SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ लद्धि 602 - अमिधानराजेन्द्रः - भाग 6 लद्धि पाहुन च्छा, त्वालापकः, ततोऽसौ यदाग्लानीभूतः सन्नुत्थानादिस्वयं कर्तुन | लप्पसिया स्त्री०(लपनश्री) जलेन सिद्धा लप्पसिया, समुत्तारिते शक्रोति तदा भणति-उत्थानादि कर्तुमिच्छामि, ततोऽनुपरिहारक- | सुकुमारिकादौ पश्चादुद्धरितघृतेन खरण्टितायां तापिकायां जलेन सिद्धा स्तूष्णीक एव तदभिप्रेतं समस्तमपि करोति, आह च-' उट्टेल निसीएजा, लपनश्रीर्भवति / लहिगणुरिति प्रसिद्ध खादिमविशेषे, ध०२ अधि०। भिक्खं हिंडेज भंडगं पेहे कुवियपियबंधवस्स व, करेइ इयरोऽपि বogol तुसिणीओ॥३६॥ तपश्च तस्य ग्रीष्मशिशिरवर्षासु जघन्यादिभेदेन लन्म त्रि०(लभ्य) त्रि०ा उचिते, प्रश्न०५ संव० द्वार। चतुर्थादिद्वादशान्तम् / पूर्वोक्तमेवेति 'सुहमसंपरायचरित्तलद्धि' त्ति लय पुं०(लय) श्रृद्यार्वाद्यन्यतरमयेनाङ्गुलिकोशकेनाहताया: तन्त्र्याः संपरैतिपर्यटति संसारमेभिरिति सम्पराया:-कषाया: सूक्ष्मा:-लोभा- स्वरप्रकारे, स्था०७ ठा०३ उ० जी०। रा०ा लयास्तन्त्रीस्वनविशेषा:, शावशेषरूपा: सम्पराया यत्र तत् सूक्ष्मसंपरायम्, शेषं तथैव, एतदपि "तत्थ किल कोणएण तंती छिप्पति तओ नहेहिं अणुमज्जेज्ज त्ति, तत्थ द्विधा-विशुद्ध्यमानकम्, संक्लिश्यमानकं च / तत्र विशुद्ध्यमानकं अन्नारिसो सरो उद्वेति सो लयो त्ति" दश०२ अ० दुःखध्वंसे, द्वा०११ क्षपकोपशमकश्रेणिद्वयमारोहतो भवति 1, संक्लिश्यमानकंतु उपशम- द्वा० आश्लिष्टे, मिलनेच। कल्प०१ अधि०३ क्षण। नवदम्पत्यो; परस्परं श्रेणीत: प्रच्यवमानस्येति 2 / 'अहक्खायचरित्तलद्धी' ति,था-येन नामग्रहणोत्सवे, देवना०७ वर्ग 16 गाथा। प्रकारेण आख्यातम्-अभिहितमकषायतयेत्यर्थः तथैव यत्तद्यथा- | लयंग न०(लमाङ्ग) पूर्वाणां चतुरशीतिलक्षगुणिते पूर्वशतसहस्रे, ज्यो०२ ख्यातम्, तदपि द्विविधम्-उपशमक-क्षपकश्रेणिभेदात्, शोषं तथैवेति। एवं "चरित्ताचरित्ते" त्यादौ, 'एगागार' त्ति मूलगुणोत्तरगुणादीनां तद्भेदा- | लयण न०(गिरिवर्तिपनाषाणगृहे, ज्ञा०१ श्रु०२ अ० उत्कीर्णपर्वतगृहे, नामविवक्षणात्, द्वितीयकषायक्षयोपशमलभ्यपरिणाममात्रस्यैव च अनु० "छायं लउअं लयणं" पाइन्ना०५७ गाथा / तनुके, मृदुनि, विवक्षणाचरित्रे लब्धेरेकाकारत्वमवसेयम्। एवं दानलब्ध्यादीनामप्ये- | वल्ल्यां च। "लइयं तणुमिउल्लीसु" देना०७ वर्ग 27 गाथा। काकारत्वम्, भेदानामविवक्षणात्, 'बालवीरियलद्धी' ज्यादि, बालस्य- | लयणी स्त्री०(लयनी) लतायाम्, "कयणी लयणी" पाइ० ना० 136 असंयतस्स यद्वीर्यम् -असंयमयोगेषु प्रवृत्तिनिबन्धनभूतं तस्य या गाथा। लब्धिश्चारित्रमोहोदयावीर्यान्तरायक्षयोपशमाच्च सा तथा, एवमितरे लयसम न०(लयसम)लयमनुसरतो गातुर्गेये, स्था०७ ठा०३ उ० अपिन यथायोगंवाच्ये, नवरंपण्डितः-संयतो, बालपण्डितस्तुसंयताs- लया स्त्री०(लता) पद्मनागाशोकचम्पकचूतवासन्त्यतिमुक्तक कुन्दलसंयत इति / भ०८ श०२ उ०। ताद्यादिके वनस्पतिभेदे, आचा०१ श्रु०१ अ०५ ए०॥ यस्य तिर्यक् लद्धिअक्खर न०(लब्ध्यक्षर)लब्धिरूपमक्षरं लब्ध्यक्षरम्। भावश्रुते, न०। तथाविधा: शाखा: प्रशाखा वा न प्रसृता सा लतेत्यभिधीयते। जी०३ आ०चू०। बृला (तच 'अक्खर' शब्दे प्रथमभागे 140 पृष्ठे दर्शितम्।) / प्रति०४ अधि०। लद्धिपज्जत्तग पुं०(लब्ध्यपर्याप्तक) अपर्याप्तकभेदे, कर्म०१ कर्म। से किं तं लयाओ? लयाओ अणेगविहाओ, पण्णत्ताओ, तं ('अपजत्तग' शब्दे प्रथमभागे 563 पृष्ठ व्याख्यातः।) जहा-"पउमलया नागलया असोगचंपयलया य चूतलता। लद्धिपुलाय पु०(लब्धिपुलाक) देवेन्द्रर्द्धिसमसमृद्धिके लब्धिविशेषयुक्ते। वणलयवासंतिलया, अइमुत्तयकुंदसामलया ॥२५॥"जे "संघाइयाण कजे, चुण्णेज्जा चक्कवट्टिमवि जीए / तीए लद्धीऍ जुओ, यावण्णे तहप्पगारा। सेत्तं लयाओ, प्रज्ञा०१ पद। पाइ०ना। लद्धिपुलाओ मुणेयव्वो // 1 // प्रव०६३ द्वार।। ग्रन्थविशेषे, चार्वाकादिपक्षनिराशष्चातिभूयानिति लतादित एव लद्धिवीरियन०(लब्धिवीर्य)वीर्यभेदे, "जो पुण संसारी जीवो अपज्जत्तगो तदवगमो विधेयः / नयोग ठाणातिसत्तिसुजुत्तो तस्स तं लक्विीरियं भवति" निचू०१ उ० लयाघर न०(लताघर) अशोकादिलतागृहेषु, ज्ञा०१ श्रु०३ अ०) लद्धिसंपण्ण त्रि०(लब्धिसम्पन्न) आहारवस्त्राद्युत्पादनशक्तियुक्ते | लयाजुद्ध न०(लतायुद्ध) युद्धकलाभेदे, यथा लता वृक्षमारोहन्ती आमोषध्यादिलब्धियुक्ते, ग०२ अधिo"जहाघयवत्थभासपूसमित्ता आमुलमाशिरस्तं वेवेष्टि, तथा यत्र योधः प्रतियोधशरीरं गाढं निपीड्य गिलाणण त्ति यं सिग्धं करेति" नि० चू०१० उ०। भूमौ पतति तल्लतायुद्धम् / जं०२ वक्ष०ा सका औ० ज्ञा० लद्धिसागरसूरि पुं०(लब्धिसागरसूरि) तपागच्छीये उदयसागरसूरि- लयापुरिसे (देशी) यत्र पद्मकरा वधूलिख्यते तस्मिन्नर्थे, 'पउमकरा शिष्ये, तेन विक्रमसंवत् 1557 श्रीपालकथानामकः संस्कृतग्रन्थो जत्थ बहू, लिहिज्जए सो लयापुरिसो' देना०७ वर्ग२० गाथा। निर्मितः। जै० इ०। लयामग्ग पुं०(लतामार्ग) यत्र लतावलम्बन गम्यते तादृशे मार्गे, सूत्र०१ लद्धं अव्य०(लब्ध्वा) अवाप्येत्यर्थे, सूत्र०१ श्रु०१५ अ०। पञ्चा०ादशा श्रु०११ अ० लद्धेल्लिय त्रि०(लब्ध) प्राप्ते, आव०२ अ०। ललंत त्रि० (ललत्) दोलायमाने, औ०। ईप्सितक्रियाविशे
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy