________________ मंस 34 - अभिधानराजेन्द्रः - भाग 6 मंस मेहुणसन्नाऽऽरूढो, नवलक्ख हणेइ सुहुमजीवाणं। केवलिणा पन्नत्ता, सद्दहियव्वा सया कालं / / 3 / / " तथाहि"इत्थीजोणीए सं-भवंति बेइंदिया उजे जीवा। इक्को व दो व तिन्नि व, लक्खपुहुत्तं च उक्कोस।।४।। पुरिसेण सह गयाए, तेसिं जीवाण होइ उद्दवणं। वेणुगदिवतेणं, तत्तायसलागनाएणं / / 5 / / " संसक्तायां योनौ द्वीन्द्रिया एते, शुक्रशोणितसंभवास्तु गर्भजपञ्चेन्द्रिया इमे"पंचिंदिया मणुस्सा, एगनरभुत्तनारिंगभम्मि। उकोस नवलक्खा , जायंति एगवेलाए।।६।। नवलक्खाणं मज्झे, जायइइक्कस्स दुण्ह व समती। सेसा पुण एमेव य, विलयं वचंतितत्थेव / / 7 // " तदेवं जीवोपमईहेतुत्वान्न मांसभक्षणाऽऽदिकमदुष्टमिति प्रयोगः / अथवा-भूतानां पिशाचप्रायाणामेषा प्रवृत्तिः त एवात्र मांसभक्षणाऽदौ प्रवर्तन्ते, न पुनर्विवेकिन इति भावः / तदेवं मांसभक्षणाऽदेर्दुष्टता स्पष्टीकृत्य यदुपदेष्टव्यं तदाह-"निवृत्तिस्तु महाफला / " तुरेवकारार्थः “तुः स्यानेदेऽवधारणे" इति वचनात् / ततश्चेतेभ्यो मासभक्षणाऽऽदिभ्यो निवृत्तिरेव महाफला स्वर्गापवर्गफलप्रदा, न पुनः प्रवृत्तिरपीत्यर्थः / अत एव स्थानान्तरे पठितम"वर्षे वर्षेऽश्वमेधेन, यो यजेत शतं समाः। मांसानि च न खादेद्य-स्तयोस्तुल्यं भवेत् फलम्॥१॥ एकरात्रोषितस्यापि, या गतिर्ब्रह्मचारिणः / न सा क्रतुसहस्रेण, प्राप्तुं शक्या युधिष्ठिर ! / / 24 मद्यपाने तु कृतं सूत्रानुवादैः, तस्य सर्वविगर्हितत्वात्। तानेवप्रकारानर्थान् कथमिव बुधाऽभासास्तीर्थिका वेदितुमर्हन्ति इति कृतमतिप्रसङ्गेन। स्या०। मांसार्थ गच्छेत् - से भिक्खू वा भिक्खुणी वा० जाव समाणे से जं पुण जाणेजा मंसं वा मच्छं वा भजिज्जमाणं पेहाए तेल्लपूयं वा आएसाए उवक्खडिज्जमाणं पेहाए णो खलु खलु उवसंकमित्तु ओभासेजा, णण्णत्थ गिलाणणीसाए।।५।। स पुनः साधुर्यदि पुनरेवं जानीयात्, तहाथा-मास वा मरस्य वा, भज्यमानमिति पच्यमान लैलप्रधानं वा पूपं, तच्च किमर्थ क्रियते इति दर्शयति-यस्मिन्नयाते कर्मण्यादिश्यते परिजनः स आदेशः, प्राघूर्णकस्तदर्थ संस्कियमाणमाहारं प्रेक्ष्य लोलुपतया (नो) नैव (खद्धं खर्च ति) शीघ्र, शीघ्र द्विवचनमादरख्यापनार्थम् उपसक्रम्यावभाषेत याचेत, अन्यत्र ग्लानाऽदिकार्यादिति आचा०२ श्रु०१चू०१ अ०१ उ०। मांसाथ मांसस्थानं गच्छति - जे भिक्खू वा भिक्खुणीवा मंसादियं वा मच्छादियं वा मंसखलं वा मच्छखलं वा आहेणं वा पहेणं वा समेलं वा हिंगोलं वा अण्णयरं वा तहप्पगारं विरूवरूवं वा हीरमाणं पेहाए सीए असाए ताए पिवासाएतं रयणिं अण्णत्थ उवाइणादेइ, उवायणावंतं वा साइजइ॥१८६॥ जम्मि पगरणे मंस आसादीए दिजति पच्छा ओदणादि तं मंसादी भरणति / मंसाण वा मच्छं वा मच्छ वा आदावेव पकरणे करेंति, तं च / मसादिए आणीएसुधा मंसेसु आदावेव जणवयस्स मंसपगरण करेंति, / पच्छा सयं परि जति,तं वा मंसादी भणंति / एवं मच्छादियं पि बत्तव्यं / मंसखलं जत्थ मंसाणि सोज्झति, एवं मच्छरवलं पि जमन्नागेहातो आणिजति तं आहेणं, जमन्नं गिह णिज्जति तं पहेणगं। अहवाज बहुधरातो वरगिह णिज्जति तं पहेणगं सव्वाणमादिया णं जं हिज्जति णिज्जति त्ति तं हिंगोलं, हुज्जति वा तं हिं गोल / अहवा-ज मतभत्तं पा करुणादिय हिंगोल, वीवाहभत्तं संमेलो गोट्टीए वा भत्तं संमेलं भण्णति / अहवाकमाऽऽरम्भे सुण्हासिता जे ते संमेलो, तेसिं जं भत्तं तं संमेल गिहातो उज्जानादिसु हीरत नीयमानमित्यर्थः, पेहा प्रेक्ष्य तं लक्ष्यामीत्यसौ, अहवा-ओदनाऽदि असितुमिच्छा, तदाणि द्राक्षापानकाऽऽदि पातुमिच्छा पिपासा। अहवा-ताए पदेसाए प्रतिप्रयायेत्यर्थः जो ति साहू तम्मि दिणे पगरण भविस्सति तस्स आरतो जा रयणी, त जो अस्थ प्रतिश्रयं, उवातिणावेति, नयतीत्यर्थः, अन्नं वा नयतं सादिति, तस्स च उगुरूं, आणादिणो य दोसा, आयसंजमविराहणा उक्तसूत्रार्थः / इयाणि निजुत्ती, साय पायसो गतार्थव।। गाहामसाइपगरणा खलु, जेत्तियमेत्ता उ आहिया सुत्ते। सेज्जायरेतराण व, जे तत्था सागते भिक्खू / / 166|| तं पगरण सेवातरस्स सेज्जातरेतरस्स जे भिक्खू तत्थ आसा तत्थासा ते अण्ण वसहिं आगते आणाऽऽदयो दोसा भवन्ति। गाहातं रयणि अण्णत्तो, उवातिणा एतरे तु तत्थेव। सो आणा अणवत्थं, मिच्छत्तबिराहणं पावे / / 167 / / मंसाणव मच्छाण व, गच्छंता पारियम्मि वयगादी। से आणेति संखडिं पुण, खलगा वा जहिय सोसिंति / / 168|| सेजायरभत्तो सेशायरपिंडो अकप्पिओ काउं अन्नवसहि गच्छति, इयरे तु तत्थ गत वसति, परिवयट्ठा मंसाण व गंधो गच्छमाणा संखडिं करें ति. कत्तियमासादि अमंसभक्खणवते गहिते तम्मि पुग्ने मंसादिषगरण काउं धिजातियाण दाउं पच्छा सयं पारेंति। अहवा-मंसादिभक्खणविरतिव्वतं घेत्तु तरस रक्खणला आदिए संखडिं करेंति, आणिए वा नसे संखडिं करें ति, खलग / जत्थ। मंसंसोसिति। गाधाआहेणं दारगइ-त्तगाण व धुइत्तगाण व पहेणं। वरइत्तादि बहूणं, पहेणगं णिति अण्णत्थ ||19| संमेलो य घरातो, जंवा अत्थारगाण पकरेंति। हिंगोलं जे मिज्जति, सिवटुं व सिवाइकरडुं वा (?) 200 हीरंतं णिज्जंतं, कीरंतं वा वि दिस्स तु तदासा। अण्णत्थ वसति गंतुं, उवस्सओ होसिओ एसो // 201 // सेज्जायरस्स पिंडो, गाहिति तेण अण्णहि वसति। इतरेसु परिजयट्ठा, अणागयं वसति गंतूण / / 202 / / गतार्था, तत्थ गच्छमाणस्स अंतरा छक्कायविराहणा, कंट गविसमादिएहि वा आयविराहणा।। इमे य दोसा तत्थ - दुण्णि य दोण्णि णिविट्ठा, मम्मत्ता य तत्थ इत्थीओ। द₹ भुत्ता कोउय-सरणे इयराण गमणादी / / 2033 // दुप्पाउयं दुन्नियच्छ वा दुन्नीतं अआउडा दुण्णिविट्ठा विभला णिभरा मत्ता मदक्खई सिं सवेयणा सविकारचे ढकारी उम्मत्ता भुत्तभोगिणो ताओ द₹ सति करणं, इयराण कोउयं ततो पडिगमणाऽऽदि करेज जम्हा एते दो सा सम्हा तत्थ गंतव्वं।