________________ रुयग 573 - अमिधानराजेन्द्रः - भाग 6 रुयगुत्तमकूड चउरो चउरो य दिसा, चउरो य अणुत्तरा दोण्णि ||1|| रुयगवरभद्द-पुं० (रुचकवरभद्र) रुचकवरद्वीपाधिपे देवे, सू० प्र० 16 सगडुद्धिसंठियाओ, महादिसाओ हवंति चत्तारि। पाहु०। मुत्तावली व चउरो, दो चेव यहाँति रुयगनिभा॥शा" विशे०। | रुयगवरमहाभद्द-पुं०(रुचकवरमहाभद्र) रुचकवरद्वीपदेवे, सू० प्र०१६ "जे मंदरस्सपुव्वे-ण मणुस्सा दक्खिणेण अवरेणं। जे आवि उत्तरेणं, पाहु० जी०। सव्वेसिं उत्तरो मेरू' / / 1 // रुचकापेक्षं पूर्वादिदिक्त्वं वेदितव्यम्।आचा० रुयगवरमहावर-पुं० (रुचकवरमहावर) रुचकवरोदसमुद्रदेवे, जी०३ 1 श्रु०१ अ० 1 उ०। (रुचकादेव पूर्वादिदिशां व्यवहार इति 'दिसा' प्रति०२ उ०। शब्दे चतुर्थभागे 2553 पृष्ठे उक्तम्)। रुयगवरोद-पुं० (रुचकवरोद) रुचकवरद्वीपपरिक्षेपिसमुद्रे, चं० प्र०२० रुयगकुमारी स्त्री० (रुचककुमारी) रुचकपर्वतवास्तव्यासु दिक्-कुमारीषु, पाहु० / सू० प्र०। ति०।कल्प। (ताश्च 'दिसाकुमारी'शब्दे चतुर्थभागे 2535 पृष्ठे दर्शिताः) रुयगवरोभास-पुं०(रुचकवरावभास) रुचकोदसमुद्रपरिक्षेपिणि चतुर्यु रुचकपर्वतेषु प्रत्येकमष्टसु कूटेषु दिक्कुमार्यः। स्था० 8 ठा०। द्वीपे, जी०। रुयगकूड न० (रुचककूट) जम्बूद्वीपे मन्दरस्य पश्चिमे रुचकवरपळते रायगवरावभासे दीवे रुयगवरावभासभद्दरुयगवरावभासपश्चमे कूटे, रुचकश्चक्रवालपर्वतः तदधिष्ठातृदेवनिवासो रुचककूट महाभद्दा एत्थदो देवा महिड्डिया। मिति / निषधस्याष्टमे कूटे, स्था०६ ठा०1०।सुवत्सादेव्यधिष्ठित (रुचकवरसमुद्रपरिक्षेपी) रुचकवरावभासो द्वीपः। तत्परिक्षेपी रुचकस्थानके, स्था०६ठा०।('धायइसंडदीव' शब्दे चतुर्थभागे 2746 पृष्ठे वरावभासः समुद्रः। (जी०) रुचकवरावभासे द्वीपेरुचकवरावभासभद्र रुचकवरावभासमहाभद्रौ (देवौ महर्द्धिकौ परिवसतः)। जी०३ प्रति०२ रुचकद्वयकूटवक्तव्यता उक्ता।) उ०। स्वनामख्याते समुद्रे च / जी०। रुयगजसा स्त्री० (रुचकयशा) रुचकपर्वतस्य मध्यदेशे दक्षिणदिक्वा रुयगवरावभासे समुद्दे रुयगवरावभासवर-रुयगवरावभास्तव्यासुदिक् कुमारीषु, ति०। समहावरा एत्थ दो देवा महिड्डिया। रुपगदीव-पुं०(रुचकद्वीप) कुण्डलवरावभासपरिक्षेपिणि द्वीपभेदे, जी०। रुचकवरावभासे समुद्रे रुचकवरावभासवर-रुचकवरावभासमहावरौ कुंडलवरोभासं णं समुई रुचगे णाम दीवे वट्टे वलया० जाव (देवौ महर्द्धिकौ परिवसतः)। जी० 3 प्रति०२ उ०। चिट्ठति, किं समचकवालसंठाणसंठिए विसमचक्कवालसंठाण रुयगवरोभासभर-पुं० (रुचकवरावभासभद्र) रुचकवरावभासद्वीपदेवे, संठिए ? गोयमा ! समचकवालसंठाणसंठिए, नो विसमचक सू० प्र० 16 पाहु०। जी०। वालसंठाणसंठिते, केवतियं चक्कवालसंठाणसंठिए पण्णत्ते रुयगवरोभासमहाभद्द-पुं० (रुचकवरावभासमहाभद्र) रुचकवरावसव्वट्ठमणोरमा एत्थ दो देवा सेसं तहेव। भासोदसमुद्रदेवे, जी०३ प्रति०२ उ०। कुण्डलवरावभाससमुद्रपरिक्षेपी रुचको द्वीपो, रुचकद्वीप-परिक्षेपी रुयगवरोभासवर-पुं० (रुचकवरावभासवर) रुचकवरावभास-समुद्रदेवे, रुचकः समुद्रः(जी०) रुचकद्वीपे सर्वार्थमनोरमौ देवौ। जी०३ प्रति० सू०प्र०१६ पाहु०। 2 उ०। रुयगवरोभासोद-पुं० (रुचकवरावभासोद) रुचकवरावभासदीपपरुयगवडिंसग-न० (रुचकावतंसक) रुचकायां राजधान्यां रुचकाया देव्या परिक्षेपिणि समुद्रे, जी०३ प्रति०२ उ०। आवासभवने, ज्ञा०२ श्रु०४ वर्ग 1 उ०। द्वी0। रुयगसिरी-स्त्री०(रुचकश्री)चम्पायां नगर्या रुचकगृहपतेर्भार्यायाम् , रुयगवर-पुं० (रुचकवर) रुचकवरसमुद्रपरिक्षेपिणि द्वीपे, जी०। यत्सुतारुचका जन्मान्तरे भूतानन्द्रस्याग्रमहिषी जाता। ज्ञा०२ श्रु०३ रुयगवरं णं दीवे वट्टे रुयगवरभव-रुयगवरमहाभद्दा एत्थ दो वर्ग 1 अ०1 देवा महिड्डिया। रुयगा-स्त्री० (रुचका) रुचकपर्वतमध्यभागे पूर्वदिग्वास्तव्यायां दिक्कुमारुचकसमुद्रपरिक्षेपी रुचकवरो द्वीपः / तत्परिक्षेपी रुचकवरः समुद्रः। Uम् , ति०। (जी०) रुचकवरसमुद्रे रुचकवरभद्ररुचकवरमहाभद्रौ (देवौ महर्द्धिको रुयगावई-स्त्री० (रुचकावती) रुचकपर्वतस्य मध्यभागे उत्तरदिग्वापरिवसतः) जी०३ प्रति०२ उ०।स्वनामख्याते समुद्रे, प्रज्ञा०१५ पद | स्तव्यायां दिकुमारीमहत्तरिकायाम्, आ० म० अ० ज०भूतानन्द१उ०। सू० प्र०। स्था०। चं० प्र०। अनु०। स्याग्रमहिष्यां च। भ० 10 श०५ उ०। रुयगवरदीवे रुयगवर-रुयगवरमहावरा एत्थदो देवा महिड्डिया। / रुयगिंद-पुं० (रुचकेन्द्र) बलेः वैरोचनाराजस्य उत्पातपर्वते, स्था०२ (तत्-रुचकवरसमुद्र) परिक्षेपीरुचकवरावभासो द्वीपः। (जी०) रुचक- ठा०३ उ०। (सच 'उप्पायपव्वय' शब्दे द्वितीयभागे 837 पृष्ठे दर्शितः) वरे समुद्रे रुचकवर-रुचकवरमहावरौ (देवौ महर्द्धिकौ परिवसतः) जी० रुयगुत्तमकूड-पुं० (रुचकोत्तमकूट) जम्बूमन्दरस्य पश्चिमे राचकपर्वत 3 प्रति०२ उ०। ('रुयग'शब्दे बहु वक्तव्यमत्र गतम्) षष्ठे कूटे, स्था०८ ठा०॥