________________ लक्खण 564 - अभिधानराजेन्द्रः - भाग 6 लक्खण यदुक्तं नियुक्तिकृता-'अहवा वि भावलक्खण' मित्यादि, तद्व्याख्यानार्थमाह--'भावओ वेत्यादि / 'इति अथवा, भावतो-भावविषयेऽन्यद् वैशेषिकं -विशेषरूपलक्षणं चतुर्विधं बोद्धव्यम्॥२१७७।२१७८|| तच 'सदहण-जाणणा' इत्यादिना नियुक्तिकृता दर्शितं भाष्यकारो व्याख्यातुमाहसद्दहणाइसहावं, जह सामॉइयं जिणो परिकहेइ। तल्लक्खणं चिय तयं, परिणमए गोयमाईणं // 2176 // पूर्वमौदयिकादिभावानामुदयोपशमादयो लक्षणमित्येतद्भावलक्षणमुक्तम् / अथवा-त एवौदयिकादयो भावा जीवाऽऽजीवलक्षणकत्वेन भावलक्षणमुक्ताः / इदं च द्विविधमपि भावलक्षणं सामान्यम्, जीवाडजीवलक्षणकत्वेन सर्वत्र भावात् / श्रद्धानादिकं तु विशेषलक्षणम् / सम्यक्त्वादिसामायिकेष्वेव भावात्; तथाहि-जीवादिपदार्थश्रद्धानं सम्यक्त्वसामायिकस्य लक्षणम्; आदिशब्दात्- 'जाणण' त्ति ज्ञानज्ञाजीवादिवस्तुपरिच्छित्तिरित्यर्थः। सा च श्रुतसामायिकस्य लक्षणम् / 'विरइ' त्ति विरमणं-विरतिरशेषसावद्ययोगनिवृत्तिः। सा पुनश्चारित्रसामायिकस्य लक्षणम्। 'मीसंव' मीसा वत्ति। पाठान्तरं च-तत्र मिश्रम् विरताविरतम्, मिश्रा वा विरत्यविरतिर्देशविरतिसामायिकस्य लक्षणम् / ततश्चैतद् यथा श्रद्धानादिस्वभावं श्रद्धानादिचतुर्लक्षणसंयुक्तं सम्यक्त्वादि-सामायिकं जिनः- श्रीमन्महावीरः परिकथयति, तल्लक्षणयुक्त-मेव तद् गौतमादिश्रोतॄणां परिणमतीति / तदेवमभिहितं लक्षणद्वारम्॥२१७६।। विशे०। उत्ता आ०चूला आ०म० स० (लक्षण-वता सूत्रेण भवितव्यमिति 'सुत्त' शब्दे वक्ष्यामि) लक्ष्यते तदन्य-व्यपोहेनावधार्यते वस्त्वनेनेति लक्षणम् / स्था० 3 ठा०३उ०। षो धर्मास्तिकायादिद्रव्याणां गत्यादिके, आव०४ अ०। अनु०। आचा०। दर्शक प्रतिविशिष्टस्वरूपे, आ०चू०१ अ० लक्ष्यते गम्यतेऽनेनेति लक्षणम्। लिङ्गे, विशे०। आचा०। (आर्तध्यानस्य लक्षणम् 'अट्टज्झाण' शब्दे प्रथमभागे 237 पृष्ठउक्तम्।) (रौद्रध्यानस्य लक्षणं 'रुद्दज्झाण' शब्देऽस्मिन्नेव भागे गतम्।) धर्मध्यानस्य सौत्रलक्षणम्धम्मस्स णं झाणस्स चत्तारि लक्खणा पण्णत्ता, तं जहाआणारुई णिसग्गरुई सुत्तरुई ओगाढराई। (सू०२४७) स्था० 4 ठा०१ उ० (आज्ञारुचिव्याख्या आणारुइ' शब्दे द्वितीयभागे 127 पृष्ठे गता।) (निसर्गरुचिव्याख्या णिसग्गरुइ' शब्दे चतुर्थभागे 2135 पृष्ठे उक्ता।) (सूत्ररुचिव्याख्याम् 'सुत्तरुइ' शब्दे वक्ष्यामि।) (अवगाढरुचिविवरणम् 'ओगाढरुइ' शब्दे तृतीयभागे 76 पृष्ठे उक्तम्।) शुक्लध्यानस्य सौत्रलक्षणम्सुक्कस्सणं झाणस्स चत्तारिलक्खणापण्णत्ता,तं जहा-अव्वहे असम्मोहे विवेगे विउस्सगे। (सू०२४७) स्था०४ठा०१ उ०। (अव्यथार्थः 'अव्वह' शब्दे प्रथमभागे 817 पृष्ठे गतः।) (असम्मो-- हविवरणम् 'असम्मोह' शब्दे प्रथमभागे 825 पृष्ठे उक्तम्) (विवेकव्याख्या 'विवेग' शब्दे वक्ष्यामि।) (कतिविधो व्युत्सर्ग इति विउसग्ग' | शब्दे वक्ष्यामि।) संसारलक्षणम्"माता भूत्वा दुहिता, भगिनी भार्या च भवति संसारे। व्रजतिच सुतः पितृत्वं, भ्रातृत्वं पुनः शत्रुतां चैव // 1 // " इत्येवं संसारस्य चतसृषु गतिषुसर्वावस्थासुसंसरणलक्षणस्यानुप्रेक्षा / स्था०४ ठा०१ उ०। शुक्लध्यानस्य पुनः सौत्रलक्षणम्सुक्कस्सणं झाणस्सचत्तारि लक्खणा पण्णत्ता,तं जहा-खंती मुत्ती अज्जवे महवे / (सू०५०३x) म०२५ श०७उ०। चिह्न, औ०।शुभकर्मचिह्न, नि०चू०१३ उ०ा छत्रचामरादिके, कल्प०१ अधि०१क्षण / यवमत्स्यपद्मशंखचक्रस्वस्तिकश्रीवत्सादिके, सूत्र०२ श्रु०२ अ० व्य०। विपा० ज० नं० स० नि० अनु० औ०। जीवन नि० चू०। सामुद्रिकोक्ते करचरणरेखादिके (कल्प०१ अधि०३ क्षण) स्त्रीपुरुषादीनां शुभाशुभचिह्ने, यथा-"अस्थिष्वर्थाः सुखं मांसे, त्वचि भोगोस्त्रियोऽक्षिषु / गतौ याने स्वरे चाज्ञा, सर्वं सत्त्वे प्रतिष्ठितम् // 1 // " इत्यादि। स्था०८ ठा०३ उ०। उत्त०।"लंछणपमुहं तु लक्खणं भणि" लाञ्छनप्रमुखं तु लक्षणं भणितम्, यथा--"नाभ्यधस्ताद् भवेद्यस्या, लाञ्छनं मशकोऽपि वा / कुङ कुमोदकसंकाशं, सा प्रशस्ता निगद्यते ||1||" इत्यादि / निशीथग्रन्थे पुनरित्थमुक्तं--"माणाइगं लक्खणं, मसाइगं वंजणं, अहवा-जं सरीरेण सह समुप्पन्नं तं लक्खणं, पच्छा उप्पन्नं वंजणमिति'' प्रव०२५७ द्वार। आव०ा नि०पू० दुविहाय लक्खणा खलु, अभंतर-बाहिरा उ देहीणं। बहिया सुर-वण्णाइ, अंता सब्माव सत्ताई // 34|| गाहाबत्तीसा अट्ठ सयं, अट्ठ सहस्सं व बहुतराइंच। देहेसुदेहीणं, लक्खणॉणि सुभकम्मजणिताणि // 35 / / पागयमणुयाणं वत्तीसं अट्ठ सयं, बलदेववासुदेवाणं अट्ठ सहस्सं, चक्कवट्टितित्थंकराणं जं पुडा हत्थपादादिसु लक्खिजंति तेसिं पमाणं भणियं, जे पुण अन्तो स्वभावसत्तादि तेहिं सह बहुतरा भवंति; ते य अण्णजम्मकयसुभणामसरीरअंगावंगकम्मोदयाओ भवंति। लक्खण-वंजणाण इमो विसेसोमाणुम्माणपमाणा-दिलक्खणं वंजणं तु मसगादी। सहजं तु लक्खणं वं-जणं तु पच्छा समुप्पण्णं // 36 // जलदोण-अद्धभार-सहाई समुस्सितो व जो णव तु / माणुम्माणपमाणं, तिविहं खलु लक्खणं एयं // 37 // माणादियं लक्खणं, मसादिकं वंजणं। अहवा-जं सरीरेण सह उप्पण्णं तं लक्खणं, पच्छा समुप्पण्णं वंजणं, माणुम्माणपमाणस्स य इभं वक्खाणं,जलस्स दोणं छड्तो माणजुत्तो पुरिसो, तुलारोवितं अद्धभारं तुले माणो उम्माणजुत्तो पुरिसो भवति। पुंवार-संगुलपमाणई समूहाई णवसमुस्सितो पमाणवं पुरिसो; एवमादिति-विधलक्खणेण आदिस्सति तुमं रायादि भविस्ससि।