________________ रुयग 572- अभिधानराजेन्द्रः - भाग 6 रुयग त्रा लच्छिमई सेसमई, चित्तगुत्ता वसंधुरा / (चेव) समाहारा सुप्पदिन्ना, सुप्पबुद्धा हु(ज)सोधरा / / 128 // एया उदक्खिणेणं, हवंति अट्ठय दिसाकुमारीओ। जे दक्खिणेण कूडा, अट्ट विरुयगे तहिं एया // 126 / / इलॉदेवी सुरॉदेवी, पउमा पउमावई य विनेया। एगनासा णवमिया, सीया भव्वा य अहमिया / / 130 // एया उपच्छिमदिसा, समासिया अट्ट दिसॉकुमारीओ। अवरेण जे य कूडा, अट्ठ विरुयगे तहिं एया।। 131 / / अलंबुसा मीसकेसी, पुंडरिगिणी वारुणी य तहा। आसा सगपत्ता चेव, सिरिहिरी चेव उत्तरओ।।१३२॥ एया दिसकुमारी, कहिया सव्वन्नुसम्वदरिसीहिं। जे उत्तरेण कूडा, अह वि रुयगे तहिं एया / / 133 / / जोयणसाहस्सीया, रुयगवरे पटवयम्मि चत्तारि। पुवाइयाणुपुट्वी, दीवाहिवईण आवासा।१३।। पुव्वेण उ वेरुलियं, मणिकूड पच्छिमे दिसाभाए। रुयगं पुण दक्खिणओ, रुयगुत्तरमुत्तरे पासे / 135 / / जोयणसहस्सियाणं, एए कूडा हवंति चत्तारि। पुवाइयाणुपुर्वी, ते हॉति दिसाकुमारीणं / / 136 / / पुवेण य वेरलियं, मणिकूड पच्छिमे दिसाभाए। रुयगं पुण दक्खिणओ, रुयगुत्तरमुत्तरे पासे / / 137 // रुप्पंसा य सुरूवा, रूववई रूवकता य। पुवाइयापुथ्वी, चउद्दिसिं तेसु कूडेसुं / 138 // पलिओवमंदिवड, बिइयाओ ऍयासि होइ सवासिं। एकेकमपरियाई, होइय अट्ठण्ह कूडाणं // 136 / / पुटवेण सोस्थिकूडा, अवरेण य नंदणं भवे कूडं / दक्खिणओ लोगहियं, उत्तरओ सध्वभूयहियं / / 140 // जोयणसाहस्सीया, एए कूडा हवंति चत्तारि। पुटवाइयाणुपुव्वी, दिसा गइंदाण ते होंति // 141 / / पढमुत्तरनीलवंतं, सुहत्थी अंजणागिरीय। एए दिसागइंदा, दिवड्डपलिओवमट्ठितिया।। 152 / / पुटवेण होइ विमलं, सयंपभे दक्खिणे दिसाभाए। अवरे पुण पच्छिमओ, तिव्वुजोयं च उत्तरओ / / 143 / / जोयणसाहस्सीया, एए कूडा हवंति चत्तारि। पुटवाइयाणुपुथ्वी, विजुकुमारीण ते हंति // 14 // चित्ताय चित्तकणगा, सतेरसा सोमणीय नायव्वा। एया विज्जकुमारी,साहियपलिओवमद्वितिया।। 145 / / विज्जुकुमारीणं द-क्खिणकूडा दिसागइंदाणं / तत्तामयहरियाणं, विज्जुकुमारीण इय हुंति // 16 // रुयगवरस्स उ बाहिं, ओगाहित्ताणु अट्ट लक्खाई। चुलसीइसहस्साई, रहकरगा पव्वया रम्मा।। 147 / / दी। रुयगे णं मंडलियपव्वए पंचासीइं जोयणसहस्साई सव्वग्गेणं पण्णत्ता। (सू०८५) रुचको-रुचकाभिधानस्त्रयोदशद्वीपान्तर्गतः प्राकाराकृती रुचकद्वीपविभागकारितया स्थितः, अत एव माण्डलिकपर्वतो, मण्डलेन व्यवस्थितत्वात्, सच सहस्त्रमवगाढश्चतुरशीतिरुच्छित इतिपञ्चाशीतिः सहस्राणि सर्वाग्रेणेति। स०५५ सम०। अस्य विष्कम्भमाहरुयगवरे णं पटवए दस जोयणसयाई उटवेहेणं मूले दस जोयणसहस्साई विक्खंभेणं उवरि दस जोयणसयाई विक्खंभेणं पण्णत्ता / एवं कुंडलवरे वि। (सू०७२६) रुचको रुचकाभिधानस्त्रयोदशद्वीपवती चक्रवालपर्वतः / कुण्डलः कुण्डलाभिधान एकादशद्वीपवर्ती चक्रवालपर्वतः एव, ‘एवं कुण्डलवरेऽपि' इत्यनेनेह कुण्डलवर उद्वेधमूलविष्कम्भोपरि विष्कम्भैः रुचकवरपर्वतसमान उक्तो, द्वीपसा गरप्रज्ञप्त्यांत्वेव-मुक्त:-"दस वजोयणसए, बावीसे वित्थडो उमूलम्मि। चत्तारिजोयणसए,चउवीसे वित्थडो सिहरे // 1 // " इति रुचकस्याऽपि तत्राऽयं विशेष उक्तः-मूलविष्कम्भो दश सहस्राणि द्वाविंशत्यधिकानि, शिखरेतु चत्वारि सहस्राणि चतुविंशत्यधिकानीति / अनन्तरं गणितानुयोग उक्तः / स्था० 10 ठा० / सूत्र० / नं०।सा (दिक्) च मेरुमध्ये अष्टप्रदेशिकरुचकादाक्नीया; तथाहितिर्यग्लोकस्य मध्यभागे आयामविष्कम्भाभ्यां प्रत्येक रज्जुप्रमाणौ सर्वप्रतराणां क्षुल्लकौ द्वौ नभः-प्रदेशप्रतरौ विद्यते। तयोश्च मेरुमध्यप्रदेशे मध्यं लभ्यते। तत्रचमध्य उपरितनप्रतरस्ययेचत्वारोनभःप्रदेशास्तथाअधस्तनप्रतरस्य तु ये चत्वारो व्योमप्रदेशास्तेषामष्टानामपि प्रदेशानां समये रुचक इति परिभाषा / अयं चाष्टप्रदेशिको रुचकः समस्ततिर्यग्लोकमध्यवर्ती गोस्तनाकारः क्षेत्रतः षण्णामपि दिशां चतसृणाम पि च विदिशां प्रभवः (उत्पत्तिस्थानम्) मन्तव्यः; उक्तं च-(आचाराङ्गनियुक्तौ)"अट्ठपएसोरुयगो, तिरिय लोयस्स मज्झयारम्मि। एसपभवो दिसाणं, एसेव भवे अणुदिसाणं / / 42 ॥"(अस्या गाथाया व्याख्या 'दिसा' शब्दे चतुर्थभागे २५२३पृष्ठे गता) तथोच्यते-यथोक्तरुचकाद् बहिश्चतसृष्वपि दिक्षु प्रत्येकमादौ द्वौ द्वौ नभःप्रदेशौ भवतः, तदग्रतश्चत्वारः, तत्पुरतः षट्, ततोऽप्यग्रतोऽष्टौ व्योमप्रदेशा इत्येवंद्वयादिद्वयुत्तरश्रेण्या चतसृष्वपि दिक्षु पृथग्नेतव्यम्।तत एताः शकटोर्ध्वसंस्थानाः पूर्वादिका महादिशश्चतस्रो भवन्ति / एतासां च चतसृणामपि दिशां चतुव॑न्तरालकोणेष्वेकैकेनभःप्रदेशनिष्पन्ना अनुत्तरा यथोत्तरं वृद्धिरहिताश्छिन्नमुक्तावलीसंस्थिताश्चतस्र एव विदिशो भवन्ति। ऊर्ध्व तु चतुरो नभःप्रदेशानादौ कृत्वा यथोत्तरं वृद्धिरहितत्वाचतुःप्रदेशिकैव रुचकनिभा च चतुरस्रदण्डाकारकैव भवति, अधोऽप्येवंप्रकारा द्वितीयेति। उक्तंच"दुपएसाइदुरुत्तर, एगपएसा अणुत्तराचेव।