________________ लवणसमुह 612 - अभिधानराजेन्द्रः - भाग 6 लवणसमुद्द द्धचंदचित्ता णाणाभिमयदामालंकिया अंतो य बाहिं च सण्हा नानारूपां आश्चर्यभूता: विकसितशतपत्रपुण्डरीकतिलकार्द्धचन्द्रचित्रा: तवणिजरुइलवालुयात्थडगा सुहाफासा सस्सिरीयरूवा अन्तर्बहिश्च (नाना-अनेकप्रकाराये चन्द्रकान्ताद्या मणयस्तन्मयानिपासातीया०४॥ तत्प्रधानानि यानि दामानि-पुष्पमालास्तैरलङ्कृताः) श्लक्ष्णा:"विजयस्सणं दारस्से' मित्यादि, विजयस्य द्वारस्योभयो: पार्श्वयो- भसृणाः, तथा तपनीयमम्सुवर्णविशेषस्तन्मय्या: बालुकाया: प्रस्तटमदिधातो नैषेधिक्यां द्वो दो प्रकण्ठको प्रज्ञप्तौ प्रकण्ठको नाम पीठविशेषः, म्प्रस्तरो येषु ते तपनीयवालुकाप्रस्तटा:, सुहफासा सस्सिरीयरूवा आह च मुलटीकाकार:-"प्रकण्ठौ पीठविशेषौ' चूर्णिकारस्त्वेवताह पासाईया' इत्यादि प्राग्वत्। "आदर्शवृत्तौ पर्यन्तावनतप्रदेशौ पीठौ प्रकण्ठाविति" ते च प्रकण्ठका: तेसि णं पासायवर्डे सगाणं उल्लोया पउमलता जाव प्रत्येकं चत्वारि योजनानि 'आयामविष्कम्भेन' -आयामविष्कम्भाभ्यां सामलया भत्तिचित्तासव्वतवणिज्जमता अच्छा०जाव पडिरूवा॥ द्वे योजने बाहल्येन 'सव्ववइरामया' इति सर्वात्मना ते प्रकण्ठका तेसिंणं पासायवडिंसगाणं पत्तेयं पत्तेयं अंतो बहुसमरमणिज्जे वज्रमया: 'अच्छा सण्हाय' इत्यादि विशेषणकदम्बकं प्राग्वत्। 'तेसिणं भूमिभागे पण्णत्ते, से जहाणामए आलिंगपुक्खरेति वा० जाव पकंठयाण' मित्यादि, तेषांच प्रकण्ठकानामुपरि प्रत्येकं प्रासादावतंसक: मणीहिं उवसोभिए, मणीण गंधो वण्णे फासो यनेयव्यो / तेसि प्रज्ञप्त:, प्रासादावतंसको नाम प्रासादविशेषः, उक्तं च मूलटीकायाम्- णंबहुसमरमणिज्जाणं भूमिभागाणं बहुमज्झदेसभाए पत्तेयं पत्तेयं "प्रासादावतंसकः प्रासादविशेषः" इति, व्युत्पत्तिश्चैवम् -प्रासादा- मणिपेढियाओ पण्णत्ताओ, ताओ णं मणिपेढियाओ जोयणं नामवतंसक इव-शेखरक इव प्रासादावतंसकः, तेच प्रासादावतंसका: आयामविक्खंभेणं अट्ठजोयणं बाहल्लेणं सव्वयरणामईओ० प्रत्येकं चत्वारियोजनान्यूर्ध्वमुच्चैस्त्वेन द्वेयोजने आयामविप्कम्भाभ्याम् जाव पडिरूवाओ, तासिं णं मणिपेढियाणं उवरिं पत्तेयं पत्तेयं 'अब्भुग्गयमूसियपहसिया विवेति' अभ्युद्गता-आभिमुख्येन सर्वतो सीहासणे पण्णत्ते, तेसिंणं सीहासणाणं अयमेयारूवे वण्णावासे विनिर्गता उत्सृता-प्रबलतया सर्वासु दिक्षु प्रसृता या प्रभा तया सिता पण्णत्ते, तं जहा-तवणिजमया चक्कवाला रयतामया सीहा, इव-बद्धा इव तिष्ठन्तीति गम्यते, अन्यथा कथमिव तेऽत्युचा निरालम्बा- सोवणिया पादा, णाणामणिमयाई पायवीढगाई,जंबूणयमताई स्तिष्ठन्तीति भावः, अथवा -प्रबलश्वेतप्रभापटलतया प्रहसिताविव- गत्ताई, वतिरामया संधी, नाणामणिमए वेचे / ते णं सीहासणा प्रकर्षण हसिताविव, तथा "विविहमणिरयणभत्तिचित्ता'' विविधा- ईहामियउसभ० जाव पउमलयभत्तिचित्ता ससारसारोबइयअनेकप्रकाराये मणय:-चन्द्रकान्ताद्या यानि च रत्नानिकर्केतनादीनि विविहमणिरयणपायपीढा अत्थरगमिउमरसूरगनवत्तयतेषां भक्तिभिः विच्छित्तिभिश्चित्रा-नानारूपा आश्चर्यवन्तो वा नाना- कु संतलिचसीहके सरपत्रुत्थताभिरामा उवचियखोमविधमणिरत्नभक्तिचित्राः 'वाउद्भ्यविजयवेजयंतीपडागछत्तातिछत्त- दुगुल्लयपडिच्छयणासुविरचितरयत्ताणा सत्तसुयसंवुया सुरम्मा कलिया' वातोद्धृतावायुकम्पिता: विजय: अभ्युदयस्तत्संसूचिका वैजय- आईणगरूयबूरणवनतितूलमउयफासा मज्या पासाईया० 4|| न्तीनामानो या पताका:, अथवा-विजया इति वैजयन्तीनां पार्श्वकर्णिका 'तेसिणं' इत्यादि, तेषां च प्रासादावतंसकानाम् उल्लोका:-एपरितउच्यन्ते तत्प्रधाना वैजयन्त्यो विजयवैजयन्त्य: पताकास्ताएव विजय- नभागा: पद्मलताभक्तिचित्रा अशोकलताक्तिचित्राश्चम्पकलताभक्तिवर्जिता वैजयन्त्यः, छत्रतिच्छत्राणि-उपर्युपरिस्थितान्यातपत्राणि तैः चित्राश्चूतलताभक्तिचित्रा बनलता भक्तिचित्रा वासन्तिकलता भक्तिकलिता:, वातोद्भूतविजयन्तीपताकाछात्रातिच्छत्रकलिता: तुङ्गा:- उच्चा चित्रा: सर्वात्मना तपनीययमया: 'अच्छा सण्हा० जाव पडिरूवा' इति उस्त्वे न चतुर्योजनप्रमाणत्वात्, अत एव 'गगगणतलमणुलिहन्त- विशेषणकदम्बकं प्राग्वत्।।तेसिण' मित्यादि, तेषां प्रासादावतंसकासिहरा' इति, गगनतलमम्अम्बरम् अनुलिक्षन्ति-अभिलवयन्ति नामन्तर्बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, 'से जहानामए आलिंगशिखराणि येषां ते गगनतलानुलिखच्छिखराः, तथा जालानि जालकानि पुक्खरेइ वा' इत्यादि समस्तं भूमिवर्णनं मणीनां वर्णपञ्चकसुरभिगन्धयानि भवनभित्तिषु लोके प्रतीतानि तदन्तरेषु विशिष्टशोभानिमित्त रत्नानि शुभस्पर्शवर्णनं प्राग्वत् 'तेसिण' मित्यादि, तेषां प्रासादावतंसकानामयेषु ते जालान्तररत्ना:, सूत्रे चात्र विभक्तिलोपः प्राकृतत्वात्, तथा न्तर्बहुसमरमणीयानां भूमिभागाना बहुमध्यप्रदेशभागे प्रत्येकं प्रत्येक पञ्जराद् उन्मीलिता इव बहिष्कृता, यथा हि किल किमपि वस्तु (मणिपीठिका: प्रज्ञप्ता: ताश्च मणिपीठिका योजनमायामविष्कम्भेन अष्ट वंशादिमयप्रच्छादनविशेषाद् बहिष्कृतमत्यन्तमविनष्टच्छायं भवति; एवं योजनानि बाहल्येन सर्वरत्नमय्यो यावत्प्रतिरूपा: तासां मणिपीठिकातेऽपि प्रासादावतंसका इति भावः, तथा मणिकनकानिमणिकनकमय्य: नामुपरि) सिंहासनं प्रज्ञप्तम्, तेषां च सिंहासनानामयमेतद्रमो 'वर्णावासो' स्तूपिका:-शिखराणि येषां ते मणिकनस्तूपिका:, तथा विकसितानि वर्णकनिवेश: प्रज्ञप्तः, तद्यथा-रजमतया: सिंहा: तैरुपशोभितानि यानि शतपत्राणि पुण्डरीकाणि च द्वारादौ प्रतिकृतित्वेन स्थितानि सिंहासनानि सौवर्णिका:-सुवर्णमया: पादा: तपनीयमयानि चक्रवातिलकरत्नानि भित्त्यादिषु पुण्डविशेषा अर्द्धचन्द्राश्च द्वारादिषु तैञ्चित्रा- | लानिपादानामध: प्रदेशाः भवन्ति, गुक्तानानामणिमयानि पादामधः प्रदे