________________ रुप्पि 571 - अभिधानराजेन्द्रः - भाग 6 रुयग केणढणं इत्यादि,अथ केनार्थेन भदन्त ! एवमुच्यते-रुक्मी वर्षधरपर्वतः वर्षधरपर्वतः इति ? गौतम ! रुक्मी वर्षधरपर्वतो रुक्मरूप्यं शब्दानामनेकार्थत्वात्। तदस्यास्तीतिरुक्मी, एष सर्वदा रूप्यमयः शाश्वतिक इति नित्ययोगे इन् प्रत्ययः, रूप्यावभासो-रूप्यमिव सर्वतोऽवभासःप्रकाशो भास्वरत्वे न यस्याऽसौ तथा, एतदेवव्याचष्ट-सर्वात्मना रूप्यमय इति, रुक्मी चात्र देवस्ततस्तन्मयत्वात् तत्स्वामिकत्वाच्च रुक्मीति व्यपदिश्यते। जं०४ वक्ष०ा स्था०। स०। जम्बूद्वीपे मन्दस्योत्तरेरुक्मिवर्षधरपर्वते द्वितीये कूटे,स्था०८ ठा०। सप्तविंशतितमे महाग्रहे, स्था० 2 ठा० 3 उ० / (घातकीखण्ड-द्वीपे द्वौ रुक्मिनामानौ पर्वतौ तौ च 'यायइसंडदीव' शब्दे चतुर्थ-भागे 2746 पृष्ठे उक्तौ) रुप्पिणी-स्त्री० (रुक्मिणी) "ड्म-क्मोः"||८|२|५२॥ इतिपो वा। रुप्पिणी। रुक्मिणी। प्रा०। कृष्णवासुदेवस्याग्रमहिष्याम्, स्था०८ ठा०। रुक्मिणीपरिणयनम्। प्रश्नः / तथा रुक्मिण्याः कृते संग्रामोऽभूत् , तथाहि-कुण्डिन्यां नगर्यो भीष्मनरपतेः पुत्रस्यरुक्मिणोनृपस्य भगिनी रुक्मिणी कन्या बभूव, इतश्च कृष्णवासुदेवस्य भार्या सत्यभामा, तद्नेहे च नारदः कद्राचिदवततार, तया तु व्यग्रतया न सम्यगुपचरितः, ततः कुपितोऽसौ तां प्रति सापत्न्यमस्याः करोमीति विभाव्य कुण्डिनी नगरीमुपगतः, रुक्मिण्याच प्रणतः सन् कृष्णस्य महादेवी भवेत्याशिषमवादीत्, कृष्णगुणांश्च तत्पुरतो व्यावर्णयन्तंप्रतितां सानुरागामकरोत्, तदूपं च चित्रपटे विलिख्य कृष्णस्य तदुपदर्थ्य तां प्रति तमपि साभिलाषमकार्षीत , ततः कृष्णो रुक्मिणं तायाचितवान् ,रुक्म्यपिन दत्तवान, शिशुपालाभिधानं च महाबलं राजसूनुमानीय विवाहमारम्भितवान् , रुक्मिणीसत्कया पितृष्वस्रा च कृष्णस्य रुक्मिण्यपहरणार्थो लेखो दत्तः, ततश्च रामकेशवौ तां नगरीमागतो, रुक्मिणी च पितृष्वस्रा सह चेटिकापरिवृता देवतार्चनव्याजेनोद्यानमागता, कृष्णेन रथमारोपिताततस्तौ द्वारिकामिमुखौता गृहीत्वा प्रचलिता, पूत्कृत चचेटिकाभिः निर्गतौ सदर्गी चतुरङ्गसैन्यसमग्रोरुक्मिणीव्यावर्त्तनाथरुक्मिशिशुपालमहाराजौ, ततो विनिवृत्य हलिना हलमुशलाभ्यां दिव्यास्त्राभ्यां चूर्णित तद्वलं विमुक्तौ कुच्छ्रजीवितौ शिशुपालरुक्मिणाविति। प्रश्न० 4 आश्र० द्वार। (साच अरिष्टनेतेरन्तिके प्रव्रजिता विंशतिवर्षाणि श्रामण्यं परिपाल्य मासिक्या प्रतिलेखनया मृत्वा सिद्धा इत्यद्दशानां चतुर्थवर्गस्य अष्टमेऽध्ययने सूचितम्।) (रुक्मिण्या सर्वा वक्तव्यता पद्मावतीवक्तव्यतावत् , तद्वक्तव्यताच 'पउमावई' शब्दे पञ्चमभागे 16 पृष्ठे गता) रुयन० (रुत) रवणं रुतम्। शब्दकरणे, दश०४ अ०। ज्ञा० रुयग-पुं० (रुचक) वर्णे, औ० / कृष्णमणिविशेषे, आ० क० 1 अ०।। प्रज्ञा०। उत्त०। सूत्र०। औ० जम्बूद्वीपापेक्षया स्वनामख्याते त्रयोदशे द्वीपे, द्वी० / कुण्डलवरावभाससमुद्रपरिक्षेपौ रुचको द्वीपः (जी०) रुचकद्वीपपरिक्षेपी रुचकः समुद्रः / स्वनामख्याते समुद्रे, जी०३ प्रतिक २उ०। प्रज्ञा०।अनु० ज्ञा०। ('रुयगदीव' शब्दे वक्तव्यता सूत्रं वक्ष्यामि) रुचकद्वीपवर्तिनि चक्रवालपर्वते, स्था०६ ठा०। (रुचकवरपर्वते अष्टसु / कूटेषु अष्ट दिक्कुमार्यः स्वस्वस्थाने दर्शिताः) अथस्य द्वीपस्योचत्वादिकमाहदसकोडिसहस्साई, चत्तारिसयाइपंचसीयाई। बावतरं च लक्खा, विक्खंभो रुयगदीवस्स॥ 106 / / रुयगवरस्स उ मज्झे, नगुत्तमो होइ पवओ रुयगो। पागारसरिसरुवो,रुवगं दीवम्मि भयमाणो॥११०॥ रुयगस्स उ उस्सेहो, चउरासिं भवे सहस्साई। एग चेव सहस्सं, धरणियलमहे समोगाढो॥१११॥ दस चेव सहस्सा खलु, बावीसं जोयणाई बोधव्वा। मुलम्मि उ विक्खंभो,साहिओ रुयगसेलस्स।। 112 // सत्तेव सहस्सा खलु, तेवीसं जोयणाई बोधव्या। मज्झम्मिय विक्खंभो,रुयगस्स उपटवयस्स भवे / / 113 / / चत्तारिसहस्साई,चउवीसं जोयणाय बोधव्वा।। सिहरितले विक्खंभो, रुयगस्स उपटवयस्स भवे // 11 // सिहरितलं रुयगस्स उ, होति कूडा चउद्दिसिं तत्थ। पुष्वाणुपुथ्वी तेसिं, इमाई नामाई कित्तीहि // 115 // पुटवेण अट्ठ कूडा, दक्खिणओ अट्ठ अट्ठ यऽवरेणं। उत्तरओ अट्ठ भवे, चउद्दिसिं होति रुयगस्स॥११६॥ कणग १कंचणगें 2 तवणे 3, दिसासोवस्थिए 4 अरिडेय 5 / चंदण 6 अंजणमूले ७,वइरे पुण अहमे भणिए / / 117 // नाणारयणविचित्ता, उज्जोवंता हुयासणसिहु व्व। एए अट्ठ वि कूडा, हवंति पुटवेण रुयगस्स / / 118 / / फलिहे १रयणेर तवणे३,पढमे नलिणे५ समीय 6 नायव्वे / वेसमणे७वेरुलिएक,रुयगस्स हवंति दक्षिणओ / / 116 / / नाणारयणविचित्ता,अणोवमा वन्नरूयसंकासा। एए अट्ठ वि कूडा, रुयगस्स हवंति दक्खिणओ।। 120 // अमोहे 1 सुप्पवढे 2 य, हिमवं 3 मंदिरे 4 तहा। रुवगे 5 गुत्तरे 6 चंदे 7, अट्टमे य सुदंसणे 8 // 121 // नाणारयणविचित्ता, अणोवमा रूवसंकासा। एए अट्ठ वि कूडा, रुयगस्स वि होति पच्छिमओ॥१२२॥ विजये य वेजयंते, जयंत अवराइया अबोधवा। कुंडलरुयगारयणु-बरा य तह सव्वरयणे य॥ 123 / / नाणारयणविचित्ता, उज्जोयंता हुयासणसिहु व्व। एए अहवि कूडा, रुयगस्स वि होंति उत्तरओ।। 124 // पलिओवमहिईया, एएसिं खलु होति कूडेसु / पुवेण आणुपुथ्वी, दिसाकुमारीण ते हुंति // 125 / / नंदुत्तरा य नंदा, आणंदा नंदिसेणाय। विजया य वेजयंती,जयंति अवराइया चेव / / 126 // एया पुरिमच्छेणं,रुयगम्मि उ अहहुंति देवीओ। पुटवाइयाणुपुटवी-दिसा कुमारीण ते हुंति // 127 //