SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ रोह 580 - अभिधानराजेन्द्रः - भाग 6 रोरव रस इतियोगः। किंलक्षण इत्याह-संमोहः किंकर्तव्यत्वमूढता संभ्रमो- हाईरोमाई' पाइ० ना०२२१ गाथा। तं०। "रोमरहियवड्डलट्ठसंठियव्याकुलत्वं विषादः-किमहमत्र प्रदेशे समायात इत्यादि खेदस्वरूपः अजइन्नपसत्थलक्खणजंघाजुयला'' रोमरहितं वृत्तवर्तुलं लष्टसंस्थितंमरणंभयोद्धान्तगचशुकमालहन्तृ-सोमिलद्विजस्येव प्राणत्यागस्तानि मनोज्ञसंस्थानं क्रमेणोर्ट्स स्थूरस्थूरतरमिति भावः, अजघन्यप्रशस्तलिङ्ग-लक्षणं यस्य स तथा। आह-ननु भयजनकरूपादिभ्यः समुत्पन्न | लक्षणंजघन्यपदरहितशेषप्रशस्तलक्षणाङ्कितं जङ्घायुगलं यासां ता सम्मोहादिलिङ्गश्च भयानक एव भवति, कथमस्य रौद्रत्वम् ? सत्यं रोमरहितवृत्तलष्टसंस्थिताजघन्यप्रशस्तलक्षणजङ्घायुगलाः / जी०३ किन्तु-पिशाचादिरौद्रवस्तुभ्यो जातत्वाद्रौद्रत्वमस्य विवक्षितमित्य- प्रति० 4 अधि०२०। (जवादिरोमकल्पनम् 'परकिरिया' शब्दे पञ्चमदोषः, तथा शत्रुजनादिदशने तच्छिरःकर्तनादिप्रवृत्तानां पशुशूकरकुरङ्ग- ___भागे 516 पृष्ठे दर्शितम्।) लवणविशेषे, सूत्र०१ श्रु०७ अ०॥ वधादिप्रवृत्तानां च यो रौद्राध्यवसायात्मको भूकुटीभङ्गादिलिङ्गो रौद्रो रोमंच-पुं० (रोमाञ्च) रोम्णां हर्षे, नि० चू०७ उ०। रसः सोऽप्युपलक्षणत्वादत्रैव द्रष्टव्यः, अन्यथा स निरास्पद एव स्याद्, | रोमंचिअ-त्रि० (रोमाञ्चित) पुलकिते, "रोमंचिअं आरेइअं, ऊसलिअं अत एव रौद्रपरिणामवत्पुरुषचेष्टाप्रतिपादकमेवोदाहरणं दर्शयिष्यति। पुलइअंच कंटइअं'। पाइ० ना०७६ गाथा। भीतचेष्टाप्रतिपादकं तु तत् स्वत एवाभ्यूह्यमित्यलं प्रसङ्गेन। उदाहरण- | रोमंथ-पुं० (रोमन्थ) भुक्तस्य धासादेः पशुभिरुद्रीयं चर्वणे, व्य०१० माह-भिउडी, गाहा-त्रिवलीतरङ्गित्तललाटरूपया भूकुट्या विडम्बितं- उ० "रोमंथो उग्गालो''। पाइ० ना० 151 गाथा। विकृतीकृतं मुखं यस्य तत् सम्बोधन हे भ्रकुटीविडम्बितमुख! सन्दष्टोष्ठः | रोमकूव-पुं० (रोमकूप) रोम्णां तनूरुहाणां कूप इव कूपाः। रोमरन्ध्रेषु,तं० / 'इत' इति इतश्च इतश्च 'रुहिरमाक्षिण' ति विक्षिप्तरुधिर इत्यर्थः,हंसि- | ज्ञा० / उत्त०। आ० म०1 व्यापादयसि पशुम्, असुरोदानवस्तन्निभः-तत्सदृशः भीमं रसितं- | रोमग-पुं०(रोमक)म्लेच्छदेशभेदे, प्रश्न०१आश्र० द्वार। रोमकदेशोद्भवे, शब्दितं यस्य तत्सम्बोधनं हे भीमरसित ! अतिरौद्र ! अतिशयरौद्राकृते! | जं०३ वक्ष०ा तत्र जातेअनार्यजातिभेदे, सूत्र०२ श्रु०१ अ०। आ० चू०। रौद्रोऽसि-रौद्रपरिणामयुक्तोऽसीति / अनु० / भीषणाकारे, ज्ञा० 1 श्रु० रोमराइ-स्त्री० (रोमराजि) उदरमध्यस्थकेशावल्याम् , नि० चू०३ उ० / 4 अ०। आ० चू०।"रोदा कायाणेरइयाणं' नैरयिकाणां रौद्रा दारुणा जघने, दे० ना०७ वर्ग 12 गाथा। अत्यन्तमनिष्टत्वेन क्रोधोत्पादकत्वात् रौद्ररसोहि क्रोधरूपो, यत आह- रोमलयासय-देशी०। उदरे, दे० ना०७ वर्ग 12 गाथा। रौद्रः क्रोधप्रकृतिरिति / स्था० 4 ठा० 4 उ०! ज्ञा०ा दारुणे, षो०१६ / रोमस-न० (रोमश) पक्ष्मले, ''पम्हलयंलोमसं''पाइ० ना०२४६ गाथा। विव० / आव०। रुद्रस्येदं कर्म रौद्रं वधवेधनबन्धदहनाङ्कनमारणादि- रोमसुहा-स्त्री० (रोमसुखा) रोमसुखकारिण्यां सम्बाधनायाम, कल्प० कर्माणि / प्रव०६द्वार। ध०। हिंसाद्यतिक्रौर्यानुगते ध्यानभेदे, आव०४ 1 अधि०३ क्षण! अ०। (विशेषः 'रुद्दज्झाण' शब्देऽस्मिन्नेय भागे गतः) रोमूसल-(देशी०)। जघने,दे० ना०७ वर्ग 12 गाथा। रोद्दज्झाण-न० (रौद्रध्यान) रोदयत्यपरानिति रुद्रः, प्राणिवधादिपरि- | रोयइत्ता-अव्य० (रोचयित्वा) विधिभावनाभ्यां प्रियं कृत्वेत्यर्थे, उत्त० णत आत्मैव : तस्येदं कर्म रौद्र, तच ध्यानं च रौद्रध्यानम्। प्रव०। 26 अ०।दश। तदपि सत्त्वेषु वधवेधबन्धनदहनाङ्कनमारणादिप्रणिधानम् 1, पैशुन्यास- रोयत-त्रि० (रुदत्) सशब्दमश्रूणि विमुञ्चति, ज्ञा० 1 श्रु०६ अ०। आ० भ्यासद्भूतघातादिवचनचिन्तनम् 2, तीव्रकोपलोभाकुलं भूतोपधात- मासाश्रुपातं शब्दं विदधाने, ज्ञा० 1 श्रु०१ अ०। सूत्र०। परायणं परलोकापायनिरपेक्षं परद्रव्यहरणप्रणिधानम् 3, सर्वाभिश- रोयग-न० (रोचक) रोच्यति, सम्यगनुष्ठानप्रवृत्तिं न तु कारयतीति ङ्कनपरम्परोपघातपरायणशब्दादिविषयसाधकद्रव्यसंरक्षणप्रणिधानम्च रोचकम्। अविरतसम्यग्दृशां कृष्णश्रेणिकादीनामिव / ध०२ अधि०। उच्छन्नवधादिलिङ्गगम्यं नरकगतिगमनकारणमवसेयम्, प्रव०६द्वार। रुचिमात्रकरे सम्यक्त्वभेदे, दर्श०५ तत्त्व। श्रा०। यत्रसदनुष्ठानं रोचयत्येव हिंसाद्यतिक्रौर्यानुगतं रौद्रम्। ध्यानभेदे, स्था० 4 ठा० 1301 आव०। केवलं न पुनः कारयति। विशे०। आ० म०। भ० / दश० / स्था० / दर्श० / (तच ‘रुद्दज्झाण' शब्देऽस्मिन्नेव भागे | रोयमाणी-स्त्री० (रुदन्ती) अश्रूणि विमुञ्चन्त्याम् , भ० 1 श० 33 उ०। 568 पृष्ठे व्याख्यातम्। विपा०। रोहपरिणाम-त्रि० (रौद्रपरिणाम) गिरिभेदसमानकषायरौद्रध्याना- | रोर-पुं० (रोर) रङ्के, स्था०६ ठा०। तं०। दे० ना०।"जत्थय अज्जाकप्पो, रुषितचेतोवृत्तौ, कर्म०१ कर्म०। पाणवाए वि रोरदुभिक्खे / न य परिभुजइ सहसा, गोअम ! गच्छं तयं रोद्ध-(देशी०)। कूणित्ताक्षे, मूले च / दे० ना०७ वर्ग 15 गाथा। भणियं // १॥"ग०२ अधि०। "रोरो अकिंचणो"। पाइ० ना० 35 रोम-न० (रोमन) तनूरुहे, तं० / औ०। "केशाः-शिरःकूर्चसम्भवाः, | गाथा। रोमाणि-शेषशरीरसम्भवानि''। प्रव० 40 द्वार। स०। स्था०। 'तणूरु- | रोरव-पुं० (रौरव) सप्तमनरकपृथिव्यांनरकभेदे, सूत्र०१ श्रु०१अ०१७०।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy