SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ लद्धि 601 - अभिधानराजेन्द्रः - भाग 6 लद्धि हक्खायचरित्तलद्धी / चरित्ताचरित्तलद्धी णं भंतेज कतिविहा __ निर्विष्टकायिकं च। तत्र निर्विशमानकास्तदासेवकास्तदव्यतिरेकात्तदपि पण्णत्ता ? गोयमा ! एमागारा पण्णत्ता, एवं०जाव उवभोगलद्धी निर्विशमानतम्, आसेवितविवक्षितचारित्रकायास्तु निर्विष्टकायास्त एव एगागारा पण्णत्ता। वीरियलद्धीणं भंते ! क तिविहा पण्णता? निर्विष्टकायिकास्तदव्यतिरेकात्तदपि निर्विष्टकायिकमिति, इह च नवको गोयमा! तिविहापण्णत्ता, तंजहा-बालवीरियलद्धी पंडियवीरि- गणो भवति, तत्र चत्वार; परिहारिका भवन्ति, अपरे तु-तद्वैयावृत्त्ययलद्धी बालपंडिवीरियलद्धी / इंदियलद्धी णं मंते ! कतिविहा कराश्चत्वार एवानुपरिहारिका:, एकस्तुकल्पस्थितो वाचनाचार्यो गुरुभूत पण्णत्ता ? गोयमा ! पंच विधा पण्णत्ता, तंजहा-सोइंदियलिद्धी० इत्यर्थः, एतेषां च निर्विशमानकानामयं परिहार:जाव फासिंदियलद्धी। (सू०३२०+) "परिहारियाण ए तवो, जहन्नमज्झो तहेव उक्कोसो। 'कतिविहा ण' मित्यादि, तत्र लडिधरू-आत्मनो ज्ञानादिगुणानां सीउण्हवासकाले, भणिओ धीरेहिँ पत्तेयं / / 1 / / त्तित्कर्मक्षयादितो लाभ:, सा च दशविधा, तत्र ज्ञानस्यविशेषबोधस्य तत्थ जहन्नो गिम्हे, चउत्थ छटुं तु होइ मज्झिमओ। पञ्चप्रकारस्य तथाविधज्ञानावरणक्षयक्षयोपशमाभ्यां लब्धिनिलब्धि:, अहमसिह उक्कोसो, एत्तो सिसिरे पवक्खामि॥२॥ एवमन्यत्रापि, नवरं च दर्शनं-रूचिरूप आत्मनः परिणामः, चारित्रं सिसिरे उ जहन्नाई, छट्ठाई दसम-चरिमगा होति। चारित्रमोहनीयक्षयोपशमोपशमजोजीवपरिणामः तथा चरित्रं चतदचरित्रं वासासु अट्ठमाइं, बारसपज्जन्तओ णेइ॥३॥ चेति चारित्रचरित्रं-संयमासंयमः, तचाऽप्रज्याख्यानकषायोपशमजो पारणगे आयाम पंचसु गहदोसऽभिग्गहो भिक्खे। जीवपरिणामः, दानादिलब्धयस्तु पञ्चप्रकारान्तरायक्षयोपशमसंभवा:, कप्पट्ठिया य पइदिण, करेंति एमेव आयाम // 4 // इह च सकृभोजनमशनादीनां भोगः,पौन: पुन्येन चोपभोजनमुपभोगः, इह सप्तेस्वेषणासुमध्ये आद्ययोरग्रह एव पञ्चसुपुनर्ग्रहः,तवाप्येकतरया स च वस्त्रभवनादे: दानादीनि तु प्रसिद्धानीति, तथा इन्द्रियाणां- भक्तमेकतरया च पानमित्येवं द्वयोरभिग्रहो ऽवगन्तव्य इति। स्पर्शनादीनां मतिज्ञानावरणक्षयोपशमसम्भूतानामेकेन्द्रियादिजाति- "एवं छम्मासतवं, चरिउं परिहारगा अणुचरंति। नामकर्मोदयनिय मितक्रमाणां पर्याप्तकनामकर्मादिसामर्थ्य सिद्धानां अनुचरगे परिहारिय-पयहिए जाव छम्मासा / / 5 / / द्रव्भावरूपाणां लब्धिरात्मनीतिन्द्रियलब्धिः / अथ ज्ञानलब्धेर्विपर्यय- कप्पडिओ विएवं, छम्मासतवं करेइ सेसा उ। भूताऽज्ञानलब्धिरित्यज्ञानलब्धिनिरूपणायाह-'अन्नाणलद्धी' त्यादि। अणुपरिहारिंगभवं, वयंति कप्पट्ठियत्तं च / / 6 / / 'सम्महंसणे' त्यादि, इह सम्यग्दर्शनीयं मिथ्यात्वमोहनीयकर्माणुवेद- एवेसो अट्ठारस-मासपमाणोउ वण्णिओ कप्पो। नोपशम 1 क्षय 2 क्षयोपशम 3 समुत्थआत्मपरिणामः, मिथ्यादर्शनम- संखेवओ विसेसो, सुत्ता एयस्स णायव्वो।।७।। शुद्धमिथ्यात्वदलिकोदयसमुत्थो जीवपरिणामः, सम्यग्मिथ्यादर्शनं कप्पसमत्तीइ तयं, जिणकप्पं वा उति गच्छं वा। त्वर्द्धविशुद्धमिथ्यात्वदलिकोदयसमुत्थ आत्मपरिणाम एव 'सामाइय- पडिवज्जमाणगा पुण, जिणस्सगासे पवजंति || चरित्तलद्धि' ति सामयिक-सावद्ययोगविरतिरूपम् तदेच चरित्रं- तित्थयरसमीवासे-वगस्स पासे वनोय अन्नस्स। सामयिकचरित्रं तस्य लब्धि: सामायिकचरित्रलब्धि: सामयिकचरित्रं च एएसिं जं चरणं, परिहारविसुद्धियं तं तु " द्विधा-इत्वरम् यावत्कथिकंच, तत्राल्पकालमित्वरम्, तच्च भरतैरावतेषु अन्यैस्तु व्याख्यातं-परिहारतो मासिकं चतुर्लध्वादि तपश्चरति प्रथमपश्चिमतीर्थकरतीर्थेष्वनारोपितव्रतस्य शिक्षकस्य भावति, यस्तस्य परिहारिकचरित्रलब्धिर्भवतीति, इदं च परिहारतपो यथा यावत्कथिकं तु यावज्जीविक, तच्च मध्यमवैदेहिकतीर्थङ्करतीर्थान्तर- स्यात्तथोच्यते-(व्यवहारभाष्योक्ता गाथा:)गतसाधूनामवसेयम्, तेषामुपस्थापनाया अभावात्, नन्वितरस्यापि "नवमस्स तइयवत्थु, जहन्न उक्कोसऊणगा दसउ। यावजीवितया पतिज्ञानात् तस्यैव चोपस्थापनायां परित्यागात् कथं न सुत्तत्थभिग्गहा पुण, दव्वाइ तवो रयणमाती॥६५४||" प्रतिज्ञालोपः ? अत्रोच्यते, अतिचाराभावात्, तस्यैव सामान्यतः असमर्थः-यस्य जधन्यतो नवमपूर्व तुतीयं वस्तु यावद्भवति उत्कर्षसावद्ययोगनिवृत्तिरूपेणावस्थितस्य शुद्ध्यन्तरापादनेन सञ्ज्ञामात्र- तस्त दश पूर्वाणि न्यूनानि सूत्रतोऽर्थतो भवन्ति-द्रव्यादयश्चाभिग्रहा विशेषादिति / 'छेओवट्ठावणियचरित्तलद्धि' त्ति छेदोप्राक्तनसुयमस्य रत्नावल्यादिना च तपस्तस्य परिहारतपो दीयते, तद्यने च निरुपसर्गार्थ व्यवच्छेदे सति यदुपस्थापनीयं-साधावारोपणीयंतच्छेदोपस्थापनीयम् कायोत्सर्गो विधीयते शुभे च नक्षत्रादौ तत्प्रतिपत्तिः, तथा गुरुस्तं ब्रूतेपूर्वपर्यायच्छेदेन महावृतानामारोपणमित्यर्थः। तच सातिचारमनतिचार यथा अहं तव वाचनाचार्य:, अयं च गीतार्थः-साधुः सहायस्ते, च, तत्रानतिचारमित्वरसामयिकस्य शिक्षकस्यारोप्यते, तीर्थान्तर- शेषसाधवो ऽपि वाक्ष्याः, यथा- "एस तवं पडिवाइ, न किंचि आलवइ संक्रान्तौ वा यथा पार्श्वनाथतीर्थावर्द्धमानस्वामितीर्थ संक्रमतः पञ्चयाम- मा य आलवह। अत्तट्ठचिन्तगस्स उ, वाधाओ भेनकायव्यो।।३६३॥" धर्मप्राप्तौ, सातिचारं तु मूलगुणघातिनो यव्रतारोपणं, तच्च तचारित्रं च तथा कथमहतालापादिरहितः संस्तप: करिष्यामीत्येवं विभ्यतस्तस्य छेदोपस्थापनीयचरित्रं, तस्य लब्धिश्छेदोषस्थापनीयचरित्रलब्धि:, भयापहारः कार्य:, कल्पस्थितश्च तस्यैतत्करोति-"किइकम्मं च 'परिहारविसुद्धियचरित्तलद्धि त्ति परिहार:-तपोविशेषस्तेन विशुद्धिर्य- पडिच्छइ, पडिन्न पडिपुच्छयं पि से देइ / सो वि य गुरुमुवचिट्ठइ, स्मिंस्तत्परिहारविशुद्धिकं, शेषं तथैव, एतच द्विविधं-निर्विशमानकं, | उदंतमवि पृच्छिओ कहइ 1367 / / " इह परिज्ञा-प्रत्याख्यानं प्रतिपृ
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy