________________ रुप्पकुंभ 570- अभिधानराजेन्द्रः - भाग 6 रुप्पि रुप्पकुंभ-पुं० (रुप्यकुम्भ) वासुपूज्यजिनशिष्ये, ती०३४ कल्प। रुप्पकूड-पुं०(रुप्यकूट) जम्बूद्वीपे मेरोरुत्तरे रुक्मिनामवर्षधरपवर्ते षष्ठे कूटे, स्था०३ उ० / जं०। (स च 'कूड' शब्दे तृतीय-भागे 625 पृष्ठे वर्णितः) रुप्पकूलप्पवायदह-पुं०(रूप्यकूलप्रपातइद) रोहितप्रपातहदसमान वक्तव्यताके रूप्यकूलोद्गम स्थाने, स्था०२ ठा० 3 उ०। रुप्पकूला-स्त्री० (रूप्यकूला) जम्बूद्वीपे पूर्वावरेण लवणसमुद्रगामिन्यां महानद्याम् , स०१४ सम० / सा च महापुण्डरीकहदस्योत्तरतोरणेन विनिर्गत्य ऐरण्यवद्वषं विभजन्ती रोहिनदीतुल्यवक्तव्या अपरसमुद्रं गच्छतीति। स्था०२ ठा०३ उ०। रा रुप्पच्छद-पुं० (रूप्यच्छद) रूप्याच्छादनेछत्रे, जी०३ प्रति०४ अधि०। रुप्पनाम-पुं० (रूप्यनामन्) मङ्गलावतीविजये वज्रसेनसुतस्य वज्रनाभ नाम्नः ऋषभपूर्वभवजीवस्य कनिष्ठभ्रातरि,आ० चू०१अ०। आ० म०। रुप्पपट्ट-पुं०(रूप्यपट्ट) रूप्यो रूप्यमयो पो येषां ते रूप्यपट्टाः। रजत पट्टकेषु, रा०। जी०। आ० म०। ज्ञा०। रुप्पय-न०(रूप्यक) रूपाय आहन्यते स्वर्णादि यत् / अलङ्कारादिनिमणाय आहन्यमाने स्वर्ण, रजते च। स्वार्थे यत्। रजतमात्रे, आव०३ अ०। "रुप्पयं रययं''। पाइ० ना० 116 गाथा। रुप्पागर-पुं० (रूप्याकर) रजतखनौ, स्था०८ ठा०। जी०। रुप्पाभास-पुं० (रुप्याभास) अष्टाविंशतितमे महाग्रहे, चं० प्र०२ पाहु०। "दो रुप्पाभासा।" स्था०२ ठा०३ उ०। कल्प०॥ रुप्पि-पुं० (रुक्मिन्)"इम-क्मोः "|| [2152 / / इति पो वा। क्वचित्-चमोऽपिरुच्मी। रुप्पो। प्रा०। "अनादौ शेषादेश-योर्दित्वम् "|| 8 |2| पर / / इति द्वित्वम् / प्रा० / कृष्णाग्रमहिष्या रुक्मिण्या भ्रातरि भीष्मसुतेकौण्डिल्यनगरराजे, ज्ञा०१श्रु०१६ अ०।मल्लीनाथतीर्थकरेण सह प्रव्रजिते कुणालराजे, ज्ञा० 1 श्रु०८ अ० / स्था। जम्बूद्वीपे मन्दरस्योत्तरे स्वनामख्याते वर्षधरपर्वते, जं०1 कहिणं भंते! जम्बुद्दीवे दीवे रुप्पीणामं वासहरपव्वएपण्णत्ते ? गोयमा ! रम्मगवासस्स उत्तरेणं हेरण्णवयवास्स दक्खिणेणं पूरस्थिमलवणसमुदस्स पचत्थिमेणं पचत्थिमलवणसमुहस्स पुरस्थिमेणं एत्थ णं जम्बुद्दीवे दीवे रुप्पी णामं वासहरपव्वए पण्णत्ते, पाईणपडीणायए उदीणदाहिणवित्थिपणे, एवं जा चेव महाहिमवंतवत्तव्वया सा चेव रुप्पिस्स वि, णवरं दाहिणेणं जीवा उत्तरेणं धणु अवसेसं तं चेव / महापुंडरीए दहे णरकंता णदी दक्खिणेणं णेअव्वा जहा रोहिया पुरथिमेणं गच्छइ, रुप्पकूला उत्तरेणं अव्वा जहा हरिकता पचत्थिमे णं गच्छा, अवसेसं तंचेव त्ति। रूप्पिम्मि णं भंते! वासहरपव्वए कह कूडा पण्णत्ता? गोयमा ! अट्ठ कूडा पण्णत्ता ? तं जहा- " सिद्ध 1 रुप्पी 2 रम्मग 3 णरकंता 4 बुद्धि 5 रुप्पकूला य 6 / हेरण्णवय 7 मणिकंचण 8 अ य रुप्पिम्मि कूडाइं // 1 // " सय्वे वि एए पंचसइआ रायहाणीओ उत्तरेणं से केणऽटेणं भंते ! एवं वुचइ रुप्पी वासहरपव्वए ? रुप्पी वासहरपव्वएगोअमा! रुप्पी णाम वासहरपब्वए रुप्पी रुप्पपट्टे रुप्पोभासे सव्वरुप्पामए रुप्पी अ इत्थ देवे पलिओवमहिईए परिवसइ, से एएणऽहणं गोअमा ! एवं वुचइत्ति। (सू०१११) 'कहिणं भंते !' क्व भदन्त ! जम्बूद्वीपे द्वीपे रुक्मी नाम वर्षधरपर्वतः प्रज्ञप्तः ? गौतम ! रम्यकवर्षस्य उत्तरस्यां वक्ष्यमाणहरण्यवतक्षेत्रस्य दक्षिणस्यां पूर्वलवणसमुद्रस्य पश्चिमायां पश्चिमलवणसमुदस्यपूर्वस्याम् अत्रान्तरे जम्बूद्वीपे द्वीपे रुक्मी नाम्ना पञ्चमो वर्षधरः प्रज्ञप्तः। प्राचीनप्रतीचीनाऽऽयतः उत्तरदक्षिणयोर्विस्तीर्णः, एवमुक्तानुसारेण यैव महाहिमवद्वर्षधरवक्तव्यता सैव रुक्मिणोऽपि परं दक्षिणतो जीवा उत्तरस्यां धनुःपृष्ठम् अवशेषव्यासादिकंतदेव-द्वितीयवर्षधरप्रकरणोक्तमेव, द्वयोः परस्परं समानत्वात् , महापुण्डरीकोऽत्र(दो)द्रहो महापद्मद्रहतुल्यः, अस्माच निर्गता दक्षिणतोरणेन नरकान्ता महानदी नेतव्या, अत्र च का नदी निदर्शनीयेत्याह-'जहा रोहिय' ति यथा रोहिता 'पुरत्थिमेणं गच्छइ' त्ति पूर्वेण गच्छति समुद्रमिति शेषः, यथा रोहिता महाहिमवतो महापद्मदहतो दक्षिणेन प्रव्यूढा सती पूर्वसमुद्रं गच्छति तथैषाऽपि प्रस्तुतवर्षधरादक्षिणेन निर्गता पूर्वेणाब्धिमुपसर्पतीति भावः, रूप्यकूला उत्तरेणउत्तरतोरणेन निर्गता नेतव्या, यथा हरिकान्ता हरिवर्षक्षेत्रवाहिनी महानदी 'पच्छत्थिमेणं गच्छइ' ति पश्चिमाब्धिं गच्छति / अथ नरकान्तायाः समानक्षेत्रवर्त्तित्वेन हरिकान्तायाः रूप्यकूलायास्तु रोहिताया अतिदेशो वक्तुमुचित इत्याह-अवशेष-गिरिगन्तव्यमुखमूलव्याससरित्सम्पदादिकं वक्तव्यम् , तदेवेति-समानक्षेत्रवर्तिसरित्प्रकरणोक्तमेव,तच नरकान्ताया हरिकान्ताप्रकरणोक्तं, रूप्यकूलायास्तु रोहिताप्रकरणोक्तम् / यत्तु नरकान्ताया अतुल्यक्षेत्रवर्त्तिन्या रोहि-तया सह रूप्यकूलायास्तु हरिकान्तया सहातिदेशकथनं तत्र समानदिगनिर्गतत्वं समानदिग्गामित्वंच हेतुः। अथात्र कूटवक्त-व्यतामाह-'रुप्पिम्मि णं' इत्यादि रुक्मिणि पर्वते भगवन् ! कति कूटानि प्रज्ञातानि ? गौतम ! अष्ट कूटानि प्रज्ञप्ताति, तद्यथा-प्रथमं समुद्रदिशि सिद्धायतनकूटं ततो रुक्मिकूट-पञ्चमवर्षधर-पतिकूटं रम्यकूटरम्यकक्षेत्राधिपदेवकूट नरकान्तानदीदेवी-कूट-बुद्धिकूटंमहापुण्डरीकद्रहसुरीकूट रूप्यकूलानदीसुरीकूट हैरण्यवतकूट-हैरण्यवतक्षेत्राधिपदेवकूटमणिकाञ्चनकूटम, एतानि प्राक्परायतश्रेण्या व्यवस्थितानि पञ्चशतिकानि सर्वाण्यपि, राजधान्यः कूटाधिपदेवानामुत्तरस्याम्। सम्प्रत्यस्य नामनिदानं पर्यनुयुक्ते-'से