SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ रुद्द ५६८-अभिधानराजेन्द्रः - भाग 6 रुहज्झाण त्ति तो मुयामि, तो पडिवण्णो, ताहे आययणाणि कारावियाणि, एसा | पिसुणासम्भॉसब्भूय-भूयघायाइवयणपणिहाणं। महेसरस्स उप्पत्ती।"आव०४ उ०॥ मायाविणोऽइसंघण-परस्स पच्छन्नपावस्स।।२०।। रु(रो)हज्झाण-न० (रौद्रध्यान) रोदयत्यपरानिति रुद्रः। प्राण्युपघाता- पिशुनासभ्यासद्भूतभूतघातादिवचनप्रणिधानम्- इत्यत्रा-निष्टस्य दिपरिणत आत्मैव तस्येदं कम्मं रौद्रम् / उत्त० पाई० 30 अ०! सूचकं पिशुनं पिशुनमनिष्टसूचकम्। पिशुनं सूचकं विदुः' इति वचनात्, हिंसाद्यतिक्रौर्यानुगतं रौद्रम् / स्था० 4 ठा० 1 उ० / आव०। रौद्रभावं सभायांसाधुसभ्यं, न सभ्यमसभ्यम्-जकारमकारादि,नसद्भूतमसद्भूतगतो रौद्रः। उक्तं च-हिंसानुरञ्जितं रौद्रम्। आ० चू० 4 अ०। तच्च ध्यानं मनृतमित्यर्थः, तच्च व्यवहारनयदर्शने-नोपाधिभेदतस्विधा, तद्यथाचेति। हिंसानृतचौर्यधनसंरक्षणाभिधानलक्षणेध्यानभेदे, स०४ सम०। अभूतोद्भवनम् , भूतनिह्नवो, ऽर्थान्तराभिधानं चेति, तत्राभूतोद्भावनं "संछेदनैर्दहन-भञ्जनमारणैश्च, बन्धप्रहारदमनैर्विनिकृन्तनैश्च / यो यथा-सर्वगतोऽयमात्मेत्यादि, भूतनिह्नवस्तुनास्त्येवात्मेत्यादि, याति रागमुपयाति च नानुकम्पाध्यानं तुरौद्रमिति तत् प्रवदन्ति तज्ज्ञाः गामश्वमित्यादि ब्रुवतोऽर्थान्तराभिधानमिति, भूतानांसत्त्वानामुपघातो // 1 // " दश०१ अ० आव०।पा। यस्मिन् तद्भूतोपघातं छिन्धि भिन्धि व्यापादय इत्यादि, आदिशब्दः रौद्रध्यानभेदानाह प्रतिभेदं स्वगतानेकभेदप्रदर्शनार्थः, यथा-पिशुनमनेकधाऽनिष्टसूचकरोहे झाणे चउटिवहे पण्णत्ते / तं जहा-हिंसाणुबंधि 1, मित्यादि, तत्र पिशुनादिवचनेष्वप्रवर्त्तमानस्यापि प्रवृत्ति प्रति प्रणिधानंमोसाणुबंधि२, तेणाणुबंधि ३,संरक्खणाणुबंधि॥ 5 // दृढाध्यवसानलक्षणं रौद्रध्यानमिति प्रकरणागम्यते। किं विशिष्टस्य सत हिंसा-सत्त्वानां वधबेधबन्धनादिभिः प्रकारैः पीडामनुबध्नातिसतत- इत्यत आह-माया-निकृतिः साऽस्यास्तीति मायावी तस्य मायाविनो प्रवृत्तं करोतीत्येवं शीलं यत्प्रणिधानं, हिंसानुबन्धो वा यत्रास्ति तद्धिं- वणिजादेः, तथा अतिसन्धानपरस्यपरवञ्चनाप्रवृत्तस्य, अनेनाशेषेष्वपि सानुबन्धि रौद्रध्यानमिति प्रक्रम इति। स्था० 4 ठा० 1 उ०। आव०। प्रवृत्तिमस्याऽऽह, तथा-'प्रच्छन्नपापस्य कूटप्रयोगकारिणस्तस्यैव, (रौद्रध्यानलक्षणानि'लक्खण'शब्दे वक्ष्यन्ते) साम्प्रतंरौद्रध्यानावसरः, अथवा-धिग्जातिककुतीर्थिकादेरसद्भूतगुणं गुणवन्तमात्मानं ख्यापतदपि चतुर्विधमेव, तद्यथा-हिंसानुबन्धि, मृषानुबन्धि, स्तेयानुबन्धि, यतः,तथाहि-गुणरहितमप्यात्मानं योगुणवन्तंख्यापयति नतस्मादपरः विषयसंरक्षणानुबन्धि च / उक्तं चोमास्वातिवाचकेन-"हिंसाऽनृत- प्रच्छन्नपापोऽस्तीति गाथाऽर्थः / / 20 / / उक्तो द्वितीय भेदः। स्तेयविषयसंरक्षणेभ्यो रौद्रम्" इत्यादि, (तत्त्वार्थे, अ०६ सू०३६) ___ साम्प्रतं तृतीयमुपदर्शयतितत्राऽऽद्यभेदप्रतिपादनायाऽऽह तह तिव्वकोहलोहा-उलस्स भूओवघायणमणज्ज / सत्तवहवेहबंधण-डहणं कणमारणाइपणिहाणं / परदव्वहरणचित्तं, परलोयावायनिरवेक्खं // 21 // अइकोहग्गहधत्थं, निग्धिणमणसोऽहमविवागं // 16 // तथाशब्दो दृढाध्यवसायप्रकारसादृश्योपदर्शनार्थः, तीव्रौ- उत्कटौती सत्त्वा-एकेन्द्रियादयः तेषां वधवेधबन्धनदहनाङ्कनमारणादिप्रणि- क्रोधलोभौ च ताभ्यामाकुल:-अभिभूतस्तस्य, जन्तोरिति गम्यते किं धानम् , तत्र वधः-ताडनं करकशालतादिभिः,वेधस्तुनासिकादिवेधनं / ?भूतोपहननमनार्यम्-इति हन्यतेऽनेनेति हननम् उप-सामीप्येन हननम् कीलकादिभिः, बन्धनम्-संयमनं रज्जुनिगडादिभिः, दहनम्-प्रतीत- उपहननं भूतानामुपहननं भूतोपह-ननम् ,आराद्यातं सर्वहेयधर्मेभ्य मुल्मुकादिभिः, अङ्कनम्-लाञ्छनं श्वशृगालचरणादिभिः,मारणम्- इत्यार्यं न आर्यमनार्य, किं तदेवं-विधमित्यत आह-परद्रव्यहरणचित्तं, प्राणवियोजनमसिशक्तिकुन्तादिभिः, आदिशब्दाद्-आगाढपरितापन- रौद्रध्यानमिति गम्यते, परेषां द्रव्यं परद्रव्यं सचित्तादितद्विषयं हरणचित्तं पाटनादिपरिग्रहः, एतेषु प्रणिधानम्-अकुर्वतोऽपि करणं प्रति दृढाध्य- परद्रव्यहरण-चित्तम् , तदेव विशेष्यते-किम्भूतं तदित्यत आहवसानमित्यर्थः, प्रकरणाद् रौद्रध्यानमिति गम्यते, किं विशिष्ट प्रणि- परलोकापाय-निरपेक्षम्,- इति, तत्र परलोकापायाः-नरकगमनादयधानम् ?-अतिक्रो-धग्रहग्रस्तम्-अतीवोत्कटो यः क्रोधः-रोषः स स्तन्निर-पेक्षमिति गाथार्थः // 21 // उक्तस्तृतीयो भेदः। एवापायहेतुत्वा-द्ग्रह इव ग्रहस्तेन ग्रस्तम्अभिभूतम् , क्रोधग्रहणाच साम्प्रतं चतुर्थ भेदमुपदर्शयन्नाहमानादयो गृह्यन्ते; किं विशिष्टस्य सत इदमित्यत आह-निघृणम्नसः- सहाइविसयसाहण-धणसारक्खणपरायणमणिटुं। निघृणम्- निर्गतदयं मनः-चित्तम्- अन्तःकरणं यस्य स निघृण-मना- सध्वामिसंकणपरो-वधायकलुसाउलं चित्तं // 22 // स्तस्य। तदेव विशेष्यते-अधमविपाकम् इति-अधमः-जघन्यो नरका- शब्दादयश्च ते विषयाश्च शब्दादिविषयास्तेषां साधनंकारणं शब्दादिदिप्राप्तिलक्षणो विपाक:-परिणामो यस्य तत्तथा-विधमिति गाथार्थः / / विषयसाधनम्। तच तद्धनं चशब्दादिविषयसाधनधनंतत्संरक्षणेतत्परि१६ / उक्तः प्रथमो भेदः। पालने परायणम् - उद्युक्तमिति विग्रहः, तथा अनिष्टंसतामनभिलषसाम्प्रतं द्वितीयमभिधित्सुराह णीयमित्यर्थः, इदमेव विशेष्यते-सर्वेषामभिशङ्कनेनाऽकुलमिति सम्बध्यते,
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy