________________ रोहिअंसप्प० 553 - अमिधानराजेन्द्रः - भाग 6 रोहिणी हिद्द्वीपसमानमानः रोहितांशाभवनेन प्रागुक्तमानेनाऽलंकृतः, यतश्च तकुण्डादस्य द्विगुणत्वात्, अथात्रद्धीपमाह-'तस्सणं इत्यादि, प्रकटारोहितांशानदी रोहिनदीसमानमाना उत्तरतोरणेन निर्गत्य पश्चिमसमुद्र र्थम्, सेकेणतुणं भंते ! एवं वुचइरोहिअंसादीवे रोहिअंसादीवे इत्याद्यप्रविशति स रोहितांशाप्रपातहद इति। स्था०२ ठा०३ उ०। भिलापेन ज्ञेयः, सम्प्रत्यस्या येनतोरणेन निर्गमो यस्य च क्षेत्रस्य स्पर्शना रोहिअंसा-स्त्री० (रोहितांशा) जम्बूद्वीपे मेरोरुत्तरे शिखरिवर्षधरपर्वते, यावांच नदीपरिवारो यत्र च संक्रमस्तथाऽऽह-'तस्स णं' इत्यादि, पुण्डरीकहदानिर्गतायां स्वनामख्यातायां महानद्याम्, स्था०३ ठा०४ तस्यरोहितांशाप्रपातकुण्डस्य औत्तराहेण तोरणेन रोहितांशा महानदी उ०। स०। स्वनामख्याते द्वीपे, पं०। जं०। प्रव्यूढानिर्गता सती हैमवतं वर्षम् इयती इयती गच्छन्ती गच्छन्ती रोहितांशानामक-नदी-कुण्ड-द्वीपानां व्यक्तव्यतामाह- चर्तुदशभिः सलिलासहस्रः आपूर्यमाणा आपूर्यमाणा शब्दापातिनामानं तस्सणं पउमद्दहस्स उत्तरिल्लेणं तोरणेणं रोहिअंसा महाणई वृत्तवैताग्यपर्वतम् अर्द्धयोजनेनासम्प्राप्ता सती पश्चिमाभिमुखी आवृत्ता पवूढा समाणी दोण्णि छावत्तरे जोअणसएछच एगूणवीसइमाए सती हैमवन्तं वर्ष द्विधा विभजन्ती विभजन्ती अष्टाविंशत्या सलिलाजोअणस्स उत्तराभिमुही पव्वएणं गंता महया घडमुहपवत्तिएणं सहस्रैः समग्रापरिपूर्णा जगतीम् अधो दारयित्वा पश्चिमायां लवणसमुद्र मुत्तावलिहारसंठिएणं साइरेगजोअणसइएणं पवाएणं पवडइ, प्रविशति, अस्या एव मूलविस्ताराद्याह- 'रोहिअंसाणं' इत्यादि, रोहिरोहिअंसा णामं महाणई जओ पवडइ एत्थणं महंएगा जिन्मिआ तांशा प्रवहेमूलेऽर्द्धत्रयोदशानि योजनानि विष्कम्भेन, प्राच्यक्षेत्रनदीतो पण्णत्ता,साणं जिटिमआजोअणं आयामेणं अद्धतेरसजोअणाई द्विगुणविस्तारकत्वात् , क्रौशमुद्वेधेन प्रवहव्यासपञ्चाशत्तमभागरूप विक्खंभेणं कोसं वाहल्लेणं मगरमुहवि-विउट्ठसंठाणसंठिआ त्यात्, तदनन्तरं मात्रया मात्रयक्रमेण क्रमेण प्रतियोजनं समुदितयोरुसव्ववइरामई अच्छा, रोहिअंसा महाणई जहिं पवडइ, एत्थणं भयोः पार्श्वयोर्घनुविंशत्या वृद्धया प्रतिपाय धनुदेशकवृद्धयेत्यर्थः महं एगे रोहिअंसापवायकुंडे णाम कुंडे पण्णत्ते, सवीसं जोअण- परिवर्द्धमाना परिवर्द्धमाना मुखमूलेसमुद्रप्रवेशे पञ्चविंशतं योजनशतं सयं आयामविक्खंभेणं तिण्णि असीएजोअणसए किंचि विसेसूणे विष्कम्भेन, प्रवहव्यासाद्दशगुणत्वात्, अर्द्धतृतीयानि योजनानि उद्वेधेन परिक्खेवेणं, दस जोअणाई उटवे-हेणं अच्छे कुंडवण्णओ० मुखव्यासपञ्चाशत्तमभागरूपत्वात्, शेषं प्राग्वत्। जं० 4 वक्षः। जाव तोरणा, तस्स णं रोहिअंसापवायकुंडस्स बहुमज्झदेस- | रोहिअंसा(सप्प)पावयकुंड-न० (रोहितांशाप्रपातकुण्ड) स्वनामभाए एत्थ णं महं एगो रोहिअंसा णामं दीवे पण्णत्ते, सोलस ख्याते कुण्डे, जं०४ वक्ष०। (अस्य विष्कम्भादि रोहिअंसा' शब्देऽनुपदजोअणाई आयामविक्खंभेणं साइरेगाई पण्णासं जोयण्णाई / मेव गतम्) परिक्खेवेणं दो कोसे ऊसिए जलंताओ सव्वरयणामए अच्छे | रोहिणिज-पुं० (रोहिणीय) अन्तःपुरमहल्लिकेषु, वधिक। यैः सह राजा सण्हे सेसं तं चेव जाव भवणं अट्ठो अभाणिअय्वो त्ति / तस्स मन्त्रयते। बृ० 1 उ०१ प्रक०। णं रोहिअंसप्पवायकुंडस्स उत्तरिल्लेणं तोरणेणं रोहिअंसाम- रोहिणिया-स्त्री० (रोहिणिका) त्रीन्द्रियजीवभेदे, जी०१ प्रात०। प्रज्ञा०। हाणई पवूढा समाणी हेमवयं वासं एजेमाणी एजेमाणी चउद्दसहिं | रोहिणी-स्त्री० (रोहिणी) प्रजापतिदेवताके पञ्चतारे स्वनामख्याते सलिलासहस्सेहिं आपूरेमाणी आ-पूरेमाणी सद्दावइवट्टवे- नक्षत्रविशेषे, स्था०२ ठा०३ उ०। अनु०। चं० प्र०। अद्धपव्वयं अद्धजोअणेणं असंपत्ता समाणी पचत्थाभिमुही रोहिणीनक्खत्ते पंचतारे। स०५ सम०। आवत्ता समाणी हेमवयं वासंदुहा विभयमाणी विभयमाणी अट्ठा- रोहिणीचन्द्रस्य वल्लभा। कल्प०१ अधि० 3 क्षण / शक्रादिलोकवीसाए सलिलासहस्सेहिं समग्गा अहे जगइंदालइत्ता पचत्थि- पालसोममहाराजाग्रमहिष्याम् , स्था० 4 ठा०१ उ० / ज्ञा० / भ०। मेणं लवणसमुदं समप्पेइ, रोहिअंसा णं पवहे अद्धतेरसजो- ती० / गवि, "गिट्ठी गोलाय रोहिणी सुरही" पाइ०४५ गाथा। सुपुरुअणाई विक्खंभेणं कोसं उव्वेहेणं तयणंतरं च णं मायाएमायाए षस्य किंपुरुषेन्द्रस्याग्रमहिष्याम्, स्था० 4 ठा०१ उ० भ०। नवमबलपरिवद्धमाणी परिवद्धमाणी मुहमूले पणवीसं जोअणसयं देवस्य मातरि, स०। आव०। प्रव० जी०। ति०। प्रश्न० रुधिरसुतायां विक्खंभेणं अद्धाइजाइं जोअणाई उव्वेहेणं उभओ पासिं दोहिं / वसुदेवपत्न्यां बलदेवमातरि, प्रश्न० / तत्कृते संग्रामोऽभूत्, तथाहिपउमवरवेइआहिं दोहि अवणसंडेहिं संपरिक्खिता। (सू०७४) अरिष्टपुरे नगरेरुधिरोनाम राजा मित्रा नाम देवीतत्पुत्रो हिरण्यनाभः दुहिता 'रोहिअं' इत्यादि, व्यक्तं, नवरम् आयामे योजनं विष्कम्भमानेऽ- च रोहिणी, तस्या विवाहार्थ रुधिरेण स्वयंवरो घोषितः, मिलिताश्च र्द्धत्रयोदशानि योजनानि सार्द्धद्वादश योजनानि बाहल्ये क्रोशम्, गङ्गा- जरासन्धप्रभृतयः समुद्रविजयादयो नराधिपतय उपविष्टाश्च यथायथम्, जिबिकाया अस्था द्विगुणत्वात् / अथ कण्डस्वरूपमाह- 'रोहिअंसा' रोहिणी च धात्र्या क्रमेणोपदर्शितषु राजसु रागमकुर्वती तूर्यवादिकानां इत्यादि, प्रायः प्रकटार्थ, परमायामविष्कम्भयोविंशत्यधिकं, गङ्गाप्रपा- | मध्ये व्यवस्थितेन समुद्र विजयादीनामनुजेन देशान्तर संचारिणा तत्राऽऽ