________________ लक्खण 565 - अमिधानराजेन्द्रः - भाग 6 लक्खणवंजण इदाणिं देवाणं भण्णति गृहस्थानां वा लक्षणं न कथनीयमिति 'अण्णउत्थिय' शब्दे प्रथमभागे। मवपव्वतिया लीणा, तु लक्खणा होति देवदेहेसु / 472 पृष्ठे उक्तम्।)"लक्खणे" (203) लक्षणं पुरुषचिह्नादि। आव० भवधारणीएसु भवे, विउविते मन्नुते वत्तो // 3 // १अ० (तच भगवता ऋषभेण बाहुबलि ने उपदिष्टमिति लोकेऽपि देवाणं भवधारणिजसरीरेसु लक्खणा लीणा-अनुपलक्खा, उत्तर- | शास्त्रत्वेन प्रसिद्धम्, तच 'लक्खणवंजणगुणोववेय' शब्देऽनुपदमेव वैकियसरीरे व्यक्ता लक्षणा। दर्शयिष्यते।) लक्ष्यते-ऽनेनेति लक्षणम् / दृष्टान्ते, लाक्षणिके, बृ०३ उ०। (लक्षणयुक्तं वस्त्र धारणीयमिति 'वत्थ' शब्दे वक्ष्यते।) ___ इदाणिं णारक-तिरियाणं भण्णति लक्खणंकिय-त्रि०(लक्षणाङ्कित) प्रशस्तलक्षणोपेते, जी०३ प्रति०। उस्सण्ण-मलक्खणसं-जुया उबोंदी तु होति नरएसुं। लक्खापंडग-पुं०(लक्षणपण्डक) लक्षणेन लक्षिते पण्डके, पं०भा०१ नामोदयसव्वतिया, तिरिएसु य होति तिविहाओ॥३९॥ कल्प उस्सण्णमेकान्तेनैव अलक्षणयुक्ता बोन्दिः सरीरमित्यर्थः तिरिएसु लक्खणपसत्थ-त्रि०(प्रशस्तलक्षण) शुभलक्षणे, भ०११श०११ उ०। लक्खणमिस्सा यतिविधा सरीराभवंति, लक्खणमलक्खणं सव्यासव्वं लक्खणवंजणगुणोववेय-त्रि०(लक्षणव्यनगुणो(प) लक्षणम्णामकम्मुदयाओ। नि०चू०१३ उ०। पुरुषलक्षणं शास्त्राभिहितम् "अस्थिष्वर्थाः, सुखं मांसे" इत्यादि, अधुना लक्षणामुच्यते, तथा चाऽऽह भाष्यकार: मानोन्मानादिकं वा, व्यञ्जनं-मषतिलकादि,गुणाः-सौभाग्यादयः / लक्खणमियाणि दारं, चिंधं हेऊ अकारणं लिङ्ग / अथवा लक्षणव्यञ्जनयोर्ये गुणास्तैरुपेतो लक्षणव्यञ्जनगुणो (प)पेतः। लक्खणमिइ जीवस्स उ, आयाणाई इमंतं च // 11 // प्रशस्तलक्षणोपेते, स्था०६ ठा०। लक्षणमिदानी द्वारमवसरप्राप्तम्, अस्य च प्रतिपत्त्यङ्गत या प्रधानत्वा तत्र लक्षणानि चक्रितीर्थकृताम् अष्टोत्तरसहस्त्रम्, बलदेववासुदेवानाम् सामान्यतस्तावत्तत्स्वरूपमेवाह-चिह्न हेतुश्च, कारणं, लिङ्गं लक्षण- अष्टोत्तरशतम्, अन्येषां तु भाग्यवतां द्वात्रिंशत्तानि चेमानि-"छत्रं 1 मिति / तत्र चिह्नम्-उपलक्षणम्, यथा-पताका देव-कुलस्य, हेतुः तामरसं 2 धनू 3 रथवरा दम्भालि५ कूर्मा-६-ऽङ् कुशा 7, वापी-- निमित्तलक्षणम्, यथा-कुम्भकारनैपुण्यं घटसौन्दर्यस्य, कारणम्- स्वस्तिक- तोरणानि 10 च सरः ११पञ्चाननः 12 पादपः 13 / / चक्रं उपादानलक्षणम्, यथा मृन्मसृणत्वं घटबलीयस्त्वस्य, लिङ्गकार्य 14 शङ्ख 15 गजौ 16 समुद्र 17 कलशौ 18 प्रासाद 16 मत्स्यौ 20 लक्षणम्, यथा-धूमोऽग्नेः। पर्यायशब्दा वा एत इति। लक्षणमित्येतल्ल- यवो २१,यूप-२२ स्तूप-२३ कमण्डलू 24 न्यवनिभृत् 25 सच्चामरो क्षणम्-लक्ष्यतेऽनेन परोक्षं वस्त्विपि कृत्वा, जीवस्य पुनरादानादि 26 दर्पणम् २७॥१॥"उक्षा 28 पताका 26 कमलाभिषेकः 30, लक्षणमनेकप्रकारमिदम्, तच्च वक्ष्यमाणमिति गाथार्थः / सुदाम 31 केकी 32 घनपुण्यभाजाम् / दारं तथाआयाणे परिभोग, जोगुवओगे कसायलेसा य। "इह भवति सप्तरक्तः, षडुन्नतः पञ्चसूक्ष्मदीर्घश्च / आणापाण इंदिय, बंधोदयनिज्जरा चेव॥२२॥ त्रिविपुललघुगम्भीरो, द्वात्रिंशल्लक्षणः स पुमान्॥१॥" चित्तं चेयण सन्ना, विन्नाणं धारणा य बुद्धी अ। तत्र सप्त रक्तानि-"नख-१ चरण-रहस्त-३ जिहा४, ओष्ठ५ तालु६ ईहामईवियक्का, जीवस्स उलक्खणा एए॥२२॥ नेत्रान्ताः 7 / षडुन्नतानि-कक्षा 1 हृदयं 2 ग्रीवा 3, नासा 4 नखा 5 एतत्प्रतिद्वारगाथाद्वयम्, अस्यव्याख्या-आदानं परिभोगस्तथा योगो- मुखं च 6 / पञ्च सूक्ष्माणि-दन्ताः 1 त्वक् 2 केशा ३अङ्गुलिपर्वाणि 4 पयोगौ कषायलेश्याश्च तथा-आनापानौ इन्द्रियाणि बन्धोदयनिर्ज- नखाश्च 5 / तथा–पञ्चदीर्घाणि नयने 1 हृदयम् 2 नासिका 3 भुजी च ४राश्चैव, तथा चित्तम्, चेतना, संज्ञा, विज्ञानं, धारणा च बुद्धिश्च, तथा 5 / त्रीणि विस्तीर्णानिभालम् 1 उरः 2 वदनं च 3 / त्रीणि लघूनि-ग्रीवा ईहामतिवितर्का जीवस्य तु लक्षणान्येतानि / तुशब्दस्यावधार- १जना२ मेहनं च 3 / त्रीणि गम्भीराणि-सत्त्वम् १स्वरः 2 नाभिश्च 3 / णार्थत्वाजीव स्यैव नाजीवस्य इति प्रतिद्वारगाथाद्वयसमासार्थः। "मुखमधु शरीरस्य, सर्वं वा मुखमुच्यते। व्यासार्थस्तुभाष्यादवसेयः, तच्चेदं भाष्यम् ततोऽपि नासिका श्रेष्ठा, नासिकायाश्च लोचने // 1 // लक्खिज्जइ त्ति नाइ, पञ्चक्खियरो व जेण जो अत्थो। यथा नेत्रे तथा शीलं, यथा नासा तथार्जवम्। तं तस्स लक्खणं खलु, धूमुण्हाइ व्व अग्गिस्स॥१२॥ यथा रूपं तथा वित्तं, यथा शीलं तथा गुणाः॥२॥ लक्ष्यत इति ज्ञायते, कोऽसावित्याह-प्रत्यक्षः-अक्षिगोचरापन्नः, इतरो अतिह्रस्वेऽतिदीर्धेऽति-स्थूले चातिकृशे तथा। वा-परोक्षः येन-उष्णत्वादिना योऽर्थः- अग्रयादिस्तत्तस्य लक्षणम् / अतिकृष्णेऽतिगौरे च, षट्सु सत्वं निगद्यते॥३॥ खल्विति, तदेव स्पष्टयति धूमौष्ण्यादिवदग्नेरिति, स हि औष्ण्येन सद्धर्मः सुभगो नीरुक्, सुस्वप्नः सुनयः कविः। प्रत्यक्षो लक्ष्यते, परोक्षोधूमेनेति गाथार्थः / दश०४ अ०। अन्ययूथिकानां सूचयत्यात्मनः श्रीमान्, नरः स्वर्गगमागमौ // 4 //