________________ लवणसमुह 607 - अभिधानराजेन्द्रः - भाग 6 लवणसमुह लतावर्णकानन्तरमधोकवर्णकं पुस्तकान्तरे इदमधिकमधीयते-'तस्स पादपस्य यदधोऽत्रेत्येवं सम्बन्धनीयः। विक्खंभ्भायामउस्सेहसुप्पमाणे' णं असोगवरपायवस्स उवरि बहवे अट्ठ अट्ठ मंगलगा पण्णत्ता' विष्कम्भ:-पृथुत्वम्, आयामोदैर्ध्यम, उत्सेध उच्चत्वमेषु सुप्रमाण:अष्टावष्टाविति वीप्साकरणात्प्रत्येकं तेऽष्टाविति वृद्धाः, अन्ये त्वष्टाविति उचितप्रमाणो य: स तथा। किण्हे त्ति कालः, अतएव 'अंजण-घणकिसंख्या, अष्टमङ्गलकानीति च संज्ञा। 'तं जहा-सोवत्थिय 1 सिरिवच्छ वाणकुवलयहलधरकोसेजागासकेसकज्जलंगीखंजणसिंगभेदरिट्ठय२ नंदियावत्त 3 वद्धमाणग 4 भद्दसणा 5 कलस 6 मच्छ 7 दप्पणा' 8, जम्बूफलअसणकसणवंधणनीलुप्पलपत्तनिकरअर्यासकुसुमप्पगासे' तत्र श्रीवत्स:-तीर्थङ्करहृदयावयवविशेषाकारो, नन्द्यावर्तः-प्रतिदिन- नील इत्यर्थः, तत्र अञ्जनको वनस्पतिविशेष: 'हलधरकोसेज्ज' बलदेववकोणः, स्वस्तिकविशेषो रूढिगम्यो, वर्द्धमानकंशगवम्, पुरुषारूढः पुरुष इत्यन्ये, भद्रासनम् -सिंहासनम्, दर्पण:-आदर्श:, शेषाणि रत्नम् असनकोवीयकाभिधानो वनस्पति: सनबन्धनम् -सनपुप्पवृन्तम्। प्रतीतानि। 'सव्वरयणामया' अच्छा:-स्वच्छा:, आकाशस्फटिकवत्, 'भरकयमसारकलित्तणयणकीयरासिवण्णे' मरकतम् -रत्नम् मसारो'सण्हा' श्लक्ष्णा:-श्लक्ष्णपुदलनिवृत्तत्वात्, 'मण्हा' मसृणाः,घट्ठा' धृष्टा मसृणीकारकः पाषाणविशेष:, स चात्र कषपट्टः सम्भाव्यते 'कलित्तं' ति इव घृष्टा: खरशानया प्रतिमेव 'मट्ठा' मृष्टः-सुकुमारशानया प्रतिमेव कलित्रं कृत्तिविशेष: नयनकीकानेत्रमध्यतारा तद्राश्विर्णः काल इत्यर्थः / प्रमार्जनिकयेव वा शोधिता:, अत एव 'निरया' नीरजस:-रजोरहिता: 'गिद्धघणे' स्निग्धघन: अट्ठसिरे' अष्टसिरा अष्टकोण इत्यर्थः। 'आयंस'निर्मला:' कठिनमलरहिता: 'निप्पंका' आर्द्रमलरहिता: 'निक्कंकड़- यतलोवमे सुरम्मे ईहामियउसभतुरगनरमगरविहगवालगकिण्णररुरुसरच्छाया' निरावरणदीप्तय: 'सप्पहा' सप्रभा: 'समिरीइया' सकिरणा: भचमरकुंज-रवणलयपउमलयभत्तिचित्ते' ईहमृगा:-वृका: व्यालका:'सउज्जोया प्रत्यासन्नवस्तूद्योतका: 'पासादीया०४।'तस्सणं असोग- स्वापदभुजगाः / 'आइणगरूयवूरणवणीयतूलफरिसे' आजिनकम् वरपावस्स उवरि बहवे 'किण्हचसमरज्झया' कृष्णवर्णचामरयुक्तध्वजा: चर्मभयवस्त्रं रूतम् प्रतीतम् बूरो-वनस्पतिविशेष:, तूलम्अर्कतूलम् 'नीलचामरज्झया लोहियचामरज्झवासुकिल्लचामरज्झयाहालिद्द- 'सीहासणसंठिए' सिंहासनाकार:, 'पासादीए० जाव पडिरूवे' त्ति चामरज्झया अच्छा सण्हा' 'रुप्पपट्टा' रौप्यमयपताकापटा: 'वइसमयदंडा' वज्रदण्डा: 'जलयामलगंधिया' पद्मवत् निर्दोषगन्धा: 'सुरम्मा लिख्यते-अञ्जनकधनकुवलयहलधरकौशेयकैः सदृश:, धनो-मेघ पासादीया' 'तस्स णं दसोगवरपायवस्स' 'उवरि' उपरिष्टात् 'बहवे' इत्यर्थः आकाशके शकज्जलकर्के तनेन्द्रनीलातसीकुसुमप्रकाश: 'छत्ताइच्छत्ता' 'उपर्युपरिस्थिताऽऽतपत्राणि 'पडामाइडाया' पताको- कर्केतनेन्द्रनीलेरत्नविशोषौ, भृङ्गाञ्जनङ्गभेदरिष्टकनीलगुलिकागवपरिस्थितपताका: 'घण्टाजुयला चामरजुयला' 'उप्पलहत्थगा' लातिरेकभ्रमरनिकुरम्वभूतः, भृङ्ग:-कीटविशेषोऽङ्गारविशेषो वा अञ्जनीलोत्पलकलापा: 'पउमहत्थगा' पद्मानिरविबोधेध्यानि 'कुसुय- नमम्सौवीराञ्जनम्, शृङ्गभेदो-विषाणच्छेदो विषाणविशेषो वा, रिष्टःहत्थगा' कुमुदानि-चन्द्रबोध्यानीति, 'कुसुमहत्थय' त्ति पाठान्तरं- काकः फलविशेषो वा अथवा अरिष्टनीले रत्नविशेषौ गुलिका-वर्णद्रव्य'नलिणहत्थगा सुभगहत्था सोगंधियहत्थगा' नलिनादयः पद्मविशेषा विशेषो गवलम्-महिषयाङ्गम्, एतेभ्योऽतिरेको नीलतयाऽतिरेकवान् यः रूढिगम्या:, 'पुंडरीयहत्थया' पुण्डरीकाणिसितपद्मानि 'महापुंडरीय- तथा, सचासौ भ्रमरनिकुरम्बभूतश्चेति कर्मधारयः। निकुरम्बः-समूह: हत्था' महापुण्डरीकाणि तान्येव महान्ति 'सयपत्तहत्था सहस्सपत्तहत्था जम्बूफलासनकुसुमबन्धननीलोत्पलपत्रनिकरमरकताशासकनयनसव्वरयणामया अच्छा० जाव पडिरूवा 4'||4|| कीकाराशिवर्णः-आशासको-वृक्षविशेष:, स्निग्धेधनोऽत एवाशुषिर: तस्स णं असोगवरपायवस्स हेट्ठा इसिं खंधसमल्लीणे एत्थ रूपपकप्रतिरूपदर्शनीय:-रूपकैः प्रतिरूपोरूपवान् अत एव दर्शनीयश्चणं महं एक्के पुढविसिलापट्टए पण्णत्ते, विक्खंभायामउस्सेह- दर्शनयोग्यो य: स तथा मुक्ताजालखचितान्तकर्मामुक्ताजालकपरिसुप्पमाणे किण्हे अंजणघणकिवाणकुवलयहलधरकोसेजा- मतप्रान्त इत्यर्थः।।५।। औ० गासकेस-कज्जलंगीखंजणसिंगभेदरिठ्ठयजंबूफलअसणक (4) संप्रति लवणसमुद्रद्वारवक्तव्यतामधित्सुरिदमाहसणबंधणणीलुप्पलपत्तनिकरअसिकुसुमप्पगासे मरकतम- लवणस्स णं भंते समुहस्स कति दारा पण्णत्ता ? गोयमा ! सारकलित्तणयकीयरासिवण्णे सिद्धधणे अट्ठसिरे आयंसयत- चत्तारिदारा पण्णत्ता, तं जहा-विजये वेजयंतेजयंते अपराजिते। लोवमे सुरम्मे ईहामियउसमतुरगनरमगरविगहवालगकिण्ण- 'लवणस्सणं भंते' ! इत्यादिलवणस्य भदन्त ! समुद्रस्य कति द्वाराणि ररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ते आइणगरूय- प्रज्ञप्तानि ? भगवानाह-गौतम ! चत्वारि द्वाराणि प्रज्ञप्तानि, तद्यथाबूरणवणीततूलफरिसे सीहसणसंठिए पासादीए दरिसणिज्जे विजय-वैजयन्त वक्जयन्ताऽपराजिताख्यानि। अभिरूवे पडिरूवे / (सू०५) विजयद्वारप्रश्न:अथाधिकृतवाचना आश्रीयते-'ईसिं खंधसमल्लीणे' मनाक् स्कन्धा- | कहि णं भंते लवणसमुहस्स विजए णामं दारे सन्न इत्यर्थः / एत्थणं महं एक्क' इत्यत्र 'एत्थणं' ति शब्द: अशोकवर- | पण्णत्ते ? गोयमा ! लवणसमुदस्स पुरथिमपेरंते घायइखं