________________ लवणसमुह 613 - अभिधानराजेन्द्रः - भाग 6 लवणसमुह शाः प्रयुक्ताः, नानामणिमयानि पादशीर्षकाणि-पादानामुपरितना अवयवविशेषा जाम्बूनदमयानि गात्राणि ईषदच्छाः, 'वज्रमयाः' - वज्ररत्नापूरिता सन्धयः-गात्राणां सन्धिमेला नानामणिमयं 'वेचं व्यूतं वानमित्यर्थः, आह च चूर्णिकृत् "वेचे वाणक्कतेण" मित्यादि तानि च सिंहासनानि ईहामुगऋषभतुरगनरमकरव्यालकिन्नररुरुसरभचमरकुञ्जरवनलतापद्मलताभक्तिचित्राणि 'ससारसारोवचियविविहमणिरयणपादपीढा' इति सारसारैः-प्रधानप्रधानैर्विविधैर्मणिरत्नैरुपचितैः पादपीठै: सह यानि तानि तथा, प्राकृतत्वाच उपचितशब्दस्यान्तरुपन्यास:, 'अत्थरमउयमसूरगनवयत्तकुसन्तलित्तकेसरपञ्चत्थुयाभिरामा' इति आस्तरकमम्आच्छादनं मृदु येषां मसूरकाणांतानि आस्तरकमृदूनि, विशेषस्या परनिपातः प्राकृतत्वात्, नवा त्वग् येषांतेनवत्वच: कुशान्तादर्भपर्यन्ताः, नवत्वचश्च ते कुशान्ताश्च नवत्वक्कुशान्ता: प्रत्यग्रत्वग्दर्भपर्यन्तरूपाणि त्वति कोमलानि लित्तानिनमनशीलानि च केसराणि, क्वचित्-'सिंहकेसरे' ति पाठस्तत्र सिंहकेसराणीव केसराणि मध्ये मसूरकाणां तानि नवत्वकुशान्तचिल्ल (लित्त) केसराणि, 'सिंहकेसरेति' पाठपक्षे-एकस्य केसरशब्दस्यशाकपार्थिवादिदर्शनाल्लोपः, आस्तरकमृदुभिर्मसूरकैर्नवत्वक्कुशान्तलित्तकेसरैः प्रत्यवस्तृतानि-आच्छादितानि सन्ति यानि अभिरामाणि तानि तथा, विशेषणपूर्वापरनिपातो यादृच्छिकः प्राकृत्वात्, 'आईणगुरु (रू) यबूरनवणीयतूलफासा' इति आजिनकम् चर्मतमयं वस्त्रंतच स्वभावादतिकोमलं भवति, रूतमम्कर्पासपक्ष्म बूरोवनस्पतिविशे: नवनीत-मक्षणं तूलम् -अर्कतूलं तेषामिव स्पर्शो येषां तानि तथा, तथा सुविरचितं रजस्त्राणं प्रत्येकमुपरि येषां तानि सुविरख्तिरजस्त्राणानि 'उवचिय खीम दुगुल्लपट्टपछिच्छायणे' इति उपचितमम्परिकर्मितं यत्क्षौमंदुकूलं कासिकंवस्त्रे तत्प्रतिच्छादनंरजस्त्राणस्योपरि द्वितीयमाच्छादनं प्रत्येकं येषां तानि तथा, तत उपरि 'रत्तंसुययंवुया' इति रक्तांशुकेन-अतिरमणीयेन रक्तेन वस्त्रेण संवृतानिआच्छादितानि रकंशुकसुवृतानि अत एव सुरम्याणि 'पासाएया' इत्यादि पदचतुष्टयं प्राग्वत्। तेसिंणं सीहासणाणं उप्पिं पत्तेयं पत्तेयं विजयं विजयदूसं पण्णत्ते, तेणं विजयादूसासेतासंखकुंददगरयअमतमहियफेणपुंजस-निकासासवरयणामया अच्छा० जाव पडिरूवा। तेसि णं विजयदूसाणं बहुमज्झदेसमाए पत्तेयं वइरामया अकुंसा पण्णत्ता, तेसु णं वइरामएसु अंकुसेसु पत्तेयं पत्तेयं कुंमिका मुत्तादामापण्णत्ता,तेणं कुंभिक्का मुत्तादामा अन्नेहिं चउहिं चउहिं तदद्धच्चप्पमाणमेत्तेहिं अद्धकुंभिक्केहिं मुत्तादामेहिं सव्वतो संमतो संपरिक्खित्ता, ते णं दामा तवणिञ्जलं दूसका सुवण्णपयरगमंडिता० जाव चिटुंति,तेसिणं पासायवडिंसगाणं उप्पिं बहवे अट्ठ मंगलगा पण्णत्ता सोत्थिय तधेव० जाव छत्ता / (सू०१३०) 'तेसि ण' मित्यादि, तेषां च सिहासनानामुपरि प्रत्येकं प्रत्येक विजयादृष्यं वस्त्रविशेषरू प्रज्ञप्तः, आह च मूलटीकाकार:-"विजयदुष्यं वस्त्रविशेष" इति। तेण' मित्यादि, तानि च विजयदूष्याणि 'शङ्ख कुन्ददकरजोऽमुतम-थिातफेनपुञ्जसन्निकाशानि' शङ्ख:-प्रतीतः कुन्देतिकुन्दकुसुमं दकरजः उदककणा: अमृतस्यक्षीरोदधिजलस्य मथितस्य यः फेनपुओडिण्डीरोत्करस्तत्सन्निकाशानितत्समप्रभाणि-पुन: कथम्भूतानि ? इत्यत आह- 'सव्वरयणामया' सर्वात्मना रत्नमयानि 'अच्छा सण्हा० जाव पडिरूवा' इति विशेषणकदम्बकं प्राग्वत्॥'तेसि ण' मित्यादि, तेषां-सिंहासनोपरिस्थितानां विजयदूष्याणां प्रत्येक प्रत्येकं बहुमध्यदेशभागे वज्रमया:-वज्ररत्नात्मका: अङ्कुशा:- अङ्कुशाकारा मुक्तादामावलम्बनाश्रयभूताः प्रज्ञप्ताः, तेषु च वज्रमयेष्वङ्कशेषु प्रत्येकं प्रत्येकं कुम्भागमम्मगधदेशप्रसिद्धं कुम्भप्रमाणं मुक्तामयं मुक्तादाम प्रज्ञप्तम, तानि च कुम्भाग्राणि मुक्तादामानि प्रत्येकं प्रत्येकमन्यैश्चतुर्भिः कुम्भागैर्मुक्तादामभिस्तदर्धाचप्रमाणमात्रैः सर्वतः-सर्वासु दिक्षु समन्ततःसामस्त्येन संपरिक्षिप्तानि, "ते णं दामा तवणिज्जलंबूसगा नाणामणिरयणविविहहारद्धहारउवसोभियसमुदाया ईसिमन्नमन्नमसंपत्ता पुव्ववरदाहिणुत्तरागएहिं वाएहिं मंदायं मंदायं एइजमाणा एइज्जमाणा येइज्जमाणा वेइज्जमाणा पकंपमाणा पकंपमाणा पझंझमाणा पझंझमाणा औरालेधं मणुण्णेणं मणहरेणं कण्णमणनिव्वुइकरेणं ते पएसे सव्वतो समंता आपूरेमाणा सिरिए उवसोभेमाणा चिट्ठत्ति'। विजयस्सणं दारस्स उभओ पासिं दुइओ णिसीहियाए दो दो तोरणा पण्णत्ता, ते णं तोरणा णाणामणिमया तहेव० जाव अg मंगलका य छत्तातिछत्ता, तेसि णं तोरणाणं पुरता दो दो सालभंजिताओ पण्णत्ताओ, जहेव णं हंडा तहेव / तेसि णं तोरणाणं पुरतो दो दो णागदंतगा पण्णत्त, ते णं णागदंतगा मुत्ताजालंतरूसिया तहेव, तेसु णं णागदंतएसु बहवे किण्हे सुत्तवट्टवग्धारितमल्लदामकलावा० जाव चिट्ठति / / तेसि णं तोरणाणं पुरतो दो दो हयसंघडगा पण्णत्ता, सव्वरयणामया अच्छा० जाव पडिरूवा, एवं पंतीओ वीहीओ मिहुणगा, दोदो पउमलयाओ० जाव पडिरूवाओ, तेसि गं तोरणाणं पुरतो (अक्खाअसोवत्थियां सव्वरयणामया अच्छा० जाव पडिरूवा) तेसिंणं तोरणाणं पुरतो दो दो चंदणकलसा पण्णत्ता, ते णं चंदणकलसा वरकमलपइहाणा तहेव सव्वरयणामया० जाव पडिरूवा समणाउसो ! // तेसिंणं तोरणाणं पुरओ दो दो भिगारगा पण्णत्ता वरकमलपइहाणा० जाव सय्वरयणामया अच्छा० जाव पडिरूवा महता महता मत्तगयमुहागितिसमणा पण्णत्ता समणाउसो!!