________________ मक्खण 37 - अभिधानराजेन्द्रः - भाग 6 मग्ग 103 उ० / पर्युषितेन तैलाऽऽदिना न म्रक्षणीयम्। बृ०५ उ० / "मखेज वा / महता व्यनिचयेन समन्वितः प्रविष्टः, तद्रूपयोवनगुणगणद्रव्यसंपदा - भिलिंगज्ज वा।" आचा०२ श्रु०२ चू०६ अ०। मखत्ति अब्भंगेति एकम्भि क्षिप्तया मगधसेनयाऽसावभिसरितः, तेन चाऽऽयव्ययाऽक्षिप्तमानसेनासो मक्खे मक्खेत्ति, पुणो पुणो अब्भंगणं / अहवाथोवण अभंगण बहुणाम- नावलो किताऽपि, अस्याश्चाऽऽत्मीयरूपयौवनसौभाग्यावलेपान्महती क्खणं ति अभ्यंजनमजणयोर्भेदः / नि० चू०३ उ०। दुःखासिकाभूत. ततश्च तां परिम्लानवदनामवलोक्य जरासन्धेनामक्खलि (ण) पुं० (मस्करिन) सषोः संयोगे सोऽग्री प्रणे" भ्यधायि-किं भवत्या दुःखावासिकाकारणम् ? केन वा सार्द्धमुषितति। // 8 / 4 / 286 / / इति मागध्यां स्कस्य वा सः। परिव्राजके, प्रा०४ पाद। सा त्ववादीत- अमरेणेति। कथमसावमर इत्युक्ते तया सद्भावः कथितो मक्खिअ वि० (मेक्षित) स्नेहमर्दिते, “मक्खिअंतुष्पं / " (752) पाइ० निरूपितो यावत्तथैवाद्याप्यास्त इत्यतो भोगार्थिनोऽर्थे प्रसक्ता अजरान०२३३ गाथा। मरवत् क्रियासु प्रवर्तन्त इति। आचा०१ श्रु०२ अ०५ उ०। मक्खिय वि० (म्रक्षित स्नेहिते. ध०२ अधि० / (म्रक्षणविषय सूत्रम् मगहाहिव पुं० (मगधाधिप) मगधानां देशानामधिपे, “सेणिओ मगहा'अब्भंगण' शब्दे प्रथमभाग 686 पृष्ठ गतम्) पृथिव्यादिनाऽवगुण्ठिते, हिवो।" उत्त०२० अ०। प्रक०६७ द्वार / पिं० / आचा० / एषणाया द्वितीयो मक्षितो दोषः / स मंगुसा स्त्री० (मडसा) भुजपरिसर्पविशेषे, 'खाडदिल्ल' त्ति संभाव्यते। द्विविधः सचित्तेन खरण्टित आहारोऽचित्तेन खरण्टितश्चाऽऽहारो भवति, __ “मंगुसपुच्छ व से मंसू।" उपा०२ अ०॥ तदा मक्षितदाष उकः। उत्त०२४ अ०। स्था० / ध०। पं० चू०। आचा० / मगुक पु० (मद्गुक ) जलपक्षिभेदे, सूत्र०१ श्रु०११ अ०। अ० चूः / पिं० / मक्खियं तुप्पं" (752) पाइ० ना०२३३ गाथा / मग धा० (मग) सर्पणे, “शकाऽऽदीनां द्वित्वम्" ||8141230|| इत्य न्त्यस्य द्वित्वम्। मग्गइ। मङ्गति। प्रा०४ पाद। पश्चात् / दे० ना०६ वर्ग मक्षिते अविकृतिप्रायश्चित्तम् / जीत०। (मक्षितद्वारम् 'एलणा' शब्दे 111 गाथा। तृतीयभागे 55 पृष्ठ गतम्) #मार्ग पुं०। मृजू शुद्धौ, मृजन्ति शुद्धीभवप्त्यनेनातीचारकल्मषप्रक्षाल* माक्षिक न० मक्षिकासचितमधुनि, स्था०६ ठा० / जीत० / मगदुमइँजहाँ पारसीकः शब्दः / दौलताबादसुलतानजनन्याम, ती०५८ नादिति मार्गः / “व्यञ्जनाद् घञ्" // 5 / 3 / 13 / / इति घञ्प्रत्ययः / आगमे / व्य०१ उ०। प्रवचने, विशे०। कल्प। मार्गशब्दार्थमाह - मगर पुं०(मकर) जलचरविशेष, प्रश्न०४ आश्र० द्वार / रा०। सू०प्र०। मजिज्जइ सोहिजइ, जेणं तो पवयणं ततो मग्गो। औ० / प्रज्ञा० / महामत्स्ये, उत्त०३६ अ० / आ०म० / स० / तं०। अहवा सिवस्स मग्गो, मग्गणमन्नेसणं पंथो / 1381 / / विपा० / वं० प्र०: ज्ञा०। आव०। सूत्र० / प्रज्ञा० / ततस्तस्मात्प्रवचनं मार्ग उच्यते / येन, किम् ? इत्याह-मृज शुद्धौ, से किं तं मगरा ? मगरा दुविहा पण्णत्ता / तं जहा-सोंड मृज्यते शोध्यतेऽनेन कर्म मलिन आत्मा, तस्माद्धेतोः / अथवा-मार्गण मगरा, मच्छमगरा य / सेत्तं मगरा / प्रज्ञा०१ पद / जी०। मार्गोऽन्वेषण पन्थाः शिवस्येति / / 1381 / / (विशे०) इति व्युत्पत्तेः / मकरा इव मकरा जलविहारित्वान् धीवरेषु, प्रश्न०२ आश्र0 द्वार। ध०२०। आ०म० भ०। मगरंद पुं० (मकरन्द) पुष्परसे, द्वा०८ द्वा०॥ मार्गस्वरूपमाह - मगरज्झय पुं० (मकरध्वज) कामदेवे, ज०२ वक्ष०। मार्गः प्रवर्तकं मानं, शब्दो भगवतोदितः। मगरमच्छ पुं०(मकरमत्स्य) मत्स्यभेदे, जी०१ प्रति०। प्रज्ञा०। संविनाशठगीतार्थाऽऽचरणं चेति स द्विधा / / 1 / / मगरमुह न०(मकरमुख) पादाऽऽभरणविशेषे, औ०॥ मार्ग इतिप्रवर्तक स्वजनकेच्छाजनकज्ञानजननद्वारा प्रवृत्तिजनक, मान मगरासण न० (मकराऽऽसन) आसनभेदे, येषामधो लिखि ता मकरा प्रमाणं, सच भगवता सर्वज्ञेनोदितो विधिरूपः शब्दः, संविग्नाः संवेगवन्तः, भवन्ति। रा०। अशठा अभ्रान्ताः, गीतार्थाः स्वभ्यस्तसूत्रार्थाः, तेषामाचरण चेति द्विधा मगहपुं०(मगध) राजगृहनगरप्रतिबद्धे आर्यजनपदे, प्रज्ञा०१ पद। सूत्र०। विधेरिव शिष्टाऽऽचारस्यापि प्रवर्तकत्वात्। तदिदमाह धर्मरत्नप्रकरणग्था / कृत- “मग्गो आगमणीई, अहवा संविग्गबहुजणाइण्णं / " इति // 1 // मगहपुर न० (मगधपुर) राजगृहे, आ०चू०१ अ०। द्वितीयाऽनादरे हन्त, प्रथमस्याप्यऽनादरः। मगहसिरी स्त्री० (मगधश्री) राजगृहराजस्य जरासन्धस्य स्वनामख्या- जीतस्यापि प्रधानत्वं, साम्प्रतं श्रूयते यतः / / 2 / / तायां गणिकायाम्, आव०४ अ०। आ० चू०। द्वितीयेति-द्वितीयस्य शिष्टाऽऽचरणस्य अनादरे प्रवर्तकत्वेनानभ्युपमगहसुंदरी स्त्री० (मगधसुन्दरी) राजगृहराजस्य जरासन्धस्य स्वनाम- गमे, हन्त प्रथमस्यापि भगवद्वचनस्यापि अनादर एव। यतो जीतस्यापि ख्यातायां गणिकायाम, आव०४ अ०। आ० चू० / साम्प्रतं प्रधानत्वं व्यवहारप्रतिपादकशास्त्रप्रसिद्ध श्रूयते। तथा च जीतमगहसेणा स्त्री० (मगधरसेना) राजगृहे स्वनामख्यातायां गणिकायाम्, प्रधान्याऽनादरे तत्प्रतिपादकशास्त्रानादराव्यक्तमेव नास्तिकत्वमिति आचा० / राजगृहे नगरे मगधसेना गणिका, तत्र कदाचिद्वनः सार्थवाहो भावः / / 2 / /