SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ रुद्दज्झाण 566 - अभिधानराजेन्द्रः - भाग 6 रुप्प न विद्मः कः किं करिष्यती-त्यादिलक्षणेन, तस्मातसर्वेषां यथाशक्त्योप- सर्वेष्वपि चैवमेव प्रवर्तत इति बहुलदोषः। नानाविधेषु त्वक् त्वक्षणनधात एव श्रेयानित्येवं परोपघातेन च, तथा कलुषयन्त्यात्मानमिति यनोत्खननादिषु हिंसाधुपायेष्वसकृदप्येवं प्रवर्त्तत इति नानाविधदोषः, कलुषा:-कषायास्तैराकुलं व्याप्तं यत्तत्तथोच्यते, चित्तम्-अन्तःकरणं, महदापगतोऽपि स्वतः महदापगतेऽपि च परे आमरणादसञ्जातानुतापः प्रकरणाद्रौद्रध्यानमिति गम्यते, इहच शब्दादिविषयसाधनं धन-विशेषणं कालसौकरिकवद्, अपि त्वसमाप्तानुतापानुशयपर इत्यामरणदोष इति किल श्रावकस्य चैत्यधनसंरक्षणेन रौद्रध्यानमिति ज्ञापनार्थमिति तेष्वेव हिंसादिषु, आदिशब्दान्मृषावादादिपरिग्रहः, ततश्च तेष्वेव गाथाऽर्थः / / 22 // हिंसानुबन्ध्यादिषु चतुर्भेदेषु, किं ?बाह्यकरणोपयुक्तस्य सतउत्सन्नादि__ साम्प्रतं विशेषणाभिधानगर्भमुपसंहरन्नाह दोषलिङ्गानीति, बाह्यकरणशब्देनेह वाकायौ गृह्येते, ततश्च ताभ्यामपि इय करणकारणाणुम-इविसयमणुचिंतणं चउन्भेयं / तीव्रमुपयुक्तस्येति गाथाऽर्थः / / 26 // अविरयदेसासंजय-जणमणसंसेवियमहण्णं // 23 // किंच'इय' एवं करणं स्वयमेव कारणमन्यैः कृतानुमोदनमनुमतिः। करणं च परवसणं अहिनंदइ, निरवेक्खो निद्दओ निरणुतावो। कारणं चानुमतिश्च करणकारणानुमतयः। एता एव विषयः-गोचरो यस्य हरिसिजइ कयपावो, रोदज्झाणोवगयचित्तो / / 27 // तत्करणकारणानुमतिविषयं, किमिदमित्यत आह-अनुचिन्तनंपर्या- इहाऽऽत्मव्यतिरिक्तो योऽन्यः स परस्तस्य व्यसनम्-आपत् परव्यसनं लोचनमित्यर्थः, चतुर्भेदम् इति हिंसानुबन्ध्यादिचतुष्प्रकारं, रौद्रध्यान- तद् अभिनन्दति-अतिक्लिष्टचित्तत्वाद्रहु मन्यत इत्यर्थः, शोभनमिदं मिति गम्यते, अधुनेदमेव स्वामिद्वारेण निरूपयतिअविरताः-सम्यग- यदेतदित्थं संवृत्तमिति, तथा-निरपेक्ष-इहान्य-भविकापायभयरहितः, दृष्टयः, इतरे च देशा-संयताः-श्रावकाः, अनेन सर्वसंयतव्यवच्छेदमाह- तथा निर्गतदयो निर्दयः-परानुकम्पाशून्य इत्यर्थः, तथा निर्गतानुतापो अविरतदेशासंयता एवं जनाः जनाः तेषां मनांसिचित्तानि तैः संसेवितं, निरनुतापः-पश्चात्तापरहित इति भावः, तथा किं च-हृष्यते-तुष्यति सञ्चिन्तितमित्यर्थः, मनोग्रहणमित्यत्र ध्यानचिन्तायां प्रधानाङ्गख्या- कृतपापः-निवर्तितपापः सिंहमारकवत्,क? इत्यतआह-रौद्रध्यानोपपनार्थम् , 'अधन्यम्' इत्यश्रेयस्करं पापं निन्द्यमिति गाथाऽर्थ // 23 // गतचित्त इति, अमूनि च लिङ्गानि वर्तन्त इतिगाथाऽर्थः / / 27 / / आव० अधुनेदं यथा भूतस्य भवति यद्वर्द्धनं चेदमिति तदे 4 अरोदयति परानिति रुद्रः-दुःखहेतुः तेन कृतंतस्य वा कर्मरौद्रम् / तदभिधातुकाम आह दुःखहेतौ, न०। ध०२ अधि०। एयं चउव्विहं रा-गदोसमोहाउलस्स जीवस्स। रुद्ददेव-पुं० (रुद्रदेव) अङ्गारमर्दकाचार्येति प्रसिद्ध अभव्याचार्ये, पश्चा० रोद्दज्झाणं संसा-रवद्धणं नरयगइमूलं / / 24 / / 6 विव०। काङ्कतीग्रामवास्तव्ये स्वनामख्याते राजनि, ती०४६ कल्प। एतद्-अनन्तरोक्तं चतुर्विधम्-चतुष्प्रकारं रागद्वेषमोहाङ्कितस्य आकु- रुद्दय-पुं० (रुद्रक) आर्जवशब्दे उदाहृते ज्योतिर्यशसो मारके कौशिलस्य वेति पाठान्तरं कस्य ?जीवस्य-आत्मनः किं ?रौद्रध्यानमिति, ___ कार्यशिष्ये, आ० क० 4 अ०। आ० चू०। इदमत्र चतुष्टयस्याऽपि क्रिया, किं विशिष्टमिदमित्यत आह-संसारव- / रुहसेण-पुं० (रुद्रसेण) धरणिनागकुमारेन्द्रस्य पदात्यनीकाधिपतौ, र्द्धनम्-ओघतः, नरकगतिमूलं विशेषत इति गाथार्थः // 24 // स्था०७ ठा०। साम्प्रतं रौद्रध्यायिनो लेश्याः प्रतिपाद्यन्ते रुद्दसोमा-स्वी० (रुद्रसोमा) दशपुरनगरे शोमदेवनामब्राहाणस्याग्रमकावोयनीलकाला, लेसाओ तिव्वसंकिलिट्ठाओ। हिष्याम् आर्यवज्रमातरि, विशे० / दर्श० / आ० क० / सङ्घा० / आ० रोद्दज्झाणोवगय-स्स कम्मपरिणामजणियाओ॥२५॥ / चू० / आ० म०। पूर्वव व्याख्येया, एतावांस्तु विशेषः-तीव्रसंक्लिष्टा-अति संकिष्टा | रुद्वा-स्त्री० (रुद्रा) तुरिमिण्यां नगर्यां दत्तस्य मातरि कालिकाचार्यसूरेभएता इति। गिन्याम् , दर्श०३ तत्त्व। आह कथं पुनः रौद्रध्यायी ज्ञायत इति? उच्यते-लिङ्गेभ्यः, तान्ये- रुद्ध-न० (रुद्ध) स्थगिते, बृ०३ उ० वोपदर्शयति रुंध(म्भ)(झ)-धा० (रु) आवरणे, "रुधो न्ध-म्भौ-च' // 8 // लिंगाई तस्स उस्सण्ण-बहुलनाणाविहा मरणदोसा। 4 // 21 // इति रुधोऽन्त्यस्यन्धम्भ इत्यतौ आदेशौ, सूत्रे चकाराद् तेसिं चिय हिंसाइसु, बाहिरकरणोवउत्तस्स / / 26 // ज्झश्च ।रुन्धइ। रुम्भइ। रुज्झइ। प्रा०४ पाद। लिङ्गानि-चिह्नानि तस्य-रौद्रध्यायिनः, 'उत्सन्नबहुलनानाविधा | रुधिर-न० (रुधिर) रक्ते, स०। मरणदोषा' इत्यत्रदोषशब्दः प्रत्येकमभिसम्बध्यते, उत्सन्नदोषः बहुल- रुधिरपाल-पुं० (रुधिरपाल) उज्जयिन्यां तोसलिनगरवास्तव्ये वणिजि, दोषः नानाविधदोषः आमरणदोषश्चेति, तत्र हिंसानुबन्ध्यादीनामन्यतर- | बृ०३ उ०1 स्मिन् प्रवर्त्तमान उत्सन्नम्-अनुपरतं बाहुल्येन प्रवर्तते इत्युत्सन्नदोषः, | सप्प-न० (रुप्य) रजते, ध०२ अधि० आ० चू०। VI
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy