________________ लल्लक्क 604 - अभिधानराजेन्द्रः - भाग 6 लवणसमुद्ध लल्लक्क (देशी) भीमे, दे० ना०७ वर्ग 28 गाथा। "भइरवलल्लक्क भीसणया'' पाइला ना०६५ गाथा। लल्लिरी स्त्री०(लल्लिरी) मत्स्यबन्धनविशेषे, विपा०१ श्रु०८ अ० लव पुं०(लव) सप्तकस्तोकरूपे कालविशेषे,ज्ञा०१ श्रु०५ अ०। प्रव० स्था०। अनु०॥ तं०। भ० कर्म०। ज्यो०। "सत्त पासूणि ये थोवे, सत्त थोवाणि से लवे। लवाणां सत्तहत्तरिए, स मुहुत्ते वियाहिए'। भ०१ श०१ उ। काष्ठाद्वयपरिमिते काले,तंगलेशे, "थेवं लेसो लवो भत्ता'' पाइ० ना० 164 गाथा। कर्मणि, न०। सूत्र०२ श्रु०६ अ०। लवइय त्रि०(लवकित) लव एव लवकः स्वार्थेकः / स सञ्जात आस्विति लवकिता: / सञ्जातनवदलके, जं०१ वक्ष०ा रा०ा अङ्कुरवति, भ०१ श०१ उ० लवंग न०(लवङ्ग) स्वनामख्याते वुक्षे, तत्पुष्पे च। प्रज्ञा०१ पद / रा० जं आचा०ा फलाविशेषे, ज्ञा०१ श्रु०१ अ०। लवंगदल न०(लवङ्गदल) लवङ्गपत्रे, आ०म०१ अ०रा० लवंगविट्ठ त्रि०(लवङ्ग वेधित) दानं दत्त्वा आत्मना दानफलप्रशंसने, अन्यजीर्थिकै प्रशंसां कारयति च। नि०चू०२ उ०। ('दाण' शब्दे 4 भागे 2486 पृष्ठे लक्षणमेतस्य।) लवग पुं०(लवग) लवपरिमिते काले, स०७७ सम०। लवण न०(लवण) सामुद्रादौ क्षरविशेषे, जी०१ प्रति। ल० प्र० आतु०| पञ्चा०। दश०। सचित्तलवणगृहीते को विधि: / यदि केनाप्यनुपयोगादिना साधुना सचित्तं लवणं गृहीतं पश्चाद् तत्र को विधिारिति ? अत्र साधुस्तल्लवणंधनिकस्य निवेदयति। आयुस्मन्! त्वया ज्ञात्वा अज्ञात्या वा दत्तं तदनुजानता मयाऽऽदत्तं यूयं यथेच्छं भुग्ध्वम् अत्युक्ते तत्स्वयं भुङ्क्ते / साधर्मिकेभ्यो वा ददाति कारणे सति, करणाभावे तु परिष्ठापयतीत्युक्तमाचाराङ्गद्वितीयश्रुतस्कन्धपिण्डेषणाध्ययनदशमोद्देशके / ही०२ प्रका०। स्तम्भिताहारविध्वंसादिकर्तरि सिन्धुलवणाद्याश्रिते रसे, पुं०। अनु०। लवणेन पूरितः समुद्रो लवणसमुद्रः / एकादेशेन गम्यमानत्वात् लवणसमुद्रे, अनु०॥ लवणसमुद्दपुं०(लवणसमुद्र) लवणरसास्वादनीरपूरितः समुद्रो लवणसमुद्रः।" लवणो य होइ दाहिणेणं तु" (46 गाथा) आचा०१ श्रु०१ अ०१ उ०ा तेच असंख्येया: / जी०३ प्रति०। जम्बुद्वीपस्याभितः समुद्रे, अनुग (1) संप्रति लवणसमुद्रं विवक्षुरिदमाहजम्बूदीवं णाम दीवं लवणे णामं समुद्दे वट्टे वलयागारसंठिते सव्वतो समंता संपरिक्खित्ताणं चिट्ठति। "जम्बूदीवं दीव' मित्यादिजम्बूद्वीपं नामद्वीपं लवणो नामसमुद्रो वृत्तोवर्तुलः, स च चन्द्रमण्डलवन्मध्ये परिपूर्णो,ऽपि शक्येत तत आहवलयाकारसंस्थानसंस्थितः-वलयाकारम् -मध्यशुपिरम् यत् संस्थान तेन संस्थितो वलयाकारसंस्थानसंस्थितः सर्वतः-सर्वासु दिक्षु समन्ततः सामस्त्येन परिक्षिप्यवेष्टायित्वा तिष्ठति। लवणे णं भंते ! समुद्दे किं समचक्कवालसंठिते विसमचकवालसंठिते ? गोयमा ! समचक्कवालसंटिते नो विसमचकवालसंठिए। 'लवणे णं भंते' इत्यादि-लवणो भदन्त ! समुद्रः किं समचक्रवालसंस्थितः यद्वा-विषमचक्रवालसेस्थित' ? चक्रवालसंस्थानस्योभयथाऽपि दर्शनात्, भगवानाह-गौतम! समचक्रवालसंस्थितः, सर्वत्र द्विलक्षयोजनप्रमाणतया चक्रवालस्य भवात्, नो विषमचक्रवालसंस्थितः। (2) संप्रति चक्रवालविष्कम्भादिपरिमाणमेव पृच्छतिलवणे णं भंते ! समुहे के वतियं चकवालविक्खंभेणं? केवतियं परिक्खेवेणं पण्णते? गोयमा ! लवणे णं समुद्दे दो जोयणसतसहस्साई चक्कवालविक्खंभेणं पन्नरसजोयणसयसहस्साई एगासीइसहस्साई सयमेगूणचत्तालीसे किं चि विसेसाहिए लवणोदधिणो चकवालपरिक्खेवेणं / से णं एकाए पउमवरवेदियाए एगेण य वणसेडेणं सव्वतोसमंतासंपरिक्खित्ते चिट्ठइ दोण्ह वि वण्णओ। साणं पउमवरवेइया अद्धजोयणं उड्डं उचत्तेणं पंचधणुसयं विक्खंभेणं लवणसमुद्दसमियपरिक्खेवेणं, सेसंतहेव। सेणं वणसंडे देसूणाई दो जोयणाइं० जाव विहरइ। 'लवणे णं भंते ! समुद्दे' इत्यादि प्रश्नसूत्रं सुगमम्। भगवानाह-गौतम ! द्रे योजनशतसहस्रे चक्रवालविष्कम्भेनजम्बूद्वीपविष्कम्भादे: तद्विष्कम्भस्य द्विगुणत्वात्, पञ्चदशयोजन-शतसहस्राणि एकाशीतिः सहस्राणि शतमेकोनचत्वारिंशं च किञ्चिद्विशेषोनं परिक्षेपेण, परिक्षेपप्रमाणं चैतत् परिधिगणितभावनया स्वयं भावनीयम्, क्षेत्रसमासटीकातोवा परिभावनीयम्। सेण मित्यादि, स:-लवणनामा समुद्र एकया पद्मवरवेदिकया, अष्टयोजनोच्छितजगत्युपरिभाविन्येति गम्यते, एकेन वनखण्डेन सर्वतःसमन्तात् संपरिक्षिप्तः, सा च पावरवेदिका अर्द्धयोजनमूर्ध्वमुचैस्त्वेन पञ्च धनुःशतानि विष्कत्भतः परिक्षेपतो लवणसमुद्रपरिक्षेपप्रमाणा, वनखण्डो देशोने द्वे योजने, अभ्यन्तरोऽपि पद्मवरवेदिकाया वनखण्ड एवंप्रमाण एवाजी०३ प्रति०२ उ०(पद्मवरवेदिकावर्णकस्वरूपम् 'पउमवरवेइया' शब्दे पञ्चमभागे 15 पृष्ठे गतम्।) (3) वनखण्डवर्णक इत्थमसे णं वणसंडे किण्हे किण्होभासे नीले नीलोभासे हरिए हरिआभासे सीए सीओभासे णिद्धे गिद्धोभासे तिव्वे तिव्योभसे किण्हे किण्हच्छाए नीले नीलच्छाए हरिए हरियच्छाए सीए सीयच्छाए णिद्धे णिद्धच्छाए तिव्वे तिव्वच्छाए धणकछिअकडिच्छाए रम्मे महामेहणिकुरंबभूए। "किण्हे' त्ति कालवर्णः। 'किण्होभासे' त्ति कृष्णावभास:-कृष्णप्रभः कृष्ण एवावभासत इति कृष्णावभास:। एवम् 'नीले नीलोभासे' प्रदेशान्तरे 'हरिए हरिओभासे' प्रदेशान्तरे एव, तत्र नीलो-मयूरगलवत्, हरितस्तु शुकपुच्छवत्, हरितालाभ इति वृद्धाः / 'सीए' त्ति शीतः स्पर्शापेक्षया,