________________ लद्धि 600- अभिधानराजेन्द्रः - भाग 6 लद्धि तां द्रष्टव्याः। इह चात्मानं परं वा रोगापनयनबुद्ध्या विडादिभिः स्पृशतः नानाकाररूपतया विकुर्वणाशक्तिरिति / साधोस्तद्रोगापगमो द्रष्टव्यः, प्रामुक्ताऽऽमर्षलब्धिरपि शरीरैकदेशे अथ भव्यत्वाभव्यत्वरिशिष्ठानां पुरुषाणां च यावत्यो लब्धयो सर्वस्मिन् वा शरीरे समुत्पद्यते, तेन चात्मानं परं वा व्याध्यपगमबुद्ध्या भवन्तीति तत् प्रतिपादयतिपरामृशतस्तदपगमो द्रष्टव्यः। विशे० ग०। आ०म०। प्रव०। पा० नं०। भवसिद्धियपुरिसाणं, एयाओ हुँति भणियलद्धीओ। आ०चू भवसिद्धियमहिलाण वि, जत्ति य जायंति तं वोच्छं / / 1519 / / खीरमहुसप्पिआसव 19, कोट्टयबुद्धी 20 पयाणुसारी २१य। अरहंतचक्किकेसव-बलसंमिन्ने य चारणे पुवा। तह बीयबुद्धि 22 तेयग 23, आहारग 25 सीयलेसा 25 य गणहरपुलायआहा-रगं च न हु भवियमहिलाणं / / 1520 / / // 1508|| अभवियपुरिसाणं पुण, दसपुटिवल्ला उ केवलित्तं च / वेउविदेहलद्धी 26, अक्खीणमहाणमी 27 पुलाया य 28 / उज्जुमई विउलमई, तेरस एया उन हु हुंति / / 1521 / / परिणामतववसेणं, एमाई हुंति लद्धीओ।।१५०६।। अभवियमहिलाणं पि हु, एयाओ हुंति भणियलद्धी य / क्षीरमधुसप्पिराश्रवलब्धिः, कोष्ठकबुद्धिलब्धिः, पदानुसारिलब्धिः, महुखीरासवलद्धी वि, नेय सेसा उ अविरुद्धा।।१५२२|| तथा बीजबुद्धिलब्धिः, तेजालेश्यालाब्धः, आहारकलब्धिः, शीतले. भवभाविनी सिद्धिर्मुक्तिपदं येषां ते भवसिद्धिका भव्या इत्यर्थः, ते चते श्यालब्धिः, वैकुर्विकदेहलब्धिः, अक्षीणमहान-सीलब्धिः, पुलाकलब्धिः, एवमेता अष्टाविंशतिसंख्याः, आदि-शब्दादन्याश्चजीवानां पुरुषाश्च ते तथा तेषामेताः पूर्वोक्ताः सर्वाअपि लब्धयो भवन्ति / तथा शुभशुभतरशुभतमपरिणामवशादसाधारणतपःप्रभावाच्च नानाविध भवसिद्धिकमहिलानामपि यावत्यो लब्धया जायन्ते तद्वक्ष्ये, प्रतिज्ञातलब्धय ऋद्धिविशेषा भवन्ति। (प्रव०२७० द्वार) (१६/१)-(क्षीराश्रव मेव निर्वाहयात 'अर्हन्तेत्यादि' अर्हचक्रवर्तिवासुदेवबलदेवसंभिन्नलब्धिः 'खीरासवलद्धि'शब्दे तृतीयभागे 747 पृष्ठे गता।) (19/2) श्रोतश्चारणपूर्व-धरगणधरपुलाकाहारकलाब्धलक्षणा एता दश लब्धयो मध्याश्रवलब्धिः 'महुआ-सवलद्धि' शब्दे पञ्चमभागे 226 पृष्ठेद्रष्टव्या।) भव्यमहिलानां भव्यस्त्रीणाम् नहु-नैव भवन्ति, शेषास्वष्टादश लब्धयो (१९/३)-सर्पि-राश्रवलब्धिः 'सप्पिआसव' शब्दे वक्ष्यामि )(20) भव्यस्त्रीणां भवन्तीति सामर्थ्यागम्यते। यच्च मल्लिस्वामिनः स्त्रीत्वेऽपि (कोष्ठबुद्धिलब्धिः 'कोहबुद्धि' शब्दे तृतीयभागे 675 पृष्ठेगता।) (21) तीर्थकरत्वमभूत्तदाश्चर्यभूतत्वान्न गण्यते / तथा अनन्तरमुक्तास्तावद्दश (पदानुसारिलब्धिः पयाणुसारि' शब्दे पञ्चमभागे 506 पृष्ठे गता।) लब्धयः / केवलित्वं च केवलिलब्धिः, अन्यच्च ऋजुमतिविपुलमति(२२)-(बीजबुद्धिलब्धिः ‘बीजबुद्धि' शब्दे पञ्चमभागे 1324 पृष्ठे लक्षणं लब्धिद्वयमित्येतास्त्रयोदश लब्धयः पुरुषाणामप्यभव्यानां नैव उक्ता!) (२३)-तेजोलेश्यालब्धिः 'तेउलेस्सा' शब्दे चतुर्थ-भागे कदाचनापि भवन्ति, शेषाः पुनः पञ्चदश भवन्तीति भावः। अभव्यमहि२३४६ पृष्ठे विस्तरतः प्रतिपादिता।) (२४)-(आहारक-लब्धिः लानामप्येताः पूर्वभणितास्त्रयोदश लब्धयो न भवन्ति, चतुर्दशी मधु'आहारग' शब्दे द्वितीयभागे 525 पृष्ठगता।) (२५)-(शीतलेश्यालब्धिः क्षीराश्रवलब्धिरपि नैव तासां भवति, शेषास्त्वेतद्व्यतिरिक्ताश्चतुर्दश 'सीयलेस्सा' शब्दे वक्ष्यामि।) (२६)-(वैक्रियलब्धिम् वेउव्वियलद्धि' लब्धयोऽविरुद्धा भवन्तीत्यर्थः / प्रव० 270 द्वार। शब्दे वक्ष्यामि।)-(२७)-(अक्षीणमहानसिकलब्धिः 'अक्खीणमहाण लब्धिद्वारे लब्धिभेदान् दर्शयन्नाहसिय' शब्दे प्रथमभागे 146 पृष्ठे उक्ता।)(२८)-(पुलाकलब्धिः पुलाग' कइविहा णं भंते लद्धी पण्णत्ता? गोयमा ! दसविधा लद्धी शब्दे पञ्चमभागे 1060 पृष्ठे गता।) तथा 'एमाइ हुंति लद्धीओ' इत्यत्रा- पण्णत्ता, तं जहा-नाणलद्धी १दसणलद्धी 2 चरित्तलद्धी 3 दिशब्दादन्या अपि अणुत्वमहत्त्वलघुत्वगुरुत्वप्राप्तिप्रकाम्येशत्वव- चरित्ताचरित्तलद्धी 5 दाणलद्धी 5 लाभलद्धी 6 भोगलद्धी 7 शित्वाप्रतिघातित्वान्तर्धानकामरूपित्वादिका लब्धयो बोद्धव्याः / उवभोगलद्धी वीरियलद्धी इंदियलद्धी 10 / णाणलद्धी गं तत्राणुत्वमणुशरीरविकुर्वणम्, यस्य वशाच्छिद्रमपि प्रविशति, तत्र च भंते ! कइविहा पण्णत्ता ? गोयमा! पंचविहा पण्णत्ता,तं जहाचक्रवर्तिभोगानपि भुङ्क्ते / महत्त्वम्-मेरोरपि महत्तरशरीरकरणसाम- आमिणिवोहियणाणलद्धी०जाव केवलणाणलद्धी, अन्नाण-लद्धी र्थ्यम्, लघुत्वम्-वायोरपि लघुतरशरीरता, गुरुत्वम्-वज्रादपि गुरुतर-- णं भंते ! कतिविहा पण्णत्ता? गोयमा ! तिविहा पण्णत्ता, तं शरीरतया इन्द्रादिभिरपि प्रकृष्टबलैर्दुः सहता, प्राप्तिः-भूमिस्थस्य जहा-मइअन्नाणलद्धी! सुयअन्नाणलद्धी विभंगऽन्नाण-लद्धी॥ अमुल्यग्रेण मेरुपर्वताग्रप्रभाकरोदः स्पर्शसामर्थ्यम्, प्राकाम्यम्-अप्सु दसणलद्धी णं भंते ! कतिविहा पन्नत्ता? गोयमा ! तिविहा भूमाविव प्रविशतो गमनशक्तिः, तथा अप्स्विव भूमावुन्मजननिमजने, पण्णत्ता, तं जहा-सम्मदसणलद्धी, मिच्छादसणलद्धी, ईशत्वम्-त्रैलोकस्य प्रभुता, तीर्थकरत्रिदशेश्वरऋद्धिविकरणम्, सम्मामिच्छादसणलद्धीचरित्तलद्धी णं भंते ! कतिविहापण्णता? वशित्वम्-सर्वजीववशीकरण-लब्धिः, अप्रतिघातित्वम् - अद्रिमध्येऽपि गोयमा ! पंचविहा पण्णत्ता, तं जहा-सामाइयचरि-तलद्धी निःसगमनम्, अन्तर्धानम्-अदृश्यरूपता, कामरूपित्वम्-युगपदेव | छेदोवट्टावणियलद्धीपरिहारविसुद्धलद्धी सुहमसंपरा-गलद्धी अ