________________ लंबुत्तर 561 - अभिधानराजेन्द्रः - भाग 6 लक्खण लंबुत्तर-पुं० (लम्बोत्तर) कायोत्सर्गदोषविशेषे, कृत्वा चोलपट्टमविधिना इत्याह लक्षणरूपस्य वर्णत्रयस्याकारविशेषः / अथवा-लक्षणानां नाभिमण्डलस्योपरि अधस्ताच जातुमात्रं तिष्ठति कायोत्सर्ग इति स्वस्तिकशंखचक्रध्वजादीनां यो मङ्गलपट्टादावक्षतादिभियासोविरचना लम्बोत्तरदोषः। प्रव०५ द्वार। विधीयते तत्स्थापनालक्षणमिति // 2146 // लंबूसग-पुं० (लम्बूसक) गेन्दुके, ज्ञा० १श्रु०१ अ० / गोलाकृ-तिमण्ड 'दविए' त्ति द्रव्यलक्षणम्। तचागमनोआगमज्ञशरीरभनविशेषे, जी०३ प्रति० 4 अधि०।आ०म० जी०।नं०।दाम्नामग्रिम व्यशरीररूपं सुगमम्। तद्व्यतिरिक्तं पुनराहभागे मण्डनविशेषे, रा०। जं०। आभरणविशेषे, रा०। लक्खिज्जइ जंजेणं, दव्वं तं तस्स लक्खणं तं च / लंबेयव्व-त्रि० (लम्बयितव्य) अवलम्बनीये, रज्ज्वादिनिबद्धे, हस्तादिना गचुवगाराईयं, बहुहा धम्मत्थियाईणं // 2150 / / धरणीये च। भ०६ श०३३ उ०। यद्रव्यं धर्मास्तिकायादिकं लक्ष्यते येन तत्तस्य द्रव्यस्य लक्षणम्। तच्च लंबोयर-पुं० (लम्बोदर) गणपतौ, ज्ञा०१ श्रु०१ अ०। गत्युपकारादिकं धर्मास्तिकायादीनां संबन्धिबहुभेदं विज्ञेयमिति॥२१५०।। लंभ-पुं० (लाभ) मूलधनादितोऽधिके लभ्यमाने धने, प्राप्तौ च। विशे०। अर्थान्येषां सादृश्यसामान्यादिलक्षणानां सामान्येन भावार्थमाहसूत्र०। आ० म०। किंचिम्मित्तविसिटुं, एयं चिय सेसलक्खणविसेसा। लंभणमच्छ-पुं० (लम्भनमत्स्य) मत्स्यभेदे, जी०१ प्रति०। प्रज्ञा०। जंदवलक्खणं चिय,भावो वि स दध्वधम्मो त्ति / / 2151 / / लंभित्ता अव्य० (लब्ध्वा) प्रात्येत्यर्थे, स्था० 3 ठा०२ उ०। इदमेव च द्रव्यलक्षणं किंचिन्मात्रविशिष्ट सच्छेषाः सादृश्य-सामान्यादयो लंभिय-त्रि० (लम्भित) प्राषिते, सूत्र०२ श्रु०७ अ०। नव लक्षणभेदा भवन्ति / कुताः ? इत्याह-यद्यस्मात् स वक्ष्यमाणो भावोऽपि भावलक्षणरूपं द्रव्यधर्मत्वाद् द्रव्यं लक्ष्यतेऽनेनेति कृत्वा लकुड-(देशी०)। लकुटे, दे० ना०७ वर्ग 16 गाथा। द्रव्यलक्षणमेव, आसतां पुनः शेषाः सादृश्यसा-मान्यादयो लक्षणभेदा लक्ख-न० (लक्ष) शतेन गुणिते सहस्राणामकशते, कर्म० 4 कर्म० / कल्प० / कार्य, दे० ना०७ वर्ग 17 गाथा। इति / / 2151 // तदेवं सामान्येन सादृश्यादिलक्षणभेदान् व्याख्याय विशेषतो*लक्ष्य-त्रि० शरव्ये, "मुष्टिना छादयेल्लक्ष्य, मुष्टौ दृष्टिं निवेश-येत्। ऽपि सरिसे' त्ति सादृश्यलक्षणस्वरूपं विवृण्वन्नाहहतं लक्ष्यं विजनीयाद्यदि मूर्धान कम्पते। सूत्र०१श्रु०८ अ०।"लक्खं तुल्लागारदरिसणं, सरिसंदध्वस्स लक्खणं तं पि। विजायं"। पाइ० ना० 246 गाथा। जह घडतुल्लागारो, घडोत्ति तह सध्वमुत्तीसु॥२१५२॥ लक्खण-न० (लक्षण) लक्ष्यतेऽनेनेति लक्षणम् / पदार्थानां स्यरूपे, यद्व्यादिवस्तूनां तुल्यस्याकारस्य दर्शनं तदिह 'सरिसं तिसादृश्यविशे० / अनु०। मुच्यते, द्रव्यस्य तदपि लक्षणम् , तेनापि हि सदृशममुकस्येदम् इति अथ लक्षणद्वारमाह व्यपदेशहेतुत्वाद् द्रव्यं लक्ष्यत इति, एतदपि सामान्यतो द्रव्यलक्षणमेव, नामं ठवणा दविए, सरिसे सामन्नलक्खणाऽऽगारे। विशेषतस्तु सादृश्यलक्षणमुच्यत इतीह भावार्थः / एवमुत्तरत्रापि गइरागइ-नाणत्ती, निमित्त-उप्पाय-विगई य॥२१४६।। सामान्यतो द्रव्यलक्षणता, विशेषतस्तु वक्ष्यमाणतत्तद्विशेषलक्षणता वीरियभावे य तहा, लक्खणमेयं समासओ मणियं / द्रष्टव्येति। उदाहरणमाह-यथै-केन दृश्यमानघटेन तुल्याऽऽकारोऽन्योअहवा वि मावलक्खण, चउविहं सहहणमाई॥२१४७|| ऽपि सर्वो घटइति, एवम-नेनैव प्रकारेण सर्वासु मूर्तिषु सर्वेष्वपि मूर्त्तवसद्दहणजाणणा खलु, विरई मीसंच लक्खणं कहए। स्तुषु यस्य तेन सादृश्यं घटते तत्सर्वं सादृश्यलक्षणमिति॥ 2152 / / ते वि निसामिति तहा,चउलक्खणसंजुअंचेव // 2148|| अथ 'सामण्णलक्खण' ति सामान्यलक्षणव्याख्यानमाहलक्ष्यतेऽनेनेति लक्षणं पदार्थानां स्वरूपम् , तच नामादिभेदाद् द्वाद सामण्णमप्पियमण-प्पियं च तत्थंतिमं जहा सिद्धो। शधा / / 2146 // 2147 // 2148 // सिद्धस्स होइ तुल्लो, सय्वो सामण्णधम्मेहिं / / 2153 / / अत्र नामस्थापनालक्षणे व्याचिख्यासुराह भाष्यकारः - एगसमयाइसिद्ध-तणेण पुणरप्पिओ स तस्सेव। लक्खणमिह जं नाम, जस्स व लक्खिजएं व जो जेणं / तुल्लो सेसाऽतुल्लो, सामण्ण विसेसधम्मो त्ति // 2154 / / ठवणागारविसेसो, विण्णासो लक्खणाणं वा।। 2146 / इह सामान्यं द्विधा-अर्पितमनर्पितं च / तचार्पितं विशेषित-मुच्यते, इह 'लक्षण' मिति यल्लकारादिवर्णत्रयावलीमात्रं तन्नामैव लक्षणं | अनर्षितं त्वविशिष्टम्। तत्रान्तिममविशिष्टं सामान्यं यथा-सिद्धः सर्वोऽनामलक्षणम् / अथवा- 'जस्स व त्ति यस्य वा कस्यचि-जीवादे- प्यन्यस्य सर्वस्यापि सिद्धस्य सत्त्व-द्रव्यत्य-प्रमेय-त्वाऽमूर्तत्वक्षीण'लक्षण मिति नाम क्रियतेतद्वस्तु नाम्ना हेतुभूतेनलक्षणं नमलक्षणम्। कर्मत्वाऽनावाधत्व-सिद्धत्वादिभिः सामान्य-धर्मस्तुल्यः-समानो अथवा-नाम तद्वतोरभेदन्नाम चतल्लक्षणं च नामलक्षणम्। 'लक्खिज्जए भवति / एक-द्वि-त्र्यादिसमयसिद्धत्वेन पुनरर्पितो विशेषतः स व जो जेणं ति यो वा स्तम्भकुम्भाऽम्भोरुहादिः पदार्थों निजेन सिद्धः 'तस्सेव तुल्ल' त्ति तस्यैवैकद्विव्यादिसामान्यसमयसिद्धस्यैव रतम्भकुम्भादिसनाम्ना लक्ष्यते-ज्ञायतेतत्स्तम्भादि नामलक्षणमुच्यते, सिद्धस्य तुल्यः समानः, शेषस्य त्व समानसमयसिद्धस्यातुल्योऽलक्ष्यतेऽनेनेति कृत्वा / 'ठवण'त्ति स्थापनालक्षणमुच्यते / किं तत् ? | समानः। ननुकथमेकंएवायं सिद्धः सिद्धान्तरैस्तुल्योऽतुल्यश्च? इत्याह