SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ मंसल 36 36 - अभिधानराजेन्द्रः - भाग 6 मक्खण लऽगहत्थी।” मासलावग्रहस्तौ वाऽग्रभागवर्तिनौ हस्तौ यासांता मांस- सेणिए राया, तत्थ णं मकाई नाम गाहावती परिवसइ अड्डे. लाग्रहस्ताः / जी०१ प्रति० / कल्प० / “मंसलसंठियपसत्थविउलह- जाव अपरिभूते / तेणं कालेणं तेणं समएणं समणे भगवं महावीरे गुयं।" मांसल उपचितमांसः संस्थितो विशिष्टसंस्थानः प्रशस्तः शुभः आदिगरे गुणसिलए. जाव विहरति, परिसा निग्गया तते णं से शार्दूलस्येव विपुलो विस्तीर्णो हनुश्चिवुकं यस्य स तथा। जी०३ प्रति०४ मकाई गाहावती इमीसे कहाते लद्धऽढे समाणे जहा पण्णत्तीए अधि०। औ०। (126) रुंदा पीणा थूला, य मंसला पीवरा थोरा।" गंगदत्ते बहवे इमो विजेट्ठपुत्तं कुटुंवे ठवेत्ता पुरिससहस्सवाहणीए पाइ० ना०७३ गाथा। सीयाए निक्खंते० जाव अणगारे जाते इरियासमिते०, तते णं मंससुहा स्त्री० (माससुखा) मांससुखकारिण्यां संबाधनायाम, ध०१ से मकाई अणगारे समणस्स भगवओ महावीरस्स तहारूवाणं अधिoi थेराणं अंतिए सामाइयमाझ्याई एक्कारस अंगाई अहिजति, मंससोल्लन० (मासशूल्य) शूले पच्यन्त इति शूल्यानि, मांसस्य शल्यानि सेसं जहा खंदगस्स, गुणरयणं तवोकम्मं सोलसवासाई मासशूल्यानि। मासखण्डेषु, उपा०३ अ०। परियाओ पाउणेत्ता तहेव विपुले सिद्धे॥६॥ अन्त०१ श्रु०६ वर्ग। मंसाइया स्त्री० (मांसादिका) मांसमादौ प्रधानं यस्यां सामासाऽऽदिका, | मकुद पु०(मकुन्द) मुरज वाधावशः मकुंद पुं० (मकुन्द) मुरजे वाद्यविशेषे, आ०म०१ अ०म०१ अ०। रा०। ता मांसनिवृत्तिं कर्तुकामैः पूर्णायां वा निवृत्तौ, मांसप्रचुरायां संखडी मकडकरण न०(मर्कटकरण) मर्कटमुद्दिश्य यत्किञ्चित् क्रियते तादृशे कृतायाम्. आचा०२ श्रु०१ चू०१ अ०४ उ० / नि० चू०। जम्मि पगरणे स्थाने, आचा०२ श्रु०२ चू०३ अ०। मंसं आसादीए दिजतिपच्छा ओदणादि तं मंसादी भण्णति, मसाण वा मक्कडग पुं० (मर्कटक) सूक्ष्मजीवविशेषे, आचा०१ श्रु८१ चू०० अ०१ मच्छं वा आदावेव पकरणे करेंति तं च मंसादिए आणीएसु वा गरोसु उ० / कोलिके, बृ०४ उ० / वानरे च। बृ०४ उ०। मक्कडतंतुचारण पुं० (मर्कटतन्तुचारण) कुब्जवृक्षान्तरालभाविनभः आदावेव जणवयस्स मंसपगरण करेति पच्छा सयं परिभुजति, त वा प्रदेशेषु, कुब्जवृक्षाऽऽदिसंबन्धमर्कटतन्त्वाऽऽलम्भनपादोद्धरणा निक्षेमंसादी भणंति / नि० चू०१० उ०। पावतदाता मर्कटतन्तून छिन्दतो यान्तो मकंटतन्तुचारणाः / चारणभेदेषु, मंसाणुणारि (ण) पुं० (मासानुसारिन्) मांसान्तधातुव्यापककिचिच्छो ग०२ अधि०। णितानुसारिणि द्रणे, स्था०६ टा० / मक्कडबंध पुं० (मर्कटबन्ध) नाराचसंहनिनः शरीरावरावबन्धप्रकार, मंसाय पुं० (मासाद) मांसान्येवाग्रिना प्रताप्य भक्षके नारके, सूत्र०१ श्रु०५ स्था०६ ठा०। अ०१ उ०। मक्कडसंताण पुं० (मर्कटसन्तान) मर्कटः कोलिकस्तस्य सन्तानो मंसासि (ण) पुं० (मांसाशिन्) मासखादके, सूत्र०१ श्रु०५ अ०१३० / जालकम् / लूतातन्तुजाले, ध०२ अधि० ! आचा० / कोलिकाजाले, मंसु न० (श्मश्रु) “वक्राऽऽदावन्तः॥८।१।२६।। इति सूत्रेणानुस्वारा आव०४ अ०। आ० चू०। आचा०। ऽऽगतः। प्रा०१ पाद। कूर्चरोमणि, स्था०३ ठा०४ उ०। तं० / प्रश्न०। मक्कन पु० (मार्गण) चूलिकापैशाचिके तृतीयतुर्ययोराद्यद्वितीयो" जी०। औ०। ज्ञा० उत्त० / (237) मंसू खुडूच मासुरी कुचं" पाइ० // 84 // 325 / / इति गस्थाने कः, णस्य नः / वाणे, प्रा०५ पाद। ना०११२ गाथा। मक्कार पु० (मस्करिन्) मस्करो ज्ञानं गतिर्वाऽस्त्यस्य इनि मा कर्तुं कर्म मंसुल्ल पु० (मांसवत्) उपचितमांसवति, "आल्विल्लोल्लाल निषेद्धं शीलमस्य इनि: / “मस्कर- मस्करिणौ वेणु परिव्राजकयोः" वन्तमन्तेत्तेर-मणा-मतोः" / / 8 / 2 / 156 / / इति मतुव उल्लाऽदेशः / // 6 / 1 / 154 / / इति इनिः / परिव्राजके, विधा नेन स्वकर्मपरित्याजके, प्रा०२ पाद। चन्द्रे च / वाचन मकरंडग पुं० (मकराण्डक) रा० जलचरविशेषाण्डके, ज०१ यक्ष०ा * माकार पुं० / तृतीयचतुर्थकुलकरकाले महत्यपराधे दातव्ये दण्डे, मकरकेउपुं० (मकरकेतु) "कगचज.-"||८/१।१७७।। इत्यादिसूत्रेण स्था०७ ठा० / कल्प० / ति०। आ०म० ज०। पैशाच्या कलोपनिषेधः / मकरध्वजे, प्रा०१ पाद। मकुण पुं० (मत्कुण) स्वेदजे, 'माकण' 'खटभल' इतिख्याते जन्तुभेदे, मकरिआ स्त्री० (मकरिका) मकराऽऽकारे आभरणविशेषे, ज०२ वक्ष०। / आचा०१ श्रु० अ०६ उ० / उत्त०।। मकरजलजन्तुभार्यायाम, आ०चू०१ अ०। मक्कोडय पुं० (मत्कोटक) कृष्णवर्णे, 'मकोडा' 'चींटा' इतिख्याते मकाई पु० (मकायिन्) राजगृहवासिनि स्वनामख्याते गृहपतौ, अन्त०। / जन्तुविशेषे, नि० चू०१ उ०। स्था०1 आ०म०। पढमस्स णं भंते ! अज्झयणस्स के अढे पन्नत्ते ? एवं खलु | मक्खण न० (मक्षण) नवनीते, स्था० 4 ठा०१ उ० / जंबू ! तेणं कालेणं तेणं समएणं रायगिहे नगरे गुणसिलए चेतिते, / आचा० / बृ० / नि० / तैलाऽऽदिना गात्रस्य स्निग्धताऽप्पदने, नि०
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy