभागा पण्णत्ता उल्लोया पउमपुरतःशालभजिका: तदनन्तरं नागदन्तकास्तेषु च नागदन्तकेषु दामानि भत्तिचित्ता भाणियव्वा, तेसि णं पासायवडेंसगाणं बहुमज्झततो हयसनावदय: सङ्घाटा वक्तव्याः, ततो हयपंक्त्यादय: पंक्तयस्त- देसभाए पत्तेयं सीहासणा पण्णत्ता वण्णादासो सपरिवारा, तेसि दनन्तरं हयवीथ्यादयो वीथ्यादयो वीथयस्ततो हयमिथुनकादीनि णं पासायवडिं सगाणं उप्पिं बहवे अहह मंगलगा झया मिथुनानि ततः पद्मलतादयो लता: ततः 'सोत्थिया' चतुदिक्यौवस्तिका छत्तातिछत्ता॥ वक्तव्यास्ततो वन्दनकलशास्तदनन्तरं भृङ्गारकास्तत आदर्शकास्ततः 'विजयायणरायहाणीए इत्यादि, विजयाया राजधान्या:-चउद्दिसि' मिति स्थालानि ततः पात्र्यस्तदनन्तरं सुप्रतिष्ठानि ततो मनोगुलिकास्तासु चतने दिश: समाहृताश्चतुर्दिक् तस्मिन् चतुर्दिशिचतुसृषु दिक्षु पञ्च 'वातरका: वातभृता करका वातकरका जलशून्या इत्यर्थः, तदनन्तरं पञ्चयोजनशतानि 'अबाहाए' इति बाधनंबाधा-आक्रमणंतस्यामबा-धायां चित्रा रत्नकण्डकास्ततो हयकण्ठा गजकण्ठा नरकण्ठा: उपलक्षणमेतत् कृत्वेति गम्यते, अपान्तरालेषु मुक्त्वेति भावः, चत्वारो वनखण्डा: प्रज्ञप्ता: किनकिंपुरुषमहोरगगन्धर्ववृषभकण्ठका: क्रमेण वक्तव्याः, तदनन्तरं | 'तद्यथे त्यादि, तानेव वनखण्डान्नामतो दिग्मेदत्श्च दर्शयति, अशोकवृ
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy