SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ रेवय 578 - अभिधानराजेन्द्रः - भाग 6 रोगपरीसह दो वंदिअव्वो बीअवारीए एग पायं पूयत्ता सयंवरं वादीए अहो कमवाली | रेहंत-त्रि० (राजत्) शोभमाने, ज्ञा० 1 श्रु०१अ०। संगामित्ता, तत्थणं मज्झवारीएकमसत्तसएहिं कूवो; तत्थवरहंसविअत्तेण | रेहा-स्त्री० (रेखा) अल्पे,दले, आभोगे, विन्दुपुञ्जकृते दण्डाकारेण इहावि मूलनायगो वन्देयव्वो-तइअवारीए मूलदुवारपवेसो अंबाएसेण न | चिह्नभेदे, पङ्क्तौ च / कल्प०१ अधि०१क्षण। अन्नहा। एवं कंचणबलाणयमगे। तत्थय अंबापुरओ हत्थवीसाए विवरं, | रेहिअ-(देशी०)। छिन्नपुच्छे,दे० ना०७ वर्ग 10 गाथा। तत्थय अंबाएसेण उववासति-गेण सिलुग्घाडणेण हत्थबीसाए संपुडसत्तगं | रेहिज्जमाण-त्रि० (राराज्यमान) देदीप्यमाने, अतिशयेन राजमाने, भ० समुग्णयपंचगं अहो रसकूविआ अमावासाए अमावासाए उग्घडइ तित्थय ७श०३ उ०। य उववा-सतिमं काऊणं अंबाएसेण पूयणेण बलिविहाणेणं गहियव्यं / | रेहिर-त्रि० (रेखावत्) आलिवल्लोल्लाल-वन्त-मन्ते-तेरतहाय जुण्णकूडे उववासतिगंकाऊण सरलमग्गेण बलिपूअणेणं सिद्ध- मणामतोः। 8 / 2 / 156 / इति मतोः स्थाने इरादेशः। रेहिरो। विणायगो उवलब्भइ,तत्थ य चिंतिअ सिद्धिं दिणमेगं ठायव्वं, जइतहा रेखाविशिष्टे,प्रा० 2 पाद। पचक्खो हवइ तहा राईमईगुहाए कमसएणं गोदोहिआए पविसियव्वं, | रोअ-पुं० (रोग) व्याधौ,आयको आयल्लो वाही तइ आमयो रोओ। पाइo रसकूविआएकसिणचित्ता कसिणचित्तवल्ली राईमईए पडिमा रयणमया ना०५१ गाथा! अंबाए रूप्पमयाओअणेगा ओसहिओ चिट्ठति। तत्थ छतसिला घंटसिला रोअणागिरि-पुं०(रोचनागिरि) मेरोः भद्रशालवने अष्टमे दिग्हस्तिकूटे, कोडिसिला तिगं पण्णत्तं, छत्तसिला मज्झमज्झेण कणयवल्ली सहस्सं मन्दरस्योत्तरपूर्वे उत्तरायाः शीतायाः पूर्वे स्वनामख्याते देवे च। जं०४ वणमझेरययसुवण्णमयचउव्वीसंलक्खारामेछावत्तरी चउवीसजिणाण वक्षन गुहा पण्णत्ता / कालमेहस्स पुरओ सुवण्णवालुआए नईए सट्ठिकमस- रोअणिआ-स्त्री० (रोदनिका) रोअणिआ लामाओ / पाइ० ना० 107 यतिगेण उत्तरदिसाए गमित्ता गिरगुहं पविसिऊण उदए ण्हवणं काऊण गाथा। दे० ना०। ठिए उववासपओगेहिं दुवारमुग्घाडेइ। मज्झे पढमदुवारे सुवण्णखाणी रोइआवसाण-न० (रोचितावसान) रोचितम्-सम्यम्भावितम् अवसानं संघहेउं अंबाए विउव्विआ।तत्थरयणचुण्णभंडारोअण्णोदामीदरसमीवे / यस्य तद्रोचितावसानम्, शनैः शनैः प्रक्ष्येप्यमाणस्वरं यस्य गेयस्यावसान अंजणासलाए अहोभागे रययसुवण्णधूली पुरिसवीसेहि पण्णत्ता। तत्थ तद्रोचितावसानम् / गेयभेदे, जी०३ प्रति०४ अधि००। रा०। माणमंगलयदेवदालीय संतुरससिद्धिसिरिवइरोवक्खायं संघसमुद्धरण- आ०म०। कजम्मि तस्स कडाह मज्झं गिण्हित्ता कोडिविंदुसंजोगो संघसिलाचुण्ण- रोइंदग-न० (रोधितान्तक) रोचिताऽवसाने, आ० चू०१ अ०। यजोयणाओ अंजण-सिद्धिविज्जा ! पाहुडुद्देसाओ रेवयकप्पसंखेओ | रोइज्जत-न० (रोच्यमान) प्रशस्यमाने, आचा०२ श्रु०१ चू० 5 अ०। सम्मत्तो। ती०२ कल्प०1धैवतके स्वरे, स्था०७ ठा०। अनु०। प्रणामे, | रोइय-त्रि० (रोचित) भाविते. चिकीर्षिते च / आ० म०१ अ०। स्था० / दे० ना०७ वर्ग गाथा! रोएमाण-त्रि० (रोचयत्) रुचिविषयीकुर्वाणे, ध० 3 अधि० / आचा० / रेसणिया-स्त्री० (रेषणिका) करोटिकायाम, "रेसणिया करोडिया'। आ० म० पाइ० ना०२४४ गाथा। रॉकण-(देशी०)। रङ्के, दे० ना०७ वर्ग 11 गाथा। रेवलिआ-(देशी०)। वालुकावर्त, दे० ना०७ वर्ग०१० गाथा। रोक्कणिअ-(देशी०)। भृङ्ग्याम् नृशंसेचा दे० ना०७ वर्ग 16 गाथा। रेवा-स्त्री० (रेवा) नर्मदायाम , मेअलकन्ना य नम्मया रेवा / पाइ० ना० | रोग-पुं० (रोग) व्याधौ, आचा०१ श्रु०६ अ०१ उ०। प्रव० / / 130 गाथा। ज्वरातिसारकासश्वासादिषु, आव० 4 अ० आचा० / कालसहेषु रेसणी- (देशी०) / अक्षिनिकोचे, करोटिकाख्यकांस्यभाजने च / दे० व्याधिषु, औ०। भ०।ज्ञा० स्था०। कुष्ठादिरूपे, उत्त०२ अ०। ज्ञा० / ना०७ वर्ग 15 गाथा। स्था०। सद्योधातिनिरोगे,पं० सू०३ सूत्र आव०नि० चू०। प्रश्न०। रेसि(सिं)-अव्य०॥तादर्थ्य,प्रा०ातादर्थ्य केहिं-तेहिं-रेसि-रेसिं- आचा० / खासे सासे जरे दाहे, जोणीसूले भगंदले / अरिसाऽजीरए तणेणाः।।१।२५ 1 अपभ्रंशे तादर्से द्योत्ये केहि-तेहिं-रेसि- दिट्ठी, मुद्धसूले अकारए।। (१-अक रकः अरोचकः) 1 // पं० भा०२ रेसिं-तणेण इत्येते पञ्च निपाताः प्रयोक्तव्याः। बेल्ला एह परिहासडी, कल्प०। सासे 1 कासे २जरे 3 दाहे४, कुच्छिसूले 5 भगंदरे / अरिसा अइभन कवणहि देसि। हउँ झिज्जउँतउ केहिं पिअ! तुहँ पुणु अन्नहि रेसि ७ऽजीरए 8 दिही, 6 मुद्धसूले 10 अकारए 11 / अच्छिवेयण 12 कन्न॥ 1 // प्रा० 4 पाद। वेयणं 13 कंठे१४ उदरे 15 कोढे 16 / इति पाठान्तरम्। उपा० 4 अ०। रेसिअ-देशी०। छिन्ने,दे० ना०७ वर्गगाथा। रोगतिगिच्छा-स्त्री० (रोगचिकित्सा) व्याधिप्रतिक्रियायाम, पञ्चा० 18 रेह-धा० / राज दीप्तौ, राजेरग्घ-छज्ज-सह-रीर-रहाः।८।। विव०। 1001 इति राजस्थाने रेहादेशः। रेहइ / राजति। प्रा०४ पाद। रोगपरीसह- पुं० (रोगपरीषह) रोगो-रुक् तत्परिषहणं च त
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy