________________ लक्खवाणिज ५६७-अभिधानराजेन्द्रः - भाग 6 लज्जा मनःशिलावज्रले पतुवरिकापट्टवासटङ्कणसावृक्षारादिविक्र ये, लच्छी-स्त्री०(लक्ष्मी) "छोऽक्ष्यादौ" ||12 / 17 / / इति छकारादेशः। "लाक्षामनःशिलानीलीधातकी टङ्काणादिना / विक्रयः पापसदने, प्रा०ा जम्बूमन्दरस्योत्तरे पौण्डरीकहदे स्वनामख्यातायां भवनपतिलाक्षावाणिज्यमुच्ते, // 1 // " ध०२ अधिo प्रव०। पंचा० / ध०र०। निकायाभ्यन्तरभूतायां देव्याम्, स्था० ३ठा०४ उ०। ज्ञा०ा हस्तिनाआव० भ० श्रा० उपा०। पुरनगरे पद्मोत्तरस्य राज्ञो भार्यायां ज्वालायाः सपत्न्याम, ती० 20 लक्खा -स्त्री०(लाक्षा) जतौ, भ०८ श०६ उ०| कल्प / श्रीवासुपूज्यजिनेन्द्रपुत्रमज्जवनृपतेर्भार्यायाम्, ती०३४ कल्प। लक्खारस-पुं०(लाक्षारस) यावके, अन्त० १श्रु०३ वर्ग 8 अ०/ सौधर्मकल्पेलक्ष्मीविमानदेव्याम, नि०१श्रु०३ वर्ग 4 अ०॥ (साच पूर्वभवे लक्खारुणित-त्रि०(लाक्षारुणित) लाक्षारजिते, "लक्खा-रुणिअ पाान्तिके प्रव्रज्य सौधर्मे कल्पे उपपद्य महाविदेहे सेत्स्यतीति पल्लविअं" पाइ० ना०२६८ गाथा। निरयावलिकानां चतुर्थवर्गस्य षष्ठेऽध्ययने सूचितम् / ) चतुर्थेस्वप्ने, लक्खी -स्त्री०(लक्ष्मी) हिमवतः उपरि पौण्डरीकहदाधीश्वरभवन- | कल्प० श्रियाम्, "कमला सिरी य लच्छो' पाइ० ना०६६ गाथा। पतिनिकायाभ्यन्तरभूतायां स्वनामख्यातायां देव्याम्, स्था०२ ठा०३ / लच्छीकूड-पुं०(लक्ष्मीकूट) शिखरिवर्षधरपवते षष्ठे कूटे, जं०४ वक्षा उ० आ०क। स्था लगंड-न०(लगण्ड) वक्रकाष्ठे, सूत्र०२ श्रु०२अ० लच्छीपुर-पुं०(लक्ष्मीपुर) स्वनामख्याते भारतवर्षीयपुरे, "पुरे लक्ष्मीपुरे लगंडसाई-पुं०(लगण्डशायिन्) लगण्ड किल दुःसंस्थितं तद्व नाम्ना, दत्तस्य श्रेष्ठिनः प्रिया / आराधयदभक्तार्थः, पुत्रार्थ नागदेवतम् न्मस्तकपार्णिकानां भुवि लगनेन पृष्ठस्य चालगनेनेत्यर्थः, यः शेते // 1 // " आ०क०४० तथाऽभिग्रहात्स लगण्डशायी। लगण्डं वक्रकाष्ठं तद्वत् शेरते लगण्ड- लच्छीविजय-पुं०(लक्ष्मीविजय) दण्ढको त्पत्तिनामग्रन्थस्य कर्तरि शायिनः / सूत्र० २श्रु० 2 अ०। मस्तकपाष्णिकाभिरेव पृष्ठप्रदेशेनै- | स्वनामख्याते आचार्य, जै००। वास्पृष्टभूभागे अभिग्रहिके साधौ, ध०३ अधि०। प्रव०॥ पञ्चा० स्था०। | लज्जण-न०(लजन) लज्जायाम, बृ०१ उ०१प्रकला लगंडसायिया-स्त्री०(लगण्डशायिका) लगण्डं किल दुःसस्थितं काष्ठं | लज्जणिज-त्रि०(लज्जनीय) लज्जते यस्मादसौ लज्जनीयः / लज्जा-हेतौ, तद्वत् कुब्जतया मस्तकपाष्णिकानां विलगनेन पृष्ठस्य चालगनेन या | ज्ञा०१ श्रु०८ अ० शेते सालगण्डशायिका। भूम्यलग्नपृष्ठायां साध्व्याम्, बृ०५ उ०। लज्जामाण-त्रि०(लज्जामान) लज्जां कुर्वाणे, 'लज्जमाणा पुढो पास, लगिय-त्रि०(लगित) संघटिते, आव०४ अ01 नियोजिते, ज्ञा०१ अणगारा मो' ति। लज्जमानाः स्वकीयं प्रव्रज्याभासं कुर्वाणाः, यदिवाश्रु०८० सावद्यानुष्ठानेन लज्जमानाः लज्जां कुर्वाणाः पृथग्विभक्ताः शाक्योलूकलग्ग-धा०(लग) सङ्गे,"शकादीनां द्वित्वम्" 1841230|| इति अन्त्य- कणभुक्कपिलादिशिष्याः। आचा०१ श्रु०१ अ०३उ०। गकारस्य द्वित्वम्। लग्गइ। लगति। प्राप्नोति। प्रा०। बृ०१उ०२ प्रक०। लज्जसंजम-पुं०(लज्जासंयम) लज्जा प्रतीता संयमःपञ्चाश्रवादिविस्म* लग्न-न० / "अधोम-न-याम," ||2178|| इति लग्नशब्दघ- णात्मक एताभ्यां समीभावमुपगताभ्यामन्य इति स एव लज्जासंयमः। टकनकारस्य लोपे। लग्यो। भावेक्तः प्रत्ययः। विलगने, प्रा०। मेषादिरा- संयते, उत्त०२ अन शीनामुदये, पुं०।द०प०। सूत्र०ा चिह्न, देवना०७वर्ग 17 गाथा। सम्बद्धे, लज्जासंजय-पुं०(लञ्जासंयत) लज्जायां सम्यक् यतते यत्नं कुरुते इति त्रिज्ञा०१श्रु०८ अ०1"घडिअंलग्गं संसत्ते" पाइ०ना०२०१ गाथा! लज्जासंयतः। लज्जया सम्-सम्यग् यतते-कृत्यं प्रत्यादृतो भवतीति लग्गणअ-पुं०(लग्नक) प्रतिभुवि, "लग्गणओ पडिहुओ' पाइ० ना० लज्जासंयतः, पचादिदर्शनादच् / लज्जावति साधौ, उत्त०२ अ०। 212 गाथा। लज्जा-स्त्री०(लज्जा) व्रीडायाम्, ग०१ अधि०। अनुचितानुष्ठानलधिमा-पुं०(लघिमन्) तूलपिण्डवल्लघुत्वप्राप्तौ, द्वा० 26 द्वा०। सूत्र०) संवरणात्मिकायां हियाम्, उत्त०५ अ० स्था०। मनोवाक्कायसंयमे, रा०। लचय-(देशी) गडुत्संज्ञे तृणे, देवना०७ वर्ग 17 गाथा। लज्जा-संयमः दश०६ अ०२ उ०॥ अपवादभये, दश० अ०१3० लज्जा लच्छिघर-न०(लक्ष्मीगृह) मिथिलायां नग· स्वनामख्याते चैत्ये, द्विविधालौकिकी; लोकोत्तरा च। तत्र लौकिकीरनुषासुभटादेः श्वशुरस्था०७ ठा०। उत्त०ा आ०म०ा आ०का आ०चून संग्रामविषया। लोकोत्तरा-सप्तदशप्रकारः संयमः। तदुक्तम्- "लज्जा लच्छिमइ-स्त्री०(लक्ष्मीमति) जम्बूद्वीपे भरतक्षेत्रे षष्ठवासुदेवस्य पुरुष- दया संजमो बंभचेरं" इत्यादि। लज्जमा-नाः-संयमानुष्ठानपराः। यदि पुण्डरीकस्य मातरि, आव०१ अ०ति सवा दक्षिणरुचकवास्तत्र्यायां वा-पृथिवीकायसमारम्भरूपादसंयमानुष्ठानाल्लज्जमानाः पृथगिति दिक्कुमारीमहत्तरिकायाम् , आ०म०१ अ० द्वी0 आ०क०। ति०| प्रत्यक्षज्ञानिनः परोक्षज्ञानिनश्च अतस्तान् लज्जमानान् पश्येत्यनेन आ०चू०। जं० स्था०। जम्बूद्वीपे भरतक्षेत्रे वर्तमानावसर्पिण्यां शिष्यस्य कुशलानुष्ठानप्रवृत्ति-विषयः प्रदर्शितो भवतीति / आचा०१ महाशिवस्य भार्यायाम, सण श्रु०१ अ०२०