________________ लक्खणवंजण० 596- अभिधानराजेन्द्रः - भाग 6 लक्खवाणिज्ज निर्दम्भः सदयो दानी, दान्तो दक्षः सदा ऋजुः। काहोरात्रशतत्रयमान इति (360) 'आइचे' ति आदित्यसंवत्सरः, स मर्त्ययोनेः समुद्भूतो भविता च पुनस्तथा // 5 // चत्रिंशदिनान्यर्द्ध चेति, एवंविधमासद्वादशकनिष्पन्नः षट्षष्ट्यधिकाहोमायालोभक्षुधाऽऽलस्य-बहाहारादिचेष्टितैः / रात्रशतत्रयमान इति। (366) अयमेवानन्तरोक्तो नक्षत्रादिसंवत्सरो लक्षणप्रधानतया लक्षणसंवत्सर इति। तत्र नक्षत्रमाह- 'समगं' गाहा, तिर्यग्योनेःसमुत्पत्तिं, ख्यापयत्यात्मनः पुमान् / / 6 / / समकंसमतया नक्षत्राणि-कृत्तिकादीनि, योग-कार्तिकीपौर्णमास्यासरागः स्वजनद्वेषी, दुर्भगो, मूर्खसङ्गकृत्। दितिथ्या सह सम्बन्धं योजयन्ति-कुर्वन्ति, इदमुक्तं भवति-यानि शास्ति स्वस्य गतायातं, नरो नरकवर्त्मनि / / 7 / / नक्षत्राणि-यासु तिथिषूत्सर्गतो भवन्ति, यथा कार्तिक्यां कृत्तिका, तानि आवतॊ दक्षिणे भागे, दक्षिणः शुभकृन्नृणाम्। तास्वेव यत्र भवन्ति यथोक्तम्- "जेट्ठो वच्चइ मूलेण सावणो तह वामो वामेति निन्द्यः स्याद्दिगन्यत्वे तु मध्यमः।।८।। धणिट्ठाहिं। अद्दासु य मग्गसिरो, सेसा नक्खत्तनामिया मासा ||1 // " अरेखं बहुरेखं वा, येषां पाणितलं नृणाम्। इति तथा यत्र समतयैव ऋतवः परिणमन्ति, न विषमतया, कार्तिक्या ते स्युरल्पायुषो निःस्वा, दुःखिता नात्र संशयः / / 6 / / अनन्तरं हेमन्तर्तुः, पौष्या अनन्तरं शिशिर रित्येवमवतरन्तीति भावः, अनामिकान्त्यरेखायाः, कनिष्ठा स्याद्यदाऽधिका। यश्च न-नैव, अतीव उष्ण-घर्भो यत्र सोऽत्युष्णः, न-नैवातिशीतःधनवृद्धिस्तदा पुंसां, मातृपक्षे बहुस्तथा।।१०।। अतिहिमः, बहूदकं यत्र स बहूदकः, स च भवति लक्षणतो नक्षत्र इति, (कल्प०) (जीवितरेखाया विचारः 'जीवियरेहा' शब्दे चतुर्थभागे नक्षत्रचारलक्षणलक्षितत्वान्नक्षत्रसंवत्सर इति, (स्था०)(नक्षत्रसंवत्सर 1565 पृष्ठेगतः।) व्याख्या 'णक्खत्तसंवच्छर'शब्दे चतुर्थभागे 1762 पृष्ठे गता।) (चन्द्रसंवत्सरव्याख्या 'चंदसंवच्छर' शब्देतृतीयभागे 1065 पृष्ठगता।) यवैरङ्गुष्ठमध्यस्थैर्विद्याख्यातिविभूतयः। (ऋतुसंवत्सरव्याख्या 'उउसंवच्छर' शब्दे द्वितीयभागे 686 पृष्ठे गता।) शुक्लपक्षे तथा जन्म, दक्षिणाङ्गुष्ठगैश्च तैः॥१४|| (आदित्य-संवत्सरव्याख्या 'आइचसंवच्छर' शब्दे द्वितीयभागे 4 पृष्ठे न स्त्री त्यजति रक्ताक्षं, नार्थः कनकपिङ्गलम्। प्रति-पादिता।) 'आइच' गाहा-आदित्यतेजसा तप्ताः पृथिव्यादितादीर्घबाहुनचैश्वर्यं न मांसोपचितं सुखम् / / 15 / / पेऽप्युपचारात् क्षणादयस्तप्ता इति मन्तव्यम्। तत्र क्षणो-मुहूर्तः लवःचक्षुःस्नेहेन सौभाग्यं, दन्तस्नेहेन भोजनम्। एकोनपञ्चाशदुच्छासप्रमाणो दिवसः-अहोरात्र ऋतुः-मासद्वयप्रमाणः वपुः स्नेहेन सौख्यं स्यात्, पादस्नेहेन वाहनम्॥१६|| 'परिणमन्ति' अतिक्रामन्ति यत्रेति गम्यते, यश्च पूरयति वायूत्खातरेणुभिः उरोविशालो धनधान्यभोगी, स्थलानि-भूमिप्रदेशविशेषान् तमाहुराचार्या लक्षणतः संवत्सरमभिशिरोविशालो नृपपुङ्गवश्च। वर्द्धितम् 'जाण' त्ति त्वमपि शिष्य ! तं तथैव जानीहाति / स्था०५ कटीविशालो बहुपुत्रदारो, ठा०३ उ०। विशालपादः सततं सुखी स्यात्।।१७।।" लक्खणा-स्त्री०(लक्षणा) चन्द्रप्रभस्वामिनो मातरि, प्रव०। 11 द्वार। आव०॥ तिला सा द्वारवत्यां कृष्णस्य वासुदेवस्यागमहिष्याम्, स्था० इमानि लक्षणानि / व्यञ्जनानि च-मषतिलकादीनि तेषां ये गुणा 8 ठा०। (सा चाऽरिष्टनेमिपावें दीक्षां गृहीत्वा सिद्धेत्यन्तकृद्दशानां स्तैरु(प)पेतम्। कल्प०१ अधि०१क्षण। पञ्चमवर्गे चतुर्थाध्ययने सूचितम् / ) अन्ता लक्षणाऽप्यवोचत्लक्खणसंवच्छर-पुं०(लक्षणसंवत्सर) प्रमाणसंवत्सर एव लक्षणानां "स्नानादिसर्वाङ्गपरिष्क्रियायां, विचक्षणः प्रीतिरसाभिरामः। विश्रामवक्ष्यमाणस्वरूपाणां प्रधानतया लक्षणसंवत्सरः / स्था०५ ठा०३ पात्रं विधुरे सहायः, कोऽन्यो भवेन्नूनमृते प्रियायाः // 1 // " कल्प०१ उ०प्रमाणसंवत्सरलक्षणेन यथावस्थितेनोपेते संवत्सरभेदे, चं०प्र० अधि०५ क्षण / अस्याः अवसर्पिण्याः अतीतायां चतुरशीतितमायां १०पाहुन चतुर्विंशतितीर्थकरकाले जम्बूदाडिमराजपुत्र्याम्, महा०६ अ०) लक्खणसंवच्छ रे पंचविहे पण्णत्ते, तं जहा-"समगं (एतद्वक्तव्यता महानिशीथस्य षष्ठेऽध्ययने प्रतिपादिता ततएवावसेया।) नक्खत्ताणि जोगं, जोयंति समग उदू परिणमंति / णचुण्हं औषधविशेषे, ती०६ कल्प णातिसीतो, बहूदतो होति नक्खत्ते / / 1 / / (स्था०) लक्खणावती-स्त्री०(लक्षणावती) लखनऊ' इति ख्याते नगर-विशेष, आदिचतेयतविता,खणलवदिवसा उऊ परिणमंति। यदधिपतिः हम्मीर-सुरत्राणसमदीनः विक्रमादित्यवर्षेषुषष्ट्याधिकत्रयोपूरिति रेणुथलताई, तमाहु अभिववितं जाण / / 5 / / " दशशतेष्वतिक्रान्तेषु चम्पायामेकांप्रतोली भञ्जितवान्। ती०३४ कल्प। (सू०५६०x) लक्खणुण्णय-त्रि०(लक्षणोन्नत) महालक्षणे, प्रशस्तलक्षणेचाता औ०। तत्र 'नक्षत्र' इति नक्षत्रसंवत्सरः, स च उक्तलक्षणः, केवलं तत्र नक्षत्र- | लक्खपाग-पुं०(लक्षपाक) लक्ष्यरूप्यकव्ययनिष्पन्ने तैलघृतादौ, मण्डलस्य चन्द्रभोगमा विवक्षितमिह तु दिनदिनभागादिप्रमाणमिति। / स्था०६ ठाम तथा चन्द्राभिवर्द्धितावप्युक्तलक्षणावेव; किन्तु-तत्र युगावयवतामात्रमिह लक्ख(क्खा)वाणिज्ज-न०(लाक्षावाणिज्य) लाक्षा--जतुः, अत्रापि तुप्रमाणमिति विशेषः, 'उऊ' इति ऋतु-संवत्सरः, त्रिंशदहोरात्रप्रमाणे- | लाक्षाग हणमन्येषां सावद्यानां मनः शिलादीनामुपलक्षणम्, दिशभिः ऋतुमासैः श्रावणमास-कर्ममासपर्यायैर्निष्पन्नः, षष्ट्यधि- | तदाश्रिता वाणिज्या लाक्षावाणिज्यम् / लाक्षा धातकीनीली