________________ मंस 35 - अभिधानराजेन्द्रः - भाग 6 मंसल वितियपदेण वा गच्देज्जा छेदसूत्राऽभिप्रायेण ग्रहणे सत्यपि कण्टकाऽऽदिप्रतिष्ठापनविधिरपि सुगम असिवे ओमोयरिए, रायढे भए व गेलण्णे। इति। आचा०२ श्रु०१ चू०१ अ०१ उ०। अद्धाण रोहए वा, अप्परिणामेसु जयणाए // 204 / / साधोसिभक्षणाधिकारः - अगिवाऽऽदिसु सत्तकारणेसु जति गीयत्था ततो पणगपरिहाणीए बहुअट्ठियं पुग्गलं, अणिमिसं वा बहुकंटयं / (73) वसधिट्टिता चैव गिण्हति। बह स्थिकं पुद्गलं-मांसम् अनिमिष वा मत्स्यं वा बहुकण्टकम्, अयं जतो भन्नति किल कालाऽऽद्यपेक्षया ग्रहणे प्रतिषेधः / अन्ये त्वभिदधतिवनस्पत्यपरिणामेसु य अच्छति, आउलछम्मेण जाइ इतरेसु। धिकारात्तथाविधफलाभिधानम् एते इति। दश०५ अ०१ उ०। (अमज्जजे दोसा पुव्वुत्ता, सा इतरे कारणे जयणा / / 205 / / मंसासी सिया) अमद्यमांसाऽशी भवेदिति योगः, अमद्यपोऽमांसाऽशी च अगीयत्था वि जति परिणामगा तो अच्छति. अह अगीतो अपरिणामी स्यात, एत च मद्यमांसौ लोकाऽऽगमप्रतीते एव, ततश्च यत्केचनाभियतो सेजाय संखडीते आधरितो भणति एत्थ कल्ल्ल जणाउल भविस्सइ, दति-आरनालारिष्ठाऽऽद्यपि संधानाद् ओदनाऽऽद्यपि प्राण्यङ्गत्वात्त्यातो निगच्छागो, अन्नवसहीए ठामो अ, सेज्जायरसंखडीए पुण संवासभद्दया ज्यमितिातदसत, अमीषां मद्यमांसत्वायोगात. लोकशास्त्रयोरप्रसिद्धभविसंति का अन्वसहीए वि वसेजा। नि०चू०११ उ०। त्वात्, सन्धानप्राण्यङ्गत्वतुल्यत्वादिना त्वसाध्वी, अतिप्रसङ्गदोषात्, बह्वस्थिक मास न ग्राह्यम् - द्रवत्वस्त्रीत्वतुल्यतया मूत्रपानमातृगमनाऽऽदिप्रसङ्गात् / इत्यलं प्रससे भिक्खू वा भिक्खुणी वि से जं पुण जाणेजा-बहुअट्ठियं ड्रेन, अक्षरगमनिकामात्रप्रक्रमात्। दश०२ चू० "पिसि खुल्लं मंसं।" मंसं वा मच्छं वा बहुकंटकं अस्सिं खलु पडिगाहितंसि अप्पे पाइ० ना० 113 गाथा / “हिंसे वाले मुसावाई, माइल्ले पिसुणे सढे / सिया भोयणजाए बहुउज्झियधम्मिए तहप्पगारं बहुअट्ठियं वा भुजमाने सुई मस, सेयमेयं ति मन्नइ / / 1 / / " उत्त०२ अ० / (धन्वन्तमंसं वा मच्छं वा बहुकंटगं लाभे संतेजाव णो पडिगाहेजा। रिरातुरार्थ मांसमुपदिशति इति 'उंवरदत्त' शब्दे द्वितीयभागे 684 पृष्ठ से भिक्खू वा भिक्खुणी वा० जाव समाणे सिया णं परो बहु- उक्तम) क्वचिच्छ्रमणा मांसभक्षकाः "कम्मि य विसए णज्जति समणा अहिएणं मंसेणं वा मच्छेणं वा उवणिमंतेजा-आउसंतो समणा ! भगवन्तो जहा मंस न खायं ति, कम्हि विपुण एस मंसभक्खाभक्खवियार अभिकंखसि बहुअट्ठियं मंसं पडिगाहित्तए? एयप्पगारं णिग्धोसं एवणत्थि।" नि० चू०१ उ०। गोक्षीरपाण्डुरमांसं शोणितमिति तृतीयोसोचा णिसम्म से पुवामेव आलोएन्जा-आउसो त्ति वा भइणि ऽतिशयस्तीर्थकृतः। स०१ सम०। औ० / फलानां विभागे, प्रज्ञा०१ पद। त्ति वा णो खलु मे कप्पइ बहुअट्ठियं मंसं पडिगाहेत्तए, अभिकं- मंसकच्छभ पु० (मासकच्छप) मांसबहुले कच्छपभेदे, प्रज्ञा०१ पदा खसि से दाउंजावइयं तावइयं पोग्गलं दलयाहि, मा य अट्ठियाई | मंसखल न० (मांसखल) मासशोषणस्थाने, नि०चू०१० उ० / यत्र मे सेवं वदंतस्स परो अभिहट्ट अंतो पडिग्गहगंसि बहुअट्ठियं / संखडीनिमित्त मांसं छित्त्वा छित्त्वा शोष्यते, शुष्क वा पुजीकृत मंसं परिभाएत्ता णिहटु दलएज्जा, तहप्पगारं पडिग्गहं परहत्थंसि स्थाप्यते / आचा०२ श्रु०१ चू०१ अ०४ उ०। वा परपायंसि वा परपायंसि वा अफासुयं अणेसणिजं. लाभे मंसखायग पुं० (मासखादक) मांसभक्षके पारध्यादौ, ति० चू०६ उ०। संते. जाव णो पडिगाहेजा। से आहच पडिगाहिए सिया तं णो / मंसग न० (मांस) पलले, उत्त०२ अ०। हित्ति वएज्जा णो अणहि त्ति वएजा, से तमायाय एगतमवक्कमेज्जा | मंसगढिय त्रि० (मासग्रथित) मासानुरागतन्तुभिः सन्दर्भिते, उत्त०५ अ०॥ 2, अहे आरामंसि वा अहे उवस्सयंसि वा अप्पंडे. जाव संताणए मंसचक्खु पुं० (मांसचक्षुष) छद्मस्थे ज्ञानचक्षूरहिते, दश०४ अ०। मंसगं मच्छगं भोचा अट्ठियाई कं टए गहाय से तमायाय मंसपेसिया स्त्री० (मांसपेशिका) मांसखण्डे, दशा०१० अ०नि००। एगंतमपक्कमेज्जा 2, अहे झामथंडिलंसि वा० जाव पमजिय आ०म०। पमञ्जिय परिट्ठवेजा। मंसबुट्ठि स्त्री० (मांसवृष्टि) पललवर्षणे, यत्र वृष्टौ मासखण्डानि पतन्ति। एवं मांससूत्रमपि नेयम् अस्य चोपादान क्वचिल्लूताऽऽद्युपशमनार्थ मांसवृष्टियस्मिन् शास्त्रे चिन्त्यते तस्मिश्च। सूत्र०२ श्रु०२ अ०। प्रव०। सद्वैद्योपदेशतो बाह्यपरिभोगेन स्वेदादिना ज्ञानाऽऽद्युपकारत्वात् फलवद् मंसभक्खण न० (मांसभक्षण) पिशिताशने, हा०१८ अष्ट० / दृष्ट, भुजिश्चात्र बहिः परिभोगार्थे, नाभ्यवहारार्थे, पदातिभोगवदिति। | मंसल त्रि० (मांसल) "मांसाऽऽदेवा एवं गृहस्थाऽऽमन्त्रणाऽऽदिविधिपुद्गलसूत्रमपि सुगममिति तदेवमादिना इत्यनुस्वारस्य वा लुग् / मांसोपचिते, प्रा० 1 पाद / “मंस