________________ लवणसमुह 615 - अभिधानराजेन्द्रः - भाग 6 लवणसमुह वण्णारुप्पामया फलगा पण्णत्ता, तेसुणं सुक्यरुप्पामएसुफलएसु बहवे वइरामया णागदंतगा मुत्ताजालंतरुसिता हेम० जाव गयंदगसमाणा पण्णत्ता, तेसु णं वइरामएसु णागदंतएसु बहवे रययामया सिक्कया पण्णत्ता, तेसुणं रययामएसु सिक्कएसु बहवे वायकरगा पण्णत्ता / ते णं वायकरण किण्हसुत्तसिक्ककगवत्थिया० जाव सुकिल्लसूत्तसिक्कगवत्थिया सव्वे वेरुलियामया अच्छा० जाव पडिरूवा, तेसिणं तोरणाणं पुरओ दो दो चित्ता रयणकरंडगा पण्णत्ता, से जहाणामए रण्णो चाउरंतचक्कवट्टिस्स चित्ते रयणकरंडे वकरुलियमणिफालियपडलपचोयडे साए पभए ते पदेसे सव्वतो समंता ओभासइ उजोवेति तावेइ पभासेति, एवामेव ते चित्तरयणकरंडगा पण्णत्ता, वेरुलियपडलपचोयडा साए पभए ते पदेसे सवतो समंमा ओमासेति // तेसि णं तोरणाणं पुरतो दो दो हयकंठगा० जाव दो दो उसभकंठगा पण्णत्ता सव्वरयणामया अच्छा० जाव पडिरूवा / तेसु णं हयकंठएसु० जाव उसमकंठएसु दो दो पुप्फचंगेरीओ, एवं मल्लगंधचुण्णवत्थाभरणचंगेरीओ सिद्धत्थचंगेरिओ लोमहत्थचंगेरीओ सय्वरयणामतीओ अच्छाओ० जाव पडिरूवाओ॥ तेसिणं तोरणाणं पुरतो दो दो पुप्फपडलाइं० जाव लोमहत्थपडलाइंसव्वरयणामयाइं० जावपडिरूवाइं। तेसिणं तोरणाणं पुरतो दो दो सीहासणाई पण्णत्ताई, तेसि णं सीहासणाणं अयमेयारूवे वण्णावासे पण्णत्ते, तहेव० जाव पासातीया 04 // 'तेसि णं' इत्यादिव तेषां तोरणानां पुरतो द्वा वा सुप्रतिष्ठकोआधारविशेषो प्रज्ञप्तौ, ते च सुप्रतिष्ठका: सौषधिप्रतिपूर्णा नानाविधैः पञ्चवर्णैः प्रसाधनभाण्डैश्च बहुपरिपूर्णा इव तिष्ठन्ति, अत्रापि तृतीयार्थे / षष्ठी बहुवचने चैकवचनं प्राकृतत्वात्, उपमानभावना प्राग्वत्, 'सव्वरयणामण' इत्यादितथैव // 'तेसिण' मित्यादि, तेषां तोरणानां पुरतोद्वे द्वे मनोगुलिके प्रज्ञप्ते, मनोगुलिका नाम पीठिका, उक्तं च मूलटीकायाम् - "मनोगुलिका पीठिके" ति, ताश्च मनोगुलिका: सर्वात्मना 'वैडूर्यमय्यो' वैडुर्यरत्नात्मिका: 'अच्छा' इत्यादि प्राग्वत्॥ तासु णं मणोगुलियासुबहवे इत्यदि, तासु मनोगुलिकासुबहूनि सुवर्णमयानि रूप्यमयानि च फलकानि प्रज्ञप्तानि, तेषु सुवर्णरूप्यमयेषु फलकेषु बहवो वज़मया: नागदन्तका:-अङ्कुटका: प्रज्ञप्त:, तेषु नागदन्तकेषु बहूनि 'रजतमयानि' रूप्यमयानि सिक्ककानि प्रज्ञप्तानि, तेषु च रजतमयेषु सिक्ककेषु बहवो 'वातकरका: जलशून्या: करका इत्यर्थः प्रज्ञप्ताः। ते ण' मित्यादि ते वातकरका: कृष्णा सूत्रसिक्ककगवास्थिता:-इति आच्छादनं गवस्था: (ता:) संजाता एष्विति गवस्थिता: कृष्णसेवैःकृष्णसूत्रमयैः गवरूथैरिति गम्यते,सिक्ककेसु गवस्थिता: कृष्णसूत्र सिक्ककगवस्थिता: एवं नीलसूत्रकिकगवस्थिता इत्याद्यपि भावनीयम्, ते च वा तरिका रू सर्वात्मना वैडूर्यमया 'अच्छा' इत्यादि प्राग्वत् / / 'तेसि ण' मित्यादि, तेषां तोरणानां पुरतो द्वा द्वा चित्रौ-चित्रवर्णोपेतावाश्चर्यभूतौ वा रत्नकरण्डको प्रज्ञप्तौ से जहानामए' इत्यादि, स यथानामराज्ञश्चतुरन्तचक्रवर्तिन:, चतुर्षु-पूर्वापरदक्षिणोत्तररूपेषु पृथ्वीपर्यन्तेषु चक्रेण वर्तितुं शीलं यस्य तस्य, चित्रः-आश्चर्यभूतो नानामणिमयत्वेन नानावर्णो वा 'वेरुलियमणिफलियपडलपचोय.' इति बाहुल्येन वैडूर्यमणिमयः, तथा 'स्फटिकपटलप्रत्ययवतटः' स्फटिकपटलमयाच्छादन: 'साए पभाए' इति स्वकीयया प्रभया तान - प्रत्यासन्नान् प्रदेशान् सर्वतः-सर्वासु दिक्षु समन्त:-सामस्त्येनावभासयति, एतदेव पर्यायत्रयेण व्याचष्ट-उद्योतयतितापयति प्रभासति, 'एवमेवे' त्यादि सुगमम्। 'तेसिणं तोरणाण' मित्यादि, तेषां तोरणानां पुरतो द्वा द्वा हयकण्ठौ-हयकण्ठप्रमाणौ रत्नविशेषौ, प्रज्ञप्तौ, एवं गजकिंनरकिंपुरुषमहोरगन्धर्ववृषभकण्ठा अपि वाच्या:, बक्तं च मूलटीकायामम्हयकण्ठौ-हयकण्ठप्रमाणौ रत्नविशेषौ, एवं सर्वेऽपिकण्ठा वाच्या इति, तथा चाह-'सव्वरयणामया' सर्वे रत्नमया:-रत्नविशेषरूपा 'अच्छा' इत्यादि प्राग्वत्। 'तेसिण' मित्यादि, तेषां तोरणानां पुरतो द्वे द्वे पुष्पचङ्गेयौ प्रज्ञप्ते, एवं माल्यचूर्णगन्धवस्त्राभरणसिद्धार्थकलोमहस्तकङ्गे योऽपि वक्तव्याः, एताश्च सर्वा अपि सर्वात्मना रत्नमय्य:, 'अच्छा' इत्यादि प्राग्वत्। एवं पुष्पादीनामष्टानां पटलकान्यपि द्विद्विसंख्याकानि वाच्यानि। 'तेसिण' मित्यादि, तेषां तोरणानां पुरतो द्वे द्वे सिंहासने प्रज्ञप्ते तेषां च सिंहासनसनसं वर्णक: प्रागुक्तो निरवशेषो वक्तव्यो यावद्दामवर्णनम्। तेसिणं तोरणाणं पुरतो दो दो रुप्पच्छदा छत्ता पण्णत्ता। ते णं छत्ता देरुलियभिसंतविमलदंडा जुबूणकनिकाइरसंधी मुत्ताजालपरिगता अट्ठसहस्स वरकंचणसलागादहरमलयसुगंधी सप्वोउअसुरभिसीय लच्छाया मुगलभत्तिचित्ता चंदागारोवमा वट्टा तेसिणं तोरणाणं पुरतो दो दो चामराओ पण्णत्तओ, ताओ णं चामराओ (चंदप्पभवहरवेरुलियनानामणिरयणखचियदंडा) णाणामणिकणगरयणविमलमहरिहतवणिजुजलविचित्तदंडाओ चिल्लिआओ संखकुंददगरयअमयमहियफेणपुंजसण्णिकासाओ सुहुमरयतदीहवालाओ सव्वरयणणामयाक अच्छाओ०जाव पडिरूवाओ।। तेसिणं तोरणाणं पुरतो दो दो तिल्लसमुग्गा कोहसमुग्गा पत्तसमुग्गा चोयसमुग्गा तयरसमुग्गा एलासमुग्गा हरियालसमुग्गा हिंगुलयसमुग्गा मणोसिलासमुग्गा अंजणसमुग्गा सय्वरयणामया अच्छा० जाव पडिरूवा // (सू०१३१)।