________________ लवणसमुद्ध 605 - अभिधानराजेन्द्रः - भाग 6 लवणसमुद्ध बल्ल्याद्याक्रान्तत्वात् इति वृद्धा: / 'णिद्धे' त्ति स्निग्धो न तु रूक्षः / 'तिव्वे' ति तीव्रो वर्णादिगुणप्रकर्षवान् / 'किण्हे किण्हच्छाए' त्ति इह कृष्णशब्द: कृष्णच्छाय इत्यस्य विशेषणमिति न पुनरुक्तता, तथाहिकृष्ण: सन् कृष्णच्छाय:, छाया चादित्यावरणजन्यो वस्तुविशेष: 'घणकडियकडिच्छाए' त्ति अन्योऽन्यं शाखानुप्रवेशाद् वहलनिरन्तरच्छाय इत्यर्थः। 'महामेहणिकुरंबभूए' त्ति महामेघपवृन्दकल्पः। ते णं पायवा मूलमंतो कंदभेतो खंधमंतो तयामंतो सालमंतो पवालमंतो पत्तमंतो पुप्फमंतो फलमंतो बीयमंतो अणुपुटवसुजायरुइलवट्टभावपरिणया एकखंधा अणेगसाला अणेगसाहप्पसाहविडिमा अणेगरवामसुप्पसारिअ-अग्गेज्झघणविउलबद्धखंधा अच्छद्दपत्ता अविरलपत्ता अवाईधपत्ता अणईअपत्ता निद्धयजरढपंडुपत्ता णवहरियभिसंतपत्तमारंधकारगंभीरदरिसणिज्जा उवणिग्गयणवतरुणपत्तपल्लव कोमलउज्जलचलंतकिसलयसुकुमालपवालसोहियवरंकुरग्गसिहरा णिचं कुसुमिया णिचंमाइया णिचं लवझ्या णिचं थवइया णिचं गुलइया णिचं गोच्छिया णिचं जमलिया णिचं जुवालिया णिचं विणमिया णिचं पणमिया णिचं कसुमियमाइयलवइयथ-बइयगुलइयगोच्छियजलमलियजुवलियविणमियपणमियसु विभत्तपिंडमंजरिवडिंसयधरा सुयबरहिणमयणसालकोइलकोहंगकभिंगारककोंडलकजीवंजीवकणंदीमुहकविलपिंगलक्खकारंडचक्कवायक लहससारसअणे गसउणगणमिहुणविरइयसहुण्णइयमहुरसरणाइए सुरम्मे संपिडियदरियभमरमहुकरिपहकरपरिलित मत्तछप्पयकुसुमासवलोलमहुरगुमगुमंतगुंजंतदेसभागे अभंतरपुप्फफले वाहिपत्तोच्छण्णे पत्तेहि य पुप्फेहि य उच्छण्णपडिवलिच्छण्णे साउफले निरोयए अकं टए णाणाविहगुच्छगुम्ममंडवगरम्मसोहिए विचित्तसूहके उभूए वावीपुक्खरिणीदीहियासु य सुनिवेसियरम्मजालहरए। 'ते णं पायव त्ति यत्संबन्धाद् वनखण्ड इति। 'मूलमंतो कन्दमन्तो' इत्यादीनि दशपदानि, तत्र कन्दोमूलनामुपरि वृक्षावयवविशेषो, मतुप्प्रत्ययश्चेह-भूम्नि प्रशंसायां वा स्कन्ध: स्थुडम् 'तय' त्ति त्वक् - | वल्कलम् शाला-शाखा प्रवाल: पल्ल्वाङ्करः, शेषाणि प्रतितानि / 'हरियमन्ते' त्ति क्वचिद् दृश्यते, तत्र हरितानिनीलतरपत्राणि। 'अणुपुयसुजायरुइलवट्टभावपरिणय' त्ति आनुपूर्वेण-मूलादिपरिपाट्या सुष्ठ जाता रुचिरा: वृत्ततभावैश्च परिणताः परिगता वा ये ते तथा! | 'अणेगसाहप्पसाहाविडिमा' अनेकशाखाप्रशाखो विटप:-तन्मध्यभागो वृक्षविस्तारो वा येते तथा। अंणगनरवामसुप्पसारियअग्गेज्झघणविउलवट्ट (बद्ध) खंधे त्ति अनेकाभिर्नरवामाभिः सुप्रसारिताभिरग्राह्यो घनोनिविडो विपुलोविस्तीर्णो बद्धोजातः स्कन्धो येषां ते तथा, वाचनान्तरेऽत्रस्थानेऽधिकपदान्येवं दृश्यन्ते 'पाईणपडीणाययसाला उदीणदाहिणवित्थिण्णा ओणयनयषणयविप्पहाइयओलंब-पलंबलंबसाहप्पसा हविडिमा अवाईणपत्ता अणुइण्णपत्ता' इति / अयमर्थः-प्राचीनप्रतीचीनयोः पूर्वापरदिशोरायता-दीर्घाः शाला:-शाखा येषां ते तथा, उदीचीनदक्षिणयोरुत्तरयाम्ययोर्दिशोर्विस्तीर्ण विष्कम्भवन्तो येषां ते तथा / अवनता-अधोमुखा न ता-आनम्रा: प्रणताश्चनन्तुं प्रवृत्ता: विप्रभाजिताश्च विशेषता विभागवत्यः अवलम्बा-अधोमुखतया अवलम्बमाना: प्रलम्वाश्च-अतिदीर्घाः लम्बा: शाखा: प्रशाखाश्चयस्मिन्स तथाविधो विटपो येषां ते तथा, अवाचीनपत्रा: अधोमुखपर्णाः अनुद्रीणपत्रा: वृत्ततया अबहिर्निगतपर्णाः। अथाधिकुतवाचनाऽनुस्रियते'अच्छिद्दपत्ता' नीरन्ध्रपत्रा:।'अविरलपत्ता' निरन्तरदला:। अवाईणपत्ता' अवाचीनपत्रा अधोमुखपलाशा:, अवातीनपत्रावा-अवातोपहतवर्हाः / 'अणईयपत्ता' ईतिविरहितच्छदा:। 'निढ्यजरढपंडुपत्ता' अपगतपुराणपाण्डुरपत्राः / ‘णवहरिभिसंतपत्तभारंधकारगम्भीरदरिसणिज्जा' नवेन हरितेन 'भिसंत' त्ति दीप्यमानेन पत्रभारेणदलचयेनान्धकारा अन्धकारवन्तोऽत एव गम्भीराश्च दृश्यन्ते ये ते तथा / 'उवणिग्गय-वतरुणपत्तपल्लवकोमलउज्जलचलंतकिसलयसुकुमालपवालसोहियवरं कुरग्गसिहरा' उपनिर्गतैर्नवतरुणपत्रपल्लवैरत्यभिनवपत्रगुच्छैः तथा कोमलोज्ज्वलश्चलद्भिः किसलयैः पत्रविशेषैः तथा सुकुमारप्रवालैः शोभितानि वराङ्कुराणि अग्रशिखराणि येषां ते तथा। च अङ्करप्रवालपल्ल्पवकिसलयपत्राणामल्पवबहुबहुतरादिकालकृतावस्थाविशेषाद्विशेषः सम्भाव्यत इति। णिचं कुसुमिया' इत्यादि व्यक्तम्, नवरं 'माइय' ति मयूरिताः 'लवइय' त्ति पल्लविता: 'थवइय' त्ति स्तबकवन्तः। 'गुलइया' गुल्मवन्तः 'गोच्छिया' जातगुच्छा:, यद्यपि च स्तबकगुच्छयोरविशेषा नामकोशेऽधीतस्तथापि इह पुष्पपत्रकृतो विशेषो भावनीयः, 'जमलिय' त्ति यमलतयासमश्रेणितया व्यवस्थिताः, 'जुवलिय' ति युगलतया स्थिता:, 'विणमिय' ति विशेषेण फलपुष्पभारेण नता:, 'पणमिय' त्ति तथैव नन्तुमारब्धाः, प्रशब्दस्यादिकमर्थित्वात् / 'णिचं कुसुमियमाझ्यलवइयथबइयगुलइयगोच्छियजमलियजुवलियविणमियसुविभत्तपिंडिमंजरिवडिंसयधर' त्ति केचित् कुसुमिताद्ये कैकगुणयुक्ता: अपरे तु-समस्तगुणयुक्तास्ततः कुसुमिताश्च तेइत्येवं कर्मधारयः,नवरं सुपिभक्ता:-सुविविक्ता:सुनिष्पन्नतया पिण्ड्योलुम्ब्यो मञ्जय॑श्च प्रतीतास्ता एव अवसंका:-शेखरकास्ता धारयन्ति यश्ते तथा। 'सुयबर हिणमयणसालकोइलकोहंगकोहंगकर्भि-गारकोंडलकजीवं जीवकनंदीमुहकविलपिंगलक्खकारडंचक्कवायकल-हंससारसअणेगउणगणमिहुणविरझ्यसद्गुण्णइयमहुरसरणाइए' शुक्रदीनां सारसान्तानामनेकेषां सकुनगणानां मिथुनैर्वरचितं शब्दोन्नतिकं च उन्नतिशब्दकं मधुरस्वरञ्चनादितंलपितंयस्मिन्सतथा, वनखण्डइतिप्रकृतम्। 'सुरम्मे अतिशयरमणीयः / 'संपिडियदरियभमरमहुकरिपहकरपरिलिंमतछष्पयकुसुमासवलोलमुहुरगुमगुमंतगुंजंतदेसभागे' संपिण्डिता: दृप्तानां भ्रमरमधुकरीणांवनसत्कानामेव पहकर' त्ति निकारायत्रसतथा, परिलीयमाना-अन्यत आगत्य लयं यान्तो मत्तष्पदा: कुसुमासवलोला: किजल्क