________________ लवणसमुद्द ६११-अभिधानराजेन्द्रः - भाग 6 लवणसमुह संस्थानं यकाभ्यां तौ पीनरचितसंस्थितौ आमेलक'-आपीडशेखरक इत्यर्थः, तस्य यमलं-समश्रेणीकं युगलं तद्वत् वर्ति तौ-बद्धस्वभावावुपचितकठिनभावाविति भाव: अभ्युन्नतौ पीनरचितसंस्थितौ च पयोधरौ यासांतास्तथा, 'ईसिं असोगवरपायवसमुट्ठियाओ' इति ईषत् -मनाक अशोकवरपादपे समवस्थिसता-आश्रिता ईषदशोकवरपादपसमवस्थिता:,तथा वामहस्तेन गृहीतमग्रंशालायाः-शाखाया अर्थादशोकपादस्य यकाभिस्ता वामहस्तगृहीताग्रशाला:, 'ईसिं अडऽच्छिकडक्खचिट्ठिएहि लूसेमाणीओइवे' ति ईषत्-मनाग्‘अडुतिर्यग्वलितम् अक्षि येषु कटाक्षरूपेषु चेष्टितेषु तैर्मुष्णन्त्य इव सुरजनानां मनांसि 'चक्खुल्लोयणलेसेहिं य अण्णभण्णं विज्झेमाणीओ इव' 'अण्णमण्णं' परस्परं चक्षुषां लोकनेन-अवलोकनेन लेशा:-संश्लेषास्तैर्विध्यमाना इव, किमुक्तं भवति ? एवं नाम तास्तिर्यग्वलिताक्षिकाक्षैः परस्परमवलोकमाना अवतिष्ठन्ते यथा नूनं परस्परसौभाग्यासहनतस्तिर्यग्वलिताक्षिकटाक्षः परस्परं खिद्यन्त इवेति 'पुढविपरिणामाओ' इति पृथिवीपरिणामरूपा: शाश्वतभावमुपागता विजयद्वारवत् 'चंदाणणाओ' इति चन्द्रवद् आननं-मुखंयासांताश्चन्द्रानना: 'चंदविलासिणीओ' इति चन्द्रवन्मनोहरं विलसन्तीत्येवं शीलश्चन्द्रविलासिन्य: 'चंदद्धसमनिडालाओ' इति चन्द्रार्द्धन-अष्टमीचन्द्रेण सम-समान ललाटं यासां ताश्चन्द्रर्द्धसमललाटाः 'चंदाहियसेमदंसणाओ' इति चन्द्रादप्यधिक सौम्यम् -सुभगं कान्तिमद्दर्शनम् -आकारो यासांतास्तथा, उल्का इव द्योतमाना: 'विजुघणमरीचिसूरदिप्पंततेय अहिययरसन्निकासाओ' इति विद्युतोये धना-बहुलतरामरीख्यस्तेभ्यो; यच सूर्यस्यदीप्यमानमनावृतं तेजस्तस्मादप्यधिकतरः सन्निकाश: प्रकाशो यासांतास्था 'सिंदाराचारचारुवेसाओ' इति श्रृङ्गारो-मण्डनभूषणाटोपस्तत्प्रधान आकारआकृतिर्यासांता: शृङ्गाराकारा: चारु वेषो-नेपथ्यं यासां ताश्चारुवेषास्ततः कर्मधारये शृङ्गाराकारचारुवेषा: 'पासाईयाओ' इत्यादि चिशेषणचतुष्टयं प्राग्वत्। विजयस्य णं दारस्स उभयतो पासिं दुहतो णिसीहियाए दो दो जालकडगा पण्णत्ता, ते णंजालकडगा सव्वरयणामया अच्छा० जाव पडिरूवा / / विजयस्स णं दारस्स उभयो पासिं दुहओ णिसिधियाए दो दो घंटापरिवाडिओ पण्णत्ताओ, तासिणं घंटाणं अयमेयारूवे वण्णावासे पण्णत्ते, तं जहा-जंबूणदमती ओ घंटाओ वइरामतीओ लालाओ णाणामणिमण घंटापासगा तवणिजमतीओ संकलाओ रयतामतीओ रजुओ / / ताओ णं घंटाओ ओहस्सराओ मेहस्सराओ हंसस्सराओ कोंचस्सराओ णंदिस्सराओ णंदिघोसाओ सीहस्सराओ सीहघोसाओ मंजुस्सराओ मंजुघोसाओ सुस्सराओ सुस्सरणिग्घोसाओ ते पदेसे ओरालेणं मणुण्णेणंक्रमणमणनिव्वुइकरणे सद्देण०जाव चिटुंति। ___ "विजयस्स णं दारस्से' त्यादि, विजयस्य द्वारस्य उभयो: पार्श्वयोरेकै कनैषेधिकीभावेन द्विधातो' द्विप्रकारायां नैषेधिक्यां द्वौ द्वौ जालकटकौ प्रज्ञप्तौ, 'तेणंजालकडगा' इत्यादि, तेचजालकटकाकीर्णा रम्यसंस्थानाः प्रदेशविशेषा: 'सव्वरयणामया अच्छा सण्हा०जाव पडिरूवा' इति प्राग्वत्। विजयस्से' त्यादि, विजयस्य द्वारस्योभयोः पार्श्वयोर्दिधातो नैषधिक्यांद्वद्वेघण्टे प्रज्ञप्ते, तासांच घण्टानामयमेतद्रूप: 'वर्णावास: वर्णकनिवेश: प्रज्ञप्तः, तद्यथा-जाम्बेनदमय्यो घण्टा: वज्रमय्यो लाला: नानामणिमया घण्टापायी: तपनीयमय्यः श्रृङ्खला यासुता अवलम्बितास्तिष्ठन्ति रजतमय्यो रज्जव: / 'ताओणं घंटाओ' अत्यादि, ताश्च घण्टा:, ओघस्वरा:-ओघेन-प्रवाहेण स्वरो यासांता ओघस्वरा:, मेघस्येवातिदीर्घः स्वरोयासांता मेघस्वरा:, हंसस्येव मधुरः स्वरो यासांता हंसस्वारा, एवं क्रोश्चस्वरा:, सिंहस्येव प्रभूतदेशव्यापी स्वरो यासां ता: सिंहस्वराः, एवं दुन्दुभिस्वरा नन्दिस्वराः, द्वादशतूर्यसङ्घातो नन्दिः, नन्दिवद्घोषो-निनादोयासांता नन्दिघोषा, मञ्जु:प्रिय: स्वरो यासांता मञ्जुस्वराः, एवं मञ्जुघोषा:, किंबहुना ? सुस्वरा: सुस्वरघेषा:, 'ओरालेण' मित्यादि प्राग्वत्। विजयस्य णं दारस्स उभओ पासिं दुहतो णिसीधिताए दो दो वणणमालापरिवाडीओ पण्णत्ताओ, ताओ णं वणमालाओ णणदुमलताकिसलयपल्लवसमाउलाओ छप्पयपरिभुजमाणकमलसोभतसस्सिरीयाओपासाईयाओतेपएसे ओरालेणं जाव गंणेणं आपूरेमाणीओ० जाव चिट्ठति। (सू०१२९) "विजयस्सणं दारस्से' मित्यादि, विजयस्य द्वारस्योभयो: पार्श्वयोर्द्विधातो नैषेधिक्या द्वे द्वे वनमाले प्रज्ञप्ते, ताश्च वनमाला नानाद्रुमाणां नानालतानां च ये किशलयरूपा अतिकोमला इत्यर्थः पल्लवास्तैः समाकुला:-सम्मिश्रा: 'छप्पयपरिभुज्जमाणसोभंतसस्सिरीया' इति षट्पदैः परिभुज्यमाना सती शोभमाना षट्पदपरिभुज्यमानशोभमाना अत एव सश्रीका ततः पूर्वपदेन विशेषणसमासः, 'पासाईया' इत्यादि पदचतुष्टयं प्राग्वत्। (७)लवणसमुद्रविजयद्वारस्य पीठादिवर्णयतिविजयस्यणंदारस्सउभओ पासिंदुहतोणिसीहियाएदोदोपगंठा पण्णत्ताओ, ते णं पगंठगा चत्तारि जोयणाई आयाम-विक्खंभेणं दोजोयणाईबाहल्लेणं सव्यवइरामता अच्छाा० जाव पडिरूवा॥ तेसिं णं पयंठगाणं एवरि पत्तेयं पासायवडेंसगा पण्णता, ते णं पासायवडिंसगाचत्तारिजोयणाइंअंउयत्तेणंदोजोयणाइंआयामविक्खंभेणं अम्मुम्गयमूसितपहसिता विव विविहमणिरयणभत्तिचित्ता वाउद्ध (द) यविजयवेजयंतीपडागच्छत्तातिछत्तकलिया तुंगा गगणतलमभिलंघमाण (णुलिहंत) सिहरा जालंतररयणपंजरुम्मिलितव्यमणिकणगथूमियागावियसियसयक्त्तपॉडरीयतिलकरयण