________________ रोगपरीसह 576 - अभिधानराजेन्द्रः - भाग 6 रोह त्पीडासहनं चिकित्सावर्जनम् / भ० 8 श० 8 उ० / रोगोकण्डज्वरा- अहिताशनतया वा, अथवा साऽजीर्णे भुज्यते यत्तु, तदध्यशनमुच्यते।' दिरूपः स एव परीषहः / प्रव०८६ द्वार।रोगे सति चिकित्सायामप्रवर्त्तनेन इति वचनात्। तदध्यशनम्अजीर्णे भोजनं तदेव तत्ता तयेति, भोजनसम्यक् सहने,आवारोगो ज्वरातिसारकासश्वासादिस्तस्य प्रादुर्भावे प्रतिकूलता-प्रकृत्यनुचितभोजनता तया, इन्द्रियार्थाना-शब्दादिविषसत्यपि न गच्छनिर्गताश्चिकित्सायां प्रवर्त्तन्ते, गच्छवासिनस्त्वल्पबहु- याणां विकोपनविपाकः इन्द्रियार्थविकोपनं कामविकार इत्यर्थः, ततो त्वालोचनया सम्यक् सहन्ते, प्रवचनोक्तविधिना प्रतिक्रियामाचरन्तीति, हिस्त्र्यादिष्वभिलाषादुन्मादादिरोगोत्पत्तिः, यत उक्तम्-आदावभिलाषः एवमनुतिष्ठता रोगपरीषहजयः कृतो भवति / / 16 / / आव० 4 अ०। १स्याचिन्ता तदनन्तरं 2 ततः स्म-रणम् 3 // तदनु गुणानां कीर्तन ४नोद्विजेद्रोगसंप्राप्तौ, न चाभीप्सेचिकित्सितम्। विषहेत तथाऽदीनः, मुद्वेगश्च 5 प्रलापश्च 6 / उन्माद 7 स्तदनु ततो, व्याधि 8 जडताह श्रामण्यमनु-पालयेत्॥१॥ आ० म०१ अ०। उद्विजेत नस रोगेभ्यो,न ततस्ततोमरणम् 10 // 1 // इति विषयाप्राप्तौ रोगोत्पत्तिः, अत्यासक्ताचकाक्षेचिकित्सितम्। अदीनस्तु सहेदेहात् , जानानो भेदमात्म-नः / वपि राजयक्ष्मादिरोगोत्पत्तिः स्यादिति / स्था०६ ठा०॥ 1|1|| ध०३ अधि०। उत्त०। (चिकित्सां न कुर्याद् भिक्षुरिति 'तिगि- रोघ-(देशी०)। रङ्के, दे० ना०७ वर्ग 11 गाथा। च्छाशब्दे चतुर्थभागे 2236 पृष्ठे गतम्) (अत्र कालाश्यवैशिककथा | रोन-धा० (पिष्) पेषणे, पिषेणिवह-णिरिणास-णिरिणज्ज-रोच'कालासवेसियपुत्त'शब्दे तृतीयभागे 467 पृष्ठेगता) चड्डाः||४|१८५ / इति पिषधातोः रोञ्चादेशः / रोशइ। चड्डुइ। रोगपरीसहविजय-पुं० (रोगपरीषहविजय) रोगे सत्यल्पबहुन्वालोच- | पक्षे-पिषइ। पिनष्टि। प्रा०४ पाद! नया प्रवचनोक्तविध्यनुसारतः प्रतिक्रियासमाचरणे, पं०सं०४ द्वार। | रोज्झ-पुं० (रोज्झ) द्विखुरपशुभेदे, प्रज्ञा०१ पद। विपा० ऋश्ये, दे० रोगविहि-पुं० (रोगविधि) चिकित्सायाम् , वैद्यशास्त्रपुस्तके च / स्त्री०। | ना०७ वर्ग 12 गाथा। पुच्छार्थ रोज्झा हन्यन्ते। आचा० १श्रु०१ अ० वृ० 1302 प्रक०। 60 / रोहिते, "रोहिओ रोज्झो''। पाइ० ना०२२७ गाथा। रोगसम-पुं०(रोगशम) व्याधिशमनमात्रे, पञ्चा०६ विव०। रोट्ट-पुं० (रोट्ट) नालोट्टे,बृ०१उ०१ प्रक० तन्दुलपिष्ट, दे० ना० रोगायंक-न० (रोगातङ्क) रोगो दाहज्वरादिः आतङ्कः-शीघ्रघाती / 7 वर्ग 11 गाथा। शूलादिः, रोगश्च आतङ्कश्य अनयोः समाहारो-रोगातङ्कम्। रोगातङ्कद्वये, | रोड-(देशी०)। इच्छायाम् , व्रणिशिविकायांचा दे० ना०७ वर्ग 15 गाथा। उत्त० 16 अ०भ०। रोगोव्याधिः स चासावातश्च कृच्छ्रजीवितकारीति | रोत्तय्व-न० (रोदितव्य) रुद-भुज-मुचां तोऽन्त्यस्य।८।। रोगातङ्क रोगरूपे आतङ्के, पुं० भ०६ श०३३ उ०॥ तं० प्रश्न०। / 212 / इति अन्त्यस्य तो भवति। रोदनीये, प्रा०। रोगावत्था-स्त्री० (रोगावस्था) ज्वरादिरोगप्रकारे, बृ०२ उ०नि० चू०। रोत्तुं-अव्य० (रुदितुम्) रुद-मुज-मुचां तोऽन्त्यस्य।८।४।२१२। रोगासयसमण-न० (रोगाशयशमन) रोगनिदानचिकित्सायाम, आव० / / इति अन्त्यस्य तो भवति। रोदनं कर्तुमित्यर्थे / प्रा० 4 पाद। 4 अ०। रोत्तूण-अव्य० (रोदित्वा) रुद-भुज-मुचां तोऽन्त्यस्य।। रोगिणिया-स्त्री० (रोगिणिका) रोग आलम्बनतया विद्यते य स्यां सा | 1 / 212 / इति अन्त्यस्य तो भवति। रोदनं कृत्वेत्यर्थे, प्रा०! रोगिणी सैव रोगिणिका / सनत्कुमारस्येव प्रव्रज्या भेदे, स्था० 10 ठा०। रोद-पुं० (रौद्र) रोदयत्यतिदारुणतया अश्रूणि मोचयतीति रौद्रः। रिपुजनरोगिय-त्रि० (रोगित) सञ्जातचिरस्थायिज्वरादिदोषयुक्ते, विपा० 1 श्रु० महादारुणान्धकारादिदर्शनाद्युद्भवो विकृताध्यवसायरूपो रसोऽपिरौद्रः। 7 अ० ज्ञा०। आ०म०। रसभेदे, अनु०। रोगुप्पत्ति-स्त्री० (रोगात्पत्ति) रोगोत्पादे, स्था०। अथ रौद्रं हेतुतो, लक्षणतश्चाऽऽहणवहिं ठाणे हिं रोगुप्पत्ती सिया, तं जहा-अचासणाते भयजणणरूवसई-धयारचिंताकहासमुप्पण्णो। अहितासणाते अतिणिहाए अतिजागरितेण उच्चारनिरोहेणं- संमोहसंभमविसाय-सरणलिंगो रसो रोहो॥८॥ पासवणनिरोहेणं अद्धाणगमणेणं भोयणपडिकूलताते इंदिय रोडो रसो जहात्थविकोवणयाते। (सू०६६७) भिउडीविडंबिअमुहो, संदट्ठोह इअरुहिरमाकिण्णो। अचासणयाएत्ति अत्यन्तं-सततमासनम्-उपवेशन यस्य, साऽत्या- हणसि पसुं असुरणिभो, भीमरसिअ ! ऽइरोह ! रोद्दोऽसिह॥ सनस्तद्भावस्तत्ता तया, अर्थोविकारादयो हिरोगा एतया उत्पद्यन्त इति, रूपं शत्रुपिशाचादीनां शब्दस्तेषामेव अन्धकारंबहुलतमोनिकुरुम्बअथवा-अतिमात्रमशनमत्यशनंतदेवात्यशनता, दीर्घत्वं च प्राकृतत्वात् रुपम् ,उलक्षणत्वादरण्यादयश्च पदार्था इह गृह्यन्ते, तेषां भयजनकानां तया, सा चाजीण कारणत्वात् रोगोत्पत्तये इति, 'अहियासणयाए' त्ति रूपादिपदार्थानांयेयं चिन्तातत्स्वरूपपर्यालोचनरूपा, कथातत्स्वरूपभणअहितम्-अननुकूलं टोलपाषाणाद्यासनं यस्य स तथा, शेषं तथैव, तया, नलक्षणा,तथोपलक्षणत्वाददर्शनादीनिचगृह्यन्ते, तेभ्यः समुत्पन्नोजातोरौद्रो