________________ रेणु 577 - अभिधानराजेन्द्रः - भाग 6 रेवय पटलेनान्धकारेण निरालोकानिरस्तप्रकाशा निरस्तदृष्टिप्रसरा वा तमः- रेवईअ-(देशी०)। मातृषु, दे० ना० 7 वर्ग 10 गाथा। पटलनिरालोकास्ततः कर्मधारयः। भ०७श०६उ०। स्थूलतरे पृथ्वी- रेवईनक्खत्त-पुं० (रेवतीनक्षत्र) आर्यनागहस्तिनां स्वनामख्याते पुद्गले, श्लक्ष्णतरा रेणुपुद्गला रजः, त एव स्थूला रेणवः। जी०३ प्रति० शिष्ये, नं०। 4 अधि०। पांशुषु, ज्ञा०१श्रु०१७ अ०।ज्ञा०।"रेणुपंसूरओ पराओ जयंजणधाउसम-प्पहाण मुहियकुवलयनिहाणं / य"। पाइ० ना० 137 गाथा। वडउ वायगवंसो, रेवइनक्खत्तनामाणं // 21 // रेणुया स्त्री० (रेणुका) परशुरामभातरि यमदनेः भार्वायाम् , आचा०१ 'जचंजणेत्यादि' आर्यनागहस्तिनामपि शिष्याणां रेवतिनक्षत्रनाम्नां श्रु०२ अ०१उ०। आ० का तं०। आ० म०। (एतत्कथा 'कोह' शब्दे वाचकानांवाचकवंशोवर्द्धताम, कथं भूतानामित्याह-जात्याञ्जनधातुतृतीयभागे 1400 पृष्ठे उक्ता) अनन्त-जीववनस्पतिभेदे, प्रज्ञा०१पद! समप्रभाणाम्-जात्यश्वासावञ्जनधातुश्च तेन समासदृशी प्रभादेहरेम-पुं० (रेफ)"फो भ-हौ"||८|१|२३६ // इति फस्य भः। कान्तिर्येषां तेतथा तेषां,मा भूतदत्यन्तकालिम्निसम्प्रत्यय इति विशेषरेफः / रेभः / रकारात्मके वर्णे, प्रा० 1 पाद। णान्तरमाहमुद्रिकाकुवलयनिभानांपरिपाकागतरसद्राक्षया नीलोत्पलेन रेय-पुं० (रेत) पुरुषसम्बन्धिनि शुक्रे, स्था० 4 ठा० 4 उ०। चसमप्रभाणाम्, अपरेपुनराहुःकुवलयमिति मणिविशेषः / तत्राप्यविरोधः। रेयग-पुं० (रेचक) बहिर्वृत्तौ श्वासे, द्वा०२२ द्वा०। नं०। स्था०। रेयगावट्ट-पुं० (रेचकावर्त्त) अङ्गप्रावर्त्तने, यदङ्गपरावर्त्तनं तद्रेचकावर्त रेवईमित्त-पुं० (रेवतीमित्र) दशपूर्विणि स्वनामख्याते युगप्रधानसूरौ, इत्यभिधीयते। प्रव०२ द्वार। कल्प०२ अधि० 8 क्षण। रेल्लि-स्त्री० (रेल्लि) श्रोतसि,तं०॥ रेवजिअ-(देशी०)। उपालब्धे, दे० ना०७ वर्ग 10 गाथा। रेवई-स्त्री० (रेवती) पूषादेवताके नक्षत्रभेदे, अनु०। स्था०।०। सू० प्र०। रेवय-पुं० (रेवत) गन्धर्वभेदे, प्रज्ञा० 1 पद। द्वारवत्यामुत्तरपूर्व स्वनामरेवईणक्खत्ते बत्तीसइतारे पण्णत्ते / स०३२ सम०। ख्याते पर्वते, आव०१श्रु०५ वर्ग 1 अ०नि० आ० म० आ० चू०। कृष्णभ्रातुः बलदेवस्य भार्यायां, निषधकुमारस्य मातरि,नि०। राजगृहे प्रव०। महाशतकस्य गृहपतेः प्रधानभार्यायाम् , उपा० अ०। (तत्कथा ‘महा रैवतगिरिकल्पःसयय' शब्दे षष्ठे भागे 214 पृष्ठे उक्ता) मेद्रिकग्रामवास्तव्यायां गृहप "सिरिनेमिजिणं सिरसा, नमिउं रेवयगिरीसकप्पम्मि। ल्याम, भ० 15 श०। तद्वक्तव्यता-रेवती भगवत औषधदात्री कथम्किलैकदा भगवतो मेदिकग्रामनगरे विहरतः पित्तज्वरोदाहबहुलो बभूव, सिरिवइरसीसभणियं, जहा य पालित्तएणं तु॥१॥" छत्तसिलाइसमीवे सिलासणे दिक्खपड्विन्ने नेमी सहस्सतवणे केवललोहितवर्चश्च प्रावर्तत, चातुर्वर्ण्य च व्याकरोति स्म,यदुत गोशालकस्य तपस्तेजसा दग्धशरीरोऽन्तः षण्मासस्य कालं करिष्यतीति, तत्र च नाणं लक्खारामे देसणा अवजोहणं, उ(सि)द्धसिहरे निव्वाणं / रेवयसिंहनामा मुनिरातापनाऽवसान एवममन्यतमम धर्माचार्यस्य भगवतो मेहलाए कण्डो तत्थ कल्लाणतिगं काऊण सुवण्णरयणपडिमालंकिंअं महावीरस्य ज्वररोगो रुजति, ततो हा वदिष्यन्त्यन्यतीर्थिकाः यथा चेइअतिगंजीवंतसामिणो अंबादेविच कारेइ। इदो विवजेण गिरिकारेऊण छयस्थ एव महावीरो गौशालकतेजोऽपहतः कालगत इतिः एवम्भूतभाव सुवण्णबलाणयंरुप्पमयं चेइ, रयणमया पडिमा पमाणक्नोववेया सिहरे नाजनितमानसमहादुःखखेदितशरीरो मालुककच्छाभिधानं विजनं अवरंगमंडवे अवलोहणसिहरं बलाणयमंडवे संबो एयाई कारेइ, सिद्धवनमनुप्रविश्य कुहुकुहेत्येवं महाध्वनिना प्रारोदीत्, भगवांश्च स्थविरैस्त विणायगो पडिहारो तप्पडिरूवं 'श्रीनेमिमुखात् निर्वाणस्थानं ज्ञात्वा माकार्योक्तवान्- हे सिंह ! यत्त्वया व्यकल्पि, न तद्भावि, यत इतोऽहं निर्वाणादनन्तरं' कण्हेण ठावियं, तहा सत्त जायवा दामोयराणुरूवादेशोनानि षोडश वर्षाणि केवलपर्याये पूरयिष्यामि, ततो गच्छ त्वं कालमेह 1, मेहनाद 2, गिरिविदारण 3, कपाट 4, सिंहनाद५, खोडिक नगरमध्ये, तत्र रेवत्यभिधानया गृहपतिपत्न्या मदर्थ द्वे कूष्माण्डफलशरीरे 6, रेवया 7, तिव्वतवेणं कीडणेणं खित्तवाला उववन्ना। तत्थ य मेहनादो उपस्कृते, न च ताभ्यां प्रयोजनम्, तथाऽन्यदस्ति तद्गृहे परिवासितं सम्मविट्ठी नेमिपयभत्तिजुत्तो चिट्ठइ, गिरिविदार-णेणं कंचणवलाणयम्मि मार्जाराभिधानस्य वायोर्निवृत्तिकारकं कुक्कुटमांसकम् , बीजपुरककटा पंच उ दारा विउव्विआ, तत्थे णे अंबापु-रओ उत्तरदिसाए सत्तहि अ हमित्यथः, तदाहर, तेन नः प्रयोजनमित्येवमुक्तोऽसौ तथैव कृतवान् , सयकमेहि गुहा, तत्थ य उववासतिगेणं बलिविहाणेणं सिलं उप्पाडिरेवंती च सबहुमानं कृतार्थमात्मानं मन्यमाना यथा याचितं तत्पात्रे ऊण मज्झे गिरिविदारणा पडिमा, तत्थय कम्मपण्णासंगए बलदेवेणं प्रक्षिप्तवती, तेनाप्यानीय तद्भगवतो हस्ते विसृष्टम, भगवताऽपि वीतरा- कारि सासयजिणपडिमारूवं नमिऊण उत्तरदिसाए पण्णासतिगं गतयैवोदरकोष्ठे निक्षिप्तम्, ततस्तत्क्षणमेव क्षीणो रोगो जातः जातानन्दो वारितिगं, पढमाएवारिआए कमसयतिगं गंतूण गोदोहिआसणेणं यतिवर्गो मुदितो निखिलो देवादिलोक इति / स्था०६ ठा० / स०। पविसिऊण उपवासपंचगंभमररूवं दारुणं सत्तेणं पाडिऊण कमसताओ ती० ।(यथा गोशालो पहत-वीरस्वामिवेदनोपशमनार्थं कपोतशरीरं अहोसुहं पविसि-ऊण वलाणमंडवे इंदादेसेणथणयजक्खकारियं इंवादेविं मारिकृते कुक्कुटमांसं च उपस्कृतमिति गोसालग' शब्दे 1030 पृष्ठे) | पूइऊण सुवण्णजालीए ठायच / तत्थ ठिएण सिरिमूलनाहो नभिजिणिं