________________ रुयगुत्तरा 574 - अभिधानराजेन्द्रः - भाग 6 रूव रुयगुत्तरा-स्त्री० (रुचकोत्तरा) रुचकपर्वतस्य मध्यभागे दिकुमार्याम् ,दी०। आ० क० 110 रुयगोद-पुं० (रुचकोद) रुचकद्वीपपरिक्षेपिणि समुद्रे,जी०॥ रूयजुय-त्रि० (रूपयुत) रूपवति, लोकानां गुणविशिष्टो बहुमानभाग रुयगोदे नामं समुद्दे जहा खोदोदे समुद्दे संखेलाइं जो यण- जायते।'यत्राकृतिस्तत्रगुणा वसन्ति' इति प्रवादात् कुरूपस्य अनादेयासतसहस्साई चकवालविक्खंभेणं संखेन्जाइं जोयणसतसह- दिप्रसङ्गाच इति रूपयुतत्वं सूरिगुणः। प्रव०६५ द्वार। स्साई परिक्खेवेणं / दारा, दारंतरं पि संखेज्जाई, जोतिसं पि | रूयणालिया-स्त्री० (रूतनालिका) रूतं कार्पासविकारस्तद्धृता नालिका सव्वं संखेज माणियव्वं, अट्ठो विजहेव खोदोदस्सनवरि सुम- / शुषिरवंशादिरूपा। तभृन्नालिकायाम्, भ०२ श०५ उ०। णसोमणसा एत्थ दो देवा महिड्रिया तहेव रुयगाओ आउत्तं रूयप्पभा-स्त्री० (रूपप्रभा) भूतानन्दस्याग्रमहिष्याम् , भ० 6 श०३३ असंखेज विक्खंभपरिक्खेवो दारा दारंतरं च जोइसं च सव्वं उ० / दिकुमार्या महत्तरिकायाम्, स्था० 6 ठा० 1 भ० 1 मध्यमरुचकुअसंखेचं भाणियव्वं / जी०३ प्रति०२ उ01 पर्वतवास्तव्यायां दिकुमार्याम् ,द्वी०। रुयण-न० (रुदन) रुदितप्राये, ज्ञा० 1 श्रु०१८ अ०। रूयवग्ग-पुं०(रूपवर्ग) लोमपक्षिविशेषे,जी०१ प्रति०। रुयणिया-स्त्री० (रुदनिका) रुदितक्रियायाम, ज्ञा० 1 श्रु०१६ अ०। रूयसीह-पुं० (रूपसीह) द्वीपकुमारेन्द्रस्य उत्तरदिग्लोकपाले, भ०३ रुरु-पुं० (रुरु) मृगविशेष, ज्ञा०१ श्रु०१अ०। कल्प। प्रज्ञा०रा०। | 0 440 / प्रश्न०। आचा० / वनस्पतिकायभेदे, म्लेच्छजा, तिभेदे च / प्रश्न०१ रूया-स्त्री० (रूपा) रुचकपर्वतस्य पूर्वदिग्वास्तव्यायां दिकुमा-म् , आश्र०द्वार। आ० क० 1 अ० ज०। पूर्वदिग्वास्तव्याया दिक्कुमार्याः महत्तरिकायाम, सरुकण्ह-पुं० (रुरुकृष्ण) साधारणबादरवनस्पतिकायभेदे, प्रज्ञा०१पद। आ०म०१अ०। स्था०। भूतानन्दस्याग्रमहिष्याम्, ज्ञा०२ श्रु० 4 वर्ग रुलंत-पुं० (रुलत) भूमौ लुठति, प्रश्न० 3 आश्र० द्वार। 1 अ०। शुक्तिकायाम्, षो०१४ विव०॥ रुह-त्रि० (रुह) रुहः बीजजन्मनि, प्रादुर्भाव, रोहयतीतिरुहः। पुनरुत्प- | रूयार-पुं० (रूपकार) चित्रकारे, विशे०। त्तिशालिनि, आचा०१ श्रु०५ अ०६ उ०। रूयासिया-स्त्री० (रूपासिका) मध्यमरुचकपर्वतवास्तव्यायां दिकुमारुहिर-न० (रुधिर) शोणिते, प्रश्न०१आश्र० द्वार।"कीलालं सोणिअं र्याम् , आ० क० 1 अ० ज०। रुहिरं''। पाइ० ना०११३ गाथा। रुइअ-न० (रोरुचित) कामचिन्तायाम् , "मुरुमुरिअं रूरुइ-अं"! रुहिरविंदु-पुं० (रुधिरविन्दु) शोणितविन्दौ,जं०७ वक्ष०। पाइ० ना० 182 गाथा। रूढ-पु० (रूढ) प्रादुर्भूते, दश०७ अ०। शुष्के, विशे०। प्रगुणे, "रूढं | रूवं-न० (रूप) रूपणं रूपः; रूप्यते अवलोक्यते इति रूपम् / आकारे पउणं"। पाइ० ना०२६८ गाथा। चक्षुर्विषये, स्था० 1 ठा० / अणु०॥ पं० चू०। स्था० आ० म०। औ०। रू(अ)य-न० (रूत) बीजरहिते लोठितकपासे, बृ० 1 उ० 3 प्रक०। "करणी रूवं''। पाइ० ना०२३६ गाथा पृथिव्युदकज्वलनवृत्तिचाक्षुषनि० चूला तूले, दे० ना०७ वर्ग गाथा। कासिपक्ष्मणि, सू०प्र०२० गुणे, सम्म० 3 काण्ड। पाहु०। ज्ञा० / भ०। एगे रूवे / स्था०१ठा० / आचा०। *रूप-पुं०। द्वीपकुमारेन्द्रस्य लोकपाले, भ०३ श०५ उ० / स्था० / दुविहा रू(वा)या पण्णत्ता, तं जहा-अत्ता चेव, अणत्ता चेव० स्वभावे, प्रश्न०१आश्र० द्वार। जाव मणामा, अमणामा चेव। (सू०८३) स्था०२ ठा०३ उ०। रूयंती-स्त्री० (रूतवन्ती) कसिलोठिन्या लोठयन्त्याम् , पिं०। शरीरसौन्दर्ये, स्था० 4 ठा०२ उ०। स० प्रश्न० / ज्ञा० / गौरादिरूयंस-पुं० (रूपांश) द्वीपकुमारेन्द्रस्य लोकपाले, भ०३ श०८ उ०! वर्णलावण्ये, उत्त० 32 अ०। आकृतौ, ज्ञा० 1 श्रु०१अ० / प्रश्न०। आ० रूयंसा-स्त्री० (रूपांशा) भूतानन्दस्याग्रमहिष्याम, भ०११२०५ उ०। म०।स्था०। नि०। रा०। नयनमनोहारिणि, सूत्र १३अ० वर्णादक्षिणदिक्कुमा- मातरि, आ० म०१ अ०। दिमत्त्वे, भ० 17 श०२ उ०। मूर्ती, स्था०५ वा उ०।अन्यनाङ्गतायाम, रूयकंत-पुं० (रूपकान्त) विशिष्टेन्द्रस्य लोकपाले, स्था० 4 ठा० 170 / उत्त० 3 अ०।सम्म०। नेपथ्यादौ, स्था० 3 ठा० 1 उ०।स्वरूपे, सूत्र०२ रूयकता-स्त्री० (रुपकान्ता) मध्यमरुचकवास्तव्यायां दिशुमारीमहत्त- श्रु०१ अ० / स्वभावे, स्था० 6 ठा० / ज्ञा० / लेप्यशिला-सुवर्णरिकायाम् , स्था० 6 ठा० / द्वी० / भूतानन्दस्य नागकुमारेन्द्रस्याग्रम- मणिवस्त्रचित्रादिषुरूपनिर्माणरूपे कलाभेदे, जं०२ वक्ष०। नि० चू०। (तच हिष्यां च / स्था०६ ठा० / भ०। भगवता ऋषभेण भरतस्य प्रथममुपदिष्टम् इति 'उसम' शब्दे द्वितीयभागे रूयगावई-स्त्री० (रूपकावती) रुचकपर्वतवास्तव्यायां दिक्कु मामि, 1126 पृष्ठेउक्तम्) अचेतर्नेस्त्रीशरीरे, "अचेयणं इत्थीसरीरंरुवं भण्णति'।