SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ लवणसमुद्द 616 - अमिधानराजेन्द्रः - भाग 6 लवणसमुह 'तेसिण' मित्यादि, तेषां तोरणानां पुरतोद्वेद्वे रूप्यच्छेदेरूप्याच्छादने फासो, तेसिणं भोमाणं उप्पिं उल्लोया पउमलया० जाव छत्रे प्रज्ञप्ते, तानि च छत्राणि वैडूर्यरत्नमयविमलदण्डानि जाम्बूनदक- सामलता त्तिचित्ता० जाव सव्वतवणिज्जमता अच्छा० जाव र्णिकानि वज्रसन्धीतिवज्ररत्नापूरितदण्डशलाकासन्धीनि मुक्ताजाल- | पडिरूवा, तेसिणं मोमाणं बहुमज्झदेसमाए जे से पंचमे भोम्मे परिगतानि अष्टौ सहस्राणिकृष्टसहस्रसेख्याका वरकाञ्चनशलाका- तस्स णं भोमस्स बहुमज्झदेसभाए एत्थ णं एगे महं सीहासणे वरकाञ्चनमय्य: शलाका येषु तानि अष्टसहस्रवर काञ्चनशलाकानि पण्णत्ते, सीहासणवण्णतो विजयदूसे० जावें अंकुसे० जावदामा 'दद्दरमलयसुगन्धिसव्वोउयसुरहिसीयलच्छाया' इति दर्दर:-चीव चिट्ठति, तस्सणं सीहासणस्स अवरुत्तेरेणं उत्तरपुरच्छिमेणं एत्थ रावनद्धं कुण्डिकादिभाजनमुखं तेनप गालितास्तत्र पक्वा वा ये मलय णं विजयस्स देवस्स चउण्हं सामाणियसहस्साणे चत्तारि मद्दइति-मलयोद्भवं श्रीखण्डंतत्सम्बन्धिन: सुगन्धयो गन्धवासास्तद्वत्सर्वेषु सणसाहस्सीओ पण्णत्ताओ, तस्सणं सीहासणस्स पुरच्छिमेणं ऋतुषु सुरभि: शीतला च छाया येषां तानि, तथा 'मंगलभत्तिचित्ता' एत्त णं विजयस्स देवस्स च उण्हं अग्गमहिसीणं सपरिवाराणं तेषामष्लना मङ्गलानां भक्त्याविच्छित्या चित्रम् -आलेखो येषां तानि चत्तारि भद्दासणा पण्णत्ता, तस्स णं सीहासणस्स दाहिणपुरमङ्गल भक्तिचित्राणि, तथा 'चंदागारोवमा' इति चन्द्राकार: चन्द्राकृतिः त्थिमेणं एत्थणं विजयस्य देवस्स अनिमंतरियाएपरिसाए अट्ठण्हं स एपमा येषां तानि तथा, चन्द्रमण्डलवद्वृत्तानीति भावः / तेसि णं' देवसाहस्सीणं अट्ठण्हं भद्दासणसाहस्सीओ पण्णजाओ, तस्स इत्यादि, तेषां तोरणानां पुरतो द्वे द्वे चामरे प्रज्ञप्ते, तानि च चामराणि णं सीहासणस्स दाहिजेणं विजयस्स देवस्स मज्झिमियाए 'चंदप्पभवइरवेरुलियनाणामणिरयणखचियदंडा' इति चन्द्रप्रभ:-- परिसाए दसण्हं देवसाहस्सीणं दस भद्दासणसीस्सीओ पण्ण ताओ, तस्स णं सीहासणस्स दाहीणपचत्थिमेणं एत्थ णं चन्द्रकान्तो वजं वैडूर्य च प्रतीतं चन्द्रप्रभवज्रवैडूर्याणि शेषाणि च नाना विजयस्य देवस्स बाहिरियाएपरिसरए बारसण्हं देवसाहस्सीणं मणिारत्नानि खचितानि येषु दण्डेषु ते तथा, एवं रूपाश्चित्रानानाकारा बारस महासणसाहस्सी ओ पण्णत्ताओ। तस्रणं सीहासणस्स दण्डा येषां चामराणां तानि तथा. सूत्रे स्त्रीत्वं प्राकृतत्वात्, तथा 'सुहुम पचत्थिमेणं एत्थणं विजयस्य देवस्स सत्ततण्हं अणियाहिवतीणं रययदीहवालाओ' इति सूक्ष्मा रजतमया दीर्घा वाला येषां तानि तथा, सत्त भद्दासण पण्णत्ता, तस्स णं सीहाणस्स पुरत्थिमेणं दाहिणेणं 'संखककुंददगरयअमयमहियफेणपुंजसंनिकासाओ' इति शङ्ख: पत्थिमेणं उत्तरेणं एत्थ णं विजयस्स देवस्स सोलस आयरप्रतीतोऽङ्को रत्नविशेष: कुन्देति कुन्दपुष्पं दकरजः उदककणा: क्खदेवसाहस्सीणं सोलस भद्दासणसाहस्सीओ पण्णत्ताओ, अमृतमथितफेनपुञ्ज:-क्षीरोदजलमथनसमुत्थफेनपुञ्जस्तेषाभिव तंजहा-पुरस्थिमेणं चत्तारि साहस्सीओ, एवं चएसु वि० जाव सन्निकाश:-प्रभा येषां तानि तथा, अच्छा इत्यादि प्राग्वत्। 'तेसि णं' उत्तरेणं चत्तारि साहस्सीओ, अवसेसु चेमेसु पत्तेयं पत्तेयं इत्यादि, तेषां तोरणानां पुरतो द्वा द्वा तैलसमुद्रकौसुगन्धितैलाधार महासणा पण्णत्ता॥ (सू०१३२) विशषौ, उक्तं च- जीवभिगममूलटीकायाम् "तैलसमुद्रकौसुगन्धि 'विजये णं दारे' इत्यादि, तस्मिन् विजये द्वारे अष्टशतम् -अष्टाधिकं तैलाधारौ" एवं काष्ठादिसमुद्रका अपि वाच्याः, अत्र संग्रहणिगाथा शतं चक्रध्वजानाम् -चक्रालेखरूपचिह्नोपेतानांष्वजानाम्, एवं मृगग"तेल्लो कोट्ठसमुग्गा, पत्ते चोए य तगरएला या हुरियाले हिंगुलए, मणो रुडरुरुकच्छत्रपिच्छशकुनिसिंहवृषभचतुर्दन्तहस्तिध्वजानामपि सिला अंजणसमुग्गो॥१" 'सव्वरथणामया' इति एते सर्वेऽपि सर्वात्मना प्रत्येकमष्टशतमष्टशतं वक्तव्यम्, 'एवामेव सपुव्वावरेणं( एवमेव-अनेन रत्नमया: 'अच्छा सण्हा' इत्यादि प्राग्वत्।। प्रकारेण सपूर्वापरेण सह पूर्वैरपरैश्च वर्त्तत इति सपूर्वापरं संख्याने तेन (4) अथलवणविजयद्वारे चक्रध्वजादि प्रतिपादयन्नाह विजयद्वारे अशीतम् -अशीत्यधिककेतुसहस्रं भवतीत्याख्यातं मयाऽन्यैश्च विजये णं दारे अहसतचक्कझायाणं अट्ठसयं मिगज्झयाणं तीर्थकृद्भिः।। 'विजयस्स ण' मित्यादि, विजयस्य द्वारस्य पुरतो नव अट्ठसयं गरुडज्झयाणं अट्ठसयं विगज्झयाणं (अट्ठसयं 'भौमानि' विशिष्टानि स्थानानि प्रज्ञप्तानि; तेषां च भौमानां भूमिभागा रुरुयज्झयाणं) असतं छत्तज्मयाणं अट्ठसयंपिच्छज्झयाणं उल्लेकाश्च पूर्ववद्वक्तव्याः,तेषां च भैमानां बहुमध्यदेशभगे यत्पञ्चमं भौम अट्ठसयं सउणिज्झयाणं अट्ठसयं सीहज्झयाणं असतं तस्य बहुमध्यदेशभागे विजयद्वाराधिपतिविजयदेवयोग्यं सिंहासनं प्रज्ञप्तम्, उसज्झयाणं असतं सेयाणं च उविसाणाणं णागवरकेतूणं तस्यचसिंहासनस्य वर्णनं विजयदुष्यं कुम्भागमुक्तादामवर्णनं प्राग्वत्तस्य एवामेव सपुष्वावरेणं विजयदारे आसीयं केलाहस्सं भवति त्ति च सिंहासनस्य अपरोत्तरस्याम् -वायव्यकोणे उत्तरस्यामुत्तरपूर्वस्यां च मक्खायं विज येणं दारे णव भेमा पण्णत्ता, तेसिणं भोमाणं विजयदेवस्य सम्बन्धिनाचतुर्णा सामानिकसहस्राणांचत्वारिभद्रासनसअंतो बहुसमरमणिज्जा भूमिभागा पण्णत्तास, जाव मणीणं | हस्राणिप्रज्ञप्तानि, तस्यसिंहासनस्यपूर्वस्यामत्रविजयस्य देवस्य चतसृणाम्य
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy