________________ रोह 582- अभिधानराजेन्द्रः - भाग 6 रोहिअंसप्प० लोए पच्छा लोए ? रोहा ! लोए य अलोए य पुट्विं पेते पच्छा तनुवाताः घनवाताः 'घणउदहि' त्ति घनोदधयः सप्त 'पुढवि' त्ति पेते दोवि एए सासया भावा, अणाणुपुर्वी एसा रोहा ! पुट्विं नरकपृथिव्यः सप्तैव 'दीवा य' त्ति जम्बूद्वीपादयोऽसंख्याता असंख्येया भंते ! जीवा पच्छा अजीवा पुट्विं अजीवा पच्छा जीवा? जहेव एव 'सागराः लवणादयः'वास तिवर्षाणि भारतादीनिसप्तेव नेरइयाइ' लोएय अलोए य तहेव जीवा य अजीवा य, एवं भवसि-द्धियाय / त्ति चतुर्विंशतिदण्डकः 'अस्थि य' त्ति अस्तिकायाः पञ्च 'समय' ति अभवसिद्धिया य सिद्धि असिद्धी सिद्धा असिद्धा, पुट्विं भंते ! कालविभागाः कर्माण्यष्टौ, लेश्याः षट्, दृष्टयो-मिथ्यादृष्ट्यादयस्तिनः, अंडए पच्छा कुकुडी, पुट्विं कुकुडी पच्छा अंडए ? रोहा से दर्शनानि चत्वारि, ज्ञानानि पञ्च, संज्ञाश्चतस्रः, शरीराणि पञ्च, योगाणं अंडए कओ? भयवं ! कुकुडीओ,साणं कुछडी कओ? स्त्रयः, उपयोगौ द्वा, द्रव्याणि षट्, प्रदेशा अनन्ताः, पर्यवा अनन्ता एव, मंते ! अंडया ओ, एवामेह रोहा ! से य अंडए सा य कुकुडी, 'अद्धत्ति अतीताद्धा अनागताद्धा सर्वाद्धाचेति, 'किं पुट्विं लोयंति'त्ति, पुट्विं पेते पच्छा पेते दुवे ते सासया भावा, अणाणुपुथ्वी एसा अयं सूत्राभिलापनिर्देशः, तथैव पश्चिमसूत्राभिलापं दर्शयन्नाह- 'पुव्यिं रोहा ? पुट्विं भंते ! लोयंते पच्छा अलोयंते, पुव्वं अलोयंते भंते ! लोयंते पच्छा सव्वद्धे ति, एतानि च सूत्राणि शून्यज्ञानादिपच्छा लोयंते !, रोहा! लोयंते य अलोयंते य० जाव अणाणु वादनिरासेन विचित्रवाह्याध्यात्मिकवस्तुसत्ताऽभिधानार्थानि ईश्वरादि कृतत्वनिरासेन चानादित्वाभिधानार्थानीति। भ० 106 उ०। पुष्वी एसा रोहा ! / पुट्विं भंते ! लोयंते पच्छा सत्तमे उवासंतरे *रोध-पुं०। प्रतिरोधे, दे० ना०७ वर्ग 16 गाथा। पुच्छा, रोहा ! लोयंते य सत्तमे उवासंतरे पुट्विं पि दो वि एते रोहग-पुं० (रोहक) उज्जयिन्याः प्रत्यासन्ननटग्रामे भरतनटसुते, जाव अणाणुपुटवी एसा रोहा ! / एवं लोयंते यसत्तमे यतणुवाए, आ० क०१अ०। आ० म०।न०। विशे०। (तत्कथा 'उप्प-त्तिया'शब्दे एवं घणवाए घणोदहिसत्तमा पुढवी, एवं लोयंते एके-केणं द्वितीयभागे 526 पृष्ठे दर्शिता।) संजोएयध्वे इमेहिं ठाणेहि-तं जहा-"ओवासवायघण-उदहि, रोहगुत-पुं० (रोहगुप्त) अन्तरञ्जिकायां नगा श्रीगुप्ताऽऽचा-र्याणां पुढवी दीवाय सागरा वासा / नेरइयाई अत्थिय, समया कम्मा शिष्यत्वं प्राप्ते त्रैराशिकनिह्नवमतप्रवर्तके तद्भागिनेये, आ० म०१ अ०। लेस्साओ॥१॥दिट्ठी दंसणणाणा, सन्नसरीरायजोगउवओगे। आ० चू०। विशे० आव०। (एतद्वक्तव्यता 'तेरा-सिय' शब्दे चतुर्थभागे दव्वपएसा पज्जव-अद्धा किं पुट्विं लोयंते ? ॥२॥"पुट्विं भंते ! 2360 पृष्ठे उक्ता) आर्यसुहस्तिशिष्ये, कल्प० 2 अधि० 8 क्षण / लोयंते पच्छा सव्वद्धा? जहा लोयंतेणं संजोइया सवे ठाणा षडुलूके, यो हिनामान्तरेण-रोहगुप्तः। स्था०७ ठा०। उत्त०। कल्प०। एते एवं अलोयंतेण वि संजोएयव्वा सव्वे पुट्विं भंते ! सत्तमे चम्पायां नगर्यां सिंहसेनस्य महामन्त्रिणि, आचा० १श्रु०४ अ०२ उ०। उवासंतरे पच्छा सत्तमे तणुवाए? एवं सत्तमं उवासंतरं सवेहिं रोहण-न० (रोधन) रज्ज्वादिना आवरणे, स्था० 5 ठा० 1 उ० / समं संजोएयव्वं जाव सव्वद्धाए। पुट्विं भंते ! सत्तमे तणुवाए स्वनामख्याते दिवसमुहूर्ते, पुंगाद०प०।रुह्यतेऽसौ, रुहल्युट्। पर्वतपच्छा सत्तमे घणवाए, एयं पितहेव नेयव्वं जाव सव्वद्धा, एवं भेदे, वाच०। काश्यपगोत्रे स्वनामख्याते आय्य-सुहस्तिशिष्ये, कल्प० उवरिल्लं एकेकं संजोयंतेणं जो जो हिट्ठि-ल्लो तं तं छबुतेणं 2 अधि०८ क्षण। नेयवं जाव अतीयअणागयद्धा पच्छा सव्वद्धा जाव रोहणगिरि-पुं० (रोहणगिरि) जम्बूद्वीपे मन्दरपर्वते भद्रशालवने, अणाणुपुर्वी एसा रोहा ! सेवं भंते ! सेवं मंते त्ति ! जाव | ईशान्यकोणे अष्टमे दिग्हस्तिकूटे, स्था०८ ठा० / विहरइ। (सू०५३) रोहा-स्त्री० (रोहा) कण्टकोद्धरणे उदाहतायां स्वनामख्यातायां परिवा'पगइभदए' ति स्वभावत एव परोपकारकरणशीलः 'पगइ-मउए' त्ति / जिकायाम् , ग०२ अधि०। बृ०। स्वभावत एव भावमार्दविकः, अत एव 'पगइविणीए' त्ति तथा पगइ- रोहिअ-(देशी०)। ऋश्ये, दे० ना०७ वर्ग 12 गाथा। "रोहिओरोज्झो"। उवसंते' ति क्रोधोदयाभावात् 'पगइपयणुकोहमाणमायालोभे' सत्यपि पाइ० ना० 227 गाथा। कषायोदये तत्कार्याभावात् प्रतनुक्रोधादिभावः "मिउमद्दवसंपन्ने' त्ति रोडिअंसप्प(साप)वायदह-पुं० (रोहितांशाप्रपातहृद) रोहितां शोद्गममृदुयन्मार्दवम्-अत्यर्थमहंकृतिजयस्तत्संपन्नः-प्राप्तो गुरूपदेशाद्यः स स्थाने, स्था० / 'रोहियंसप्पवायदहे चेय'त्ति हिपवद्वर्षधरपर्वतोपरितथा, 'आलीणे' त्ति गुरु-समाश्रितः संलीनोवा, भद्दए' त्ति अनुपतापको वर्तिपद्मह्रदोत्तरतोरणेन निर्गत्य रोहितांशा महानदी द्वे षट्सप्तत्युत्तरे गुरुशिक्षागुणा-त् , “विणीए' त्ति गुरुसेवागुणात् 'भवसिद्धिया य' त्ति योजनशते सातिरेकम् उत्तराभिमुखी पर्वतन गत्वा योजनायामया अर्द्धभविष्यतीति भवा, भवा सिद्धिः-निर्वृतिर्येषां ते भवसिद्धिकाः, भव्या त्रयोदशयोजनविष्कम्भयाक्रोशबाहल्यया जिहिकया विवृतमकरमुखइत्यर्थः, 'सत्तमे उवासंतरे त्ति सप्तमपृथिव्या अधोवाकाशमिति। सूत्र- | प्रणालेन हाराकारेण च सातिरेक योजनशतिकेन प्रपातेन यत्र प्रपसंग्रहगाथे के ?, तत्र 'ओवासे' ति सप्तावकाशान्तराणि 'वाय' त्ति / तति यश्च रोहित्प्रपातकुण्डसमानमानः तस्य मध्ये रोहितांशद्वीपो रो