________________ लवणसमुद्द 610- अमिधानराजेन्द्रः - भाग 6 लवणसमुह णागदंतकाणं एवरि अण्णओ दो दो णागदंतपरिवाडीओ पण्णत्ताओ, तेसि णं णागदंतगाणं मुत्ताजालंतरूसिया तहेव० जावसमणाउसो ! तेसुणं णागदंतएसु बहवे रयतामया सिक्कया पण्णत्ता, तेसु णं रयतामएसु सिक्कएसु बहवे वेरुलियामतीओ धूवघडीओ पण्णत्ताओ,तं जहा-ताओणं धूवघडीओ कालागुरुपवरकुंद३कतुरुकधूवमघमघंतगंधुद्धयाभिरामाओ सुगंधवरगंधगंधियाओ गंधवट्टिभूयाओ ओरालेणं मणुण्णेणं घाणमणणिव्वुइकरेणं गंधेणं तप्पण्से सवतो समंता आपूरेमाणीओ आपूरेमाणीओ अतीव अतीव सिरिए जाव चिटुंति॥ 'तेसु णं नागदन्तएसु' इत्यादि, तेषु च नागदन्तकेषु बहवः कृष्णसूत्रे बद्धाः 'वग्धारिया' इति अवलम्बिता: माल्यदामकलापा:-पुष्पमालासमूहा बहवो नीलसूत्रबद्धा माल्यादामकलापा:,एवं लोहितहारिद्रशुक्लसूत्रबद्धा अपि वाच्या: 'ते णं दामा' इत्यादि तानि दामानि तवनिजलंबूसगा' इति, तपनीय:-तपनीयमयो लम्बूसकोदानामग्रिमभागे प्राङ्गणे लम्बमानो मण्डनविशेषो गोलकाकृतिर्येषां तानि तपनीयलम्बूसकानि 'सवण्णपयरगमंडिया' इति पार्श्वतः सामस्त्येन सुवर्णप्रतरेणसुवर्णपत्रकेण मण्डितानि सुवर्णप्रतरकमण्डितानि 'नानामणिरयणविविहहारद्धहारउवसोभियसमुदया' इति नानारूपाणां मणीनां रत्नानां च ये विविधाविचित्रवर्णा हारा-अष्टादशसरिका अर्द्धहारानवसरिकास्तैरुप शोभितः समुदयो येषां तानि, तथा-'जाव सिरिए अतीव उवसोभेमाणा चिट्ठति' अत्र यावत्करणादेवं परिपूर्णः पाठो द्रष्टव्यः - ईसिमण्णभणामसंपत्ता पुव्वावरदाहिणुत्तरागएहिं वाएहिं मंदायं मंदायमेइज्जमाणा पलंवमाणा पलंवमाणा परुंभ (झंझ) माणा ओरालणं मणुन्नेणं गणहरेणं कणामणनिव्वुइकरेणं देणं ते पएसे सव्वतो समंता आपूरेमाणा आपूरमाणा सिरीए उवसोभेमाणा उवसोभेमाणा चिष्टंति। एतच्च प्रागेव पद्मवरवेदिकावर्णने व्याख्यातमिति भूयो न व्याख्यायते। तेसि णं नागदंताण' मित्यादि, तेषां नागदन्तानामुपरि अन्यौ द्वौ नागदन्तकौ प्रज्ञप्तौ, ते च नागदन्तका: 'मुत्ताजालंतरूसियमेहजालगवक्खजाल' इत्यादि प्रागुक्तं सर्व दृष्टव्यं यावद् गजदन्तसमाना: प्रज्ञप्ता: हे श्रमण! हे आयुष्मान् ! तेसु गंणागदंतएसु' इत्यादि, तेषु नागदन्तकेषु बहूनि रजतमयानि सिक्ककानि प्रज्ञप्तानि, तेषु च रजतमयेषु सिक्ककेषु-बहवो वैडूर्यरत्नमय्यां-वैडूर्यरलाम्तिका रू धूपघट्यो-घूपघटिका:प्रज्ञप्ता:, ताश्च धूपघटिकाः, कालागुरुपवरकुंदुरु-क्कतुरुक्कधूवमघमघंतगंधुद्धयाभिरामा' कालागुरुः प्रासद्धः प्रवर:-प्रधान: कुन्दुरुष्क:-चीडा तुरुष्कं-सिलकं कालागुरुश्च प्रवरकुन्दरुप्कतुरुष्के च कालागुरुगुरुप्रवरकुन्दुरुष्कतुरुष्काणि तेषां धूपस्य यो मघमघायमानो गन्ध दद्भूत -इतस्तो विप्रसृतस्तेनाभिरामा: कालागुरुप्रवरकुन्दुष्कतुरुरूधूपमघम-घायमानगन्धोद् घृताभिरामा: तथा शोभनो गन्धो येषं ते सूगन्धास्ते च त वरगन्धास्तेषां गन्ध: स आस्वस्तीति सुगन्धवरगन्धका: 'अतोऽनेकस्वरादि' तीकप्रत्ययः, अत एव गन्धवर्तिभूता:-सौरभ्यवर्तिभूता: सौरभ्यातिशयाद्गन्धद्रव्यगुटिकाकल्पा: उदारेण-स्फारेण मनोज्ञेन-मनोऽनुकूलेन, कथा मनोऽनुकूलत्वम् ? अत आह-घ्राणनिर्वृतिकरण, हेतौ तृतीया, यतो घ्राणमनोनिर्वृतिकरस्ततो मनोज्ञस्तेन गन्धेन तान् प्रत्यासन्नान् प्रदेशान् आपूरयन्त्य आपूरयन्त्य: अत एव श्रियाऽतीव शोभमानास्तिष्ठन्ति। (6) लवणसमुद्रस्य विजयद्वारे शालभिजका: प्रतिपादयतिविजयस्स णं दारस्स उभयतो पासिं दुहतो णिसीधियाए दो दो सालिभंजियापरिवाडिओ पण्णत्ताओ,ताओणं सालभंजियाओ लीलद्विताओ सुपयट्ठियाओ सुअलेकिताओणाणागारवसणाओ णाणामल्लपिणट्टि (द्धि) ओ मुट्ठीगेज्झमत्झाओ आमेलगजमलजुयलवट्टिअन्भुण्णयपीणरचियसंठियपओहराओ रत्तावंगाओ असियकेसीओ मिदुविसयपसत्थलक्खणसंविल्लितग्गसिरयाओ ईसिं असोगवरपादवसमुद्विताओ वामहस्थगहितग्गसालाओ ईसिं अद्धच्छिकडक्खविद्धिएहिं लूसेमाणीतो इव चक्खुल्लोयणलेसाहिं अण्णमण्णं खिज्जमाणीओ इव पुढविपरिणामाओ सासय भावमुवगताओ चंदाणणाओ चंदविलासिणीओ चंदद्धसंमनिडालाओ चंदहियसोमदंसणाओ उक्का इव उज्जोएमाणीओ विज्लुधणमरीचिसूरदिप्पंततेयअहिययरसंनिकासाओ सिंगारागारचारवेसाओ पासाइयाओ०४ तेयसा अतीव सोभेमाणीओ सोभेमाणीओ चिट्ठति। "विजयस्स णं दारस्से' त्यादि, विजयस्य द्वारस्योभयोः पार्श्वयोरेकनषेधिकीभावेन द्विधातो-द्विप्रकारायांनषेधिक्यां द्वे द्वे शालभजिके प्रज्ञप्ते, ताश्च शालभञ्जिका लीलया-ललिताङ्गनिवेशरूपया स्थिता लीलास्थिताः 'सुपइट्ठियाओ' इति सुष्ठुमनोज्ञतया प्रतिष्ठिता: सुप्रतिष्ठिता: 'सुअलंकियाओ' इति सुष्ठु-अतिशयेन रमणीयतया अलंकृता: स्वलंकृता: 'नाणाविहरागवसणाओ' इति नानाविधोनानाप्रकारो रागो येषांतानि नानाविधरागाणि तानि वसनानिवस्त्राणि संवृततया यासांता नानाविधरागवसना: 'रत्तावंगाओ' इति, रक्तो पाङ्गोनयनोपान्तं यासां ता रक्तापाङ्गा: 'असियकेसीओ' इति असिता:कृष्णा: केशा यासां ता असितकेश्य: 'मिएविसयपसत्थलक्खणसंवेल्लियग्ग-सिरयाओ' मृदव:-कोमला विशदानिर्मला: प्रशस्तानिशोभनानि अस्फुटितत्वप्रभृतीनि लक्षणानि येषां ते प्रशस्तलषणा: संवेल्लितं-संवृतमग्नं येषां शेखरककरणात् ते संवेल्लिताग्रा: शिरोजा:केशा यायसयं ता मृदुविशदप्रशस्तलक्षणसंवेल्लिताग्रशिरोजा:, 'नाणमल्लपिणद्धाओ' इति नानारूपाणि माल्यानिपुष्पाणि पिनद्धानिआविद्धानि यासां ता नानामाल्यपिनद्धाः-निष्ठान्तस्य परनिपातो भार्यादिदर्शनात्, 'मुट्ठिगेज्झसुमज्झा' इति मुष्टिग्राह्य सुष्ठु-शोभनं मध्यमम्मध्यभागो यासां ता मुष्टिग्राह्यसमध्या: 'आमेलगजमलजुगलवट्टियअन्भुण्णयपीरणरइयसंठियपओहराओ पीनं-पीवरं रचितं संस्थित