________________ लद्धि 606 - अभिधानराजेन्द्रः - भाग 6 लद्धि लम्पटा:,मधुरं गुमगुमायमाना: गुञ्जन्तश्च-शब्दविशेषं विदधाना: देशभागेषु यस्य स तथा, ततः कर्मधारयः। 'अब्भन्तरपुप्फफले बाहिरपत्तोच्छण्णे पत्तेहि य पुप्फेहि य उच्छण्णपडिवलिच्छण्णे' अत्यन्तमाच्छादित इत्यर्थः, एतानि त्रीण्यापि क्वचिद् वृक्षाणां विशेषणानि दृश्यन्ते-'साउफले' त्ति मिष्टफलः, 'निरोयए' त्ति रोगवर्जितः 'अकाण्टक' इति। क्वचित् - ‘णाणाविहगुच्छगम्ममंडवगरम्मसोहिए' त्ति तत्र गुच्छा: वृन्ताक्यादयो गुल्मानवमालिकादयो मण्डपका लतामण्डपादय: 'रम्भे त्ति' क्वचिन्न दृश्यते-'विचित्त सुहकेउभूए' विचित्रान् शुभान् केतमनध्वजान्भूतः-प्राप्तः। 'विचित्तसुहसेउकेउबहुले' ति पाठान्तरम्, तत्र विचित्रा: शुभा: सेतवः-पालिबन्ध यत्र केतुबहुलश्च य: तथा / 'वावीपुक्खरणीदीहियासु य सुनिवेसियरम्मजालहरए' वापीषु-चतुरसासु पुष्करिणीषु वृत्तासु पुष्करवतीषु-वा दीर्घिकासु च ऋजुसारणीषु सुष्ठ निवेशितानि रम्याणि जालगृहकाणि यत्र स तथा। पिंडिमणीहारिमसुगंधिसुहसुरभिमणहरं च मइया गंधद्धणिं मुयंते णाणाविहगुच्छगुम्ममंडवकघरकसुसेउकेउबहुला अणेगरहजाणजुग्गसिवियपविभोयणा सुरम्मा। पासादीया दरिसणिज्जा अभिरूवा पडिरूवा। (सू०३) 'पिंडीमणीहारिमसुगंधिसुहसुरभिमणहरं च गंधद्धणिं मुयंता' पिण्डिमनीहारिमाम् -पुद्गलसमूहरूपां दूरदेशगामिनी च सुगन्धिं च सद्गन्धिको शुभसुरभिभ्यो गन्धान्तरेभ्य: सकाशान्मनोहरा या सा तथा तां महता मोचनप्रकारेण विभक्तिव्यत्ययान्महतीं वा गन्ध एवघ्राणिहेतुत्वात्तुप्तिकारित्वाद्गन्धघ्राणिस्तां मुञ्चन्त इति वृक्षविशेषणम्। एवमितोऽन्यान्यापि- 'णाणाविहगुच्छगुम्ममण्डवकघरकसुहसे-उकेउबहुला' नानाविधा गुच्छा: गुल्मानि मण्डपका गुहकाणि च येषां सन्ति ते तथा, तथा शुभा: सेतवोमार्गा आलवालपाल्यो वा केतवोध्वजा बहुला बहवो येषां ते तथा, ततः कर्मधारयः / 'अणेगरहजाणजुग्गसिवियपविमोयणा' अनेकेषां रथादीनामधोऽतिविस्तीर्णत्वात् प्रविमोचनं येषु ते तथा। 'सुरम्मा पासाईया दरिसाणज्जा अभिरूवा पडिरूव' त्ति एतान्येव वृक्षविशेषणानि वनखण्डविशेषणतया वाचनान्तरेऽधीतानि // 3 // तस्स णं वणसंडस्स बहुमज्झदेसभाए एत्थ णं महं एके असोगवरपायवे पण्णत्ते, कुसविकुसविसुद्धरुक्खमूले मूलमंते कंदमंतेजाव पविमोयणे सुरम्मे पासादीए दरिसणिज्जे अभिरूवे पडिरूवे। 'तस्सणं वणसंडस्स' इत्यादौ अशोकपादपवर्णके क्वचिदिदमधिकमधीयते-'दूरोवगयकंदमूलवट्टलट्ठसंठियसिलिट्टणमसिणनिद्धसुजायनिरुवहउव्विद्धपवरखंधी' दूरोपगतानि-अत्यर्थ भूम्यामवगाढानि कन्दमूलानि प्रतीतानि यस्य स तथा, वृत्तो-वत्तुलो लष्टो-मनोज्ञः, संस्थितो विशिष्टसंस्थान:, श्लिष्टः-सङ्गतो, घनो-निविडो, मसृण:-अपरुष: स्निग्धः-अरुक्षः, सुजात:-सुजन्मा, निरुपहतो-विकारविरहित / उद्विद्धः अन्यर्थमुच्च:, प्रवर:-प्रधान:, स्कन्धः-स्थुडं यस्य स तथा, इन्प्रत्ययश्च समासान्तः / 'अणेगनरपवरभुयागेज्झो अनेकनराणां प्रवरभुजे:-प्रलम्बबाहुभिर्वामाभिरित्यर्थः अग्राह्यः-अनश्लेष्यो य: स तथा, 'कुसुमभरसमोनमंतपत्तलविसालसालो' कुसुमभरेण समवनमन्त्य: पत्रला:-पत्रवत्य: विशाला: शाला यस्य स तथा। 'महुकरिभमरणगुमगुमाइयनिलिंत उडितसस्सिंरीए' मधुकरीभ्रमरगणेनलोकरूढिगम्येन, 'गुमगुमाइंत' त्ति कृतगुमगुमेतिशब्देन, निलीयमानेननिविशमानेन, उड्डीयमानेन च उत्पतता सश्रीकः-सशोभा य: स तथा। 'णाणासउणगण-मिहुणसुमहुरकण्णसुहपलत्तसद्दमहुरे' ति नानाविधानां शकुनिगणानां यानि मिथुनानि तेषां सुमधुर: कर्णसुखश्च य: प्रलप्तशब्दस्तेन मधुर इव मधुरो मनोज्ञोयस तथा। अथाधिकृतवाचना'कुसविकुसविसुद्धरुक्खमूले' त्ति कुशादर्भाः विकुशावल्वलजादयस्तौर्विशुद्धम् -विरहितं वृक्षानुरूपंवृक्षविस्तरप्रमाणमित्यर्थो मूलमम्समीपं यस्य स तथा। 'मूलमंते' इत्यादि विशेषणानि पूर्ववद्वाच्यानि, यावत्पडिरूवेति॥ सेणं असोगवरपायवे अण्णेहिं बहूहिं तिलएहिलउहि छत्तोवेहि सिरीसेहिं सत्तवण्णेहिं दहिवण्णेहिं लोद्धेहिं धवेहिं चंदणेहिं अजुणेहिं णीवहिं कुडएहिं सवेहिं फणसेहिं दाडिमहिं सालेहिं तालेहिं तमालेहिं पियएहिं पियंगूहिं पुरोवगेहिं रायरुक्खेहि णंदिरुक्खे हिं सवओ समंता संपरिक्खित्ते, ते णं तिलया लवइय० जाव णंदिरुक्खा कुसविकुसविसुद्धरुक्खमूलामूलमंतो कंदमतो, एतेसिं वण्णओ भाणियव्वो० जाव सिवियपविमोयणा सुरम्मा पासादीया दरिसणिज्जा अभिरूवा पडिरूवा ते णं तिलया० जाव णंदिरुक्खा अण्णेहिं बहूहिं पउमलया-हिं णागलयाहिं असोअलयाहिं चंपगलयाहिं चूयलयाहिं वणलयाहिं वासंतियलयाहिं अइमुत्तयलयाहिं कुंदलयाहिं सामलयाहिं सव्वओ समंता संपरिक्खित्ता, ताओ णं पउमलयाओ णिबं कुसुमियाओ०जाव वडिंसयधरीओ पासादियाओ दरिसणिजाओ अभिरुवाओ पडिरूओ। (सू०५) सोऽशोकवरपादप: अन्यैर्बहुलभिस्तिलकैलकुचैश्छत्रोपैः शिरीषैः सप्तपणैः-अक्छदपर्यायैः अयुक्पत्रनाममकैर्दधिपणैः लोधेः धवैः चन्दनैः-मलयजपर्यायैरर्जुनः-ककुरापर्यायैः नीपैः-कदम्बैः कुटजैःगिरिमल्लिकापर्यायैः सव्यैः पनसैाडिमैः शल:-सर्जपर्यायैस्तालैः तृणराजपर्यायैः तमालैः प्रियकैः-असनपर्यायैः प्रियङ्गुभिः-श्यामपर्यायैः पुरोपगैः राजवृक्षः नन्दिवृक्षः-रूढगम्यैः सर्वतः समान्तात्सम्परिक्षिप्त इत्यादि सुगमम्, आपद्मलताशब्दादिति। 'पउमलयाहिं ति पद्मलता:स्थलकमलिन्य: पद्मकाभिधानवृक्षलता वा, नागादयो वृक्षविशेषास्तेषां लतास्तनुकास्तएव, तत्राशोकः कङ्केली चूतः-सहकार: वन:-पीलुकः, वासन्तीलता अतिमुक्तकलताश्च यद्यप्येकार्था नामकोशेऽधीनास्तथाऽपीह भेदो रूढितोऽसेयः / श्यामा-प्रियङ्गुः शेषलता रूदिगम्या:, इह