________________ रुग्ग 567 - अभिधानराजेन्द्रः - भाग 6 रुह रुग्ग-त्रि० (रुग्र) जीर्णतां गते, ज्ञा० 1 श्रु०७ अ०। रोगिणि, पाइ० ना० 243 गाथा। रुट्ट-त्रि० (रुष्ट) क्रोधविमोहिते, नि०१ श्रु०१ वर्ग 1 अ० / विपा० / उदितक्रोधे, भ०७ श०६ उ० / ज्ञा० / प्रश्न०। रुट्ठवंदण-न० (रुष्टचन्दन) क्रोधाध्मातो वन्दते, क्रोधाध्मातं वा।। वन्दनदोषविशेषे, आव०३ अ०। "रोसेण धमधमंतो जं वंदइ रुट्टमेअं तं''रोषेण केनाऽपि स्वविकल्पजनितेन 'धमधमंतो' त्ति जाज्वल्यमानो यद्वन्दते तत् रुष्टवन्दनकमिति। आव०३अ० प्रव०1आ० चू०।। रुण्ट-धा० (रु) शब्दे, "रुतेः रुञ्ज-रुण्टौ"1111४७॥ इति रौतेरेतावादेशौ वा / रुञ्जइ। रुण्टइ। रौति। प्रा०। रुण्ण-न० (रुदित) "रुदिते दिना पणः"||८1१।२०६ // इति रुदिते दिनासह तस्य द्विरुक्तो णो भवति। प्रा०ारुण्णं / अश्रु विमोचने, प्रश्न०५ संव० द्वार। भगवत्यपवर्ग गते, भरत-दुःखमसाधारणभवबुध्य तदपसरणाय शक्रेण कृतस्ततोलोकेऽपिततः कालादारभ्य रुदितशब्दः प्रवृत्तः / तथा चाह-लोकोऽपि तथा भरतवद शक्रवद वा रुदितशब्द प्राकृतः कर्तुमारब्धवान्। आ० म०१ अ०। रुत्तजोणि-न० (रुदितयोनि) रुदितं योनिर्जातिः समानरूपतया यस्य तत् रुदितयोनिकम् / रुदितसमाने गीते, "सत्त सरा णाभीओ, भवंति गीतं च रुत्तजोणी यं''स्था०८ ठा०३ उ०॥ रुद्द-पुं० (रुद्र)"द्रे रो न वा"|| 8 / 2 / 80 // इति द्रशब्दे रेफस्य वा लुक् / रुद्दो। रुद्रो। हरे, प्रा०। अनु० / भ० / आव०। श्लेषानक्षत्रस्याऽधिपतौ, जं०७ वक्ष०। (तन्नामनिरुक्तिः जैन-शास्वप्रसिद्धा) नारकाणां दुःखोत्पादके असुरकुमारविशेषे, प्रश्न० 5 संव० द्वार / स० / भ० / प्रव० / आव०। अपिचअसिसत्तिर्कोततोमर-सूलतिसूलेसु सूइवियगासु। पोयंति रुद्दकम्मा उ, णरगपाला तहिं रोहा / / 75 // तथा अन्वर्थाभिधाना रौद्राख्या नरकपाला रौद्रकर्माणो नानाविधेष्वसिशक्त्यादिषु प्रहरणेषु नारकानशुभकर्मोदयवर्तिनः प्रोतयन्तीति / सूत्र०६ अ०१ उ०। तृतीयबलदेववासुदेवपितरि, आव०१ अ०।ति० / स्था०1 पार्श्वनाथतीर्थाधिष्ठायके देवे, ती०५ कल्प। अहोरात्रस्य प्रथमे मुहूर्ते, ज्यो०२पाहु०।सू०प्र०ा जं०।सका कल्प। आचा०ाचं०प्र०। पर्युषणायां कलह-क्षामणावसरे उदाहृते खेटवास्तव्ये बलीबईमारके द्विजे, कल्प 1 अधि०५ क्षण। रौद्रे, प्राणिनां भयोत्पादके, त्रि०। सूत्र०१ श्रु० 5 अ०२ उ० / रोदयत्यपरानिति रुद्रः। प्राणिवधादिपरिणत आत्मैव तस्यैकं कर्म रौद्रम् / ध्यानविशेषे, न० / प्रव०६द्वार। चण्डे, तीव्र च। सूत्र०२ श्रु०३ अ०। महादेवे, तत्कथा चैवम्- ''वेसालिजणो सव्वो महेसरेण नीलवंतम्मि साहरिओ। को महेसरो ति? तस्सेव चेडगस्स धूया सुजेट्ठा वेरगा पव्वइया, सा उवस्सयस्तो आयावेइ, इओ य पेढालगो नाम परिव्वायओ विज्जासिद्धो विजाउदाउकामो पुरिसं मग्गइ, जइ वंभचारिणीए पुत्तो होज्जा तो समत्थो होजा, तं आयाती दतॄणं धूमिगावामोहं काऊण विजाविवज्जासो तत्थ से रितुकाले जाए गन्भे अतिसय-णाणीहिं कहियं-न एयाए कामविकारो जाओ, सङ्ख्यकुले वडा-विओ, समोसरणं गओ साहुणीहिं सह, तत्थय कालसंदीवो वंदित्ता सामि पुच्छइ-कओ मे भयं ? सामिणा भणियं-एयाओ सच्च-तीओ ताहे तस्स मूलं गओ, अवण्णाए भणइअरे तुम ममं मारेहिसि त्ति पाएसु बला पाडिओ, संवडिओ, परिव्वायगेण तेण संजतीणं हिओ, विजाओ सिक्खाविओ, महारोहिणिं च साहेइ, इमं समत्तं भवं, पंचसु मारिओ, छोछम्मासावसेसाउएणनेच्छिया, अहसाहेत्तुमारद्धो अणाहमडए चितिय काऊण उज्जालेत्ता अल्लचमं वियडित्ता वामेण अंगुट्ठएण ताव चंकमइ जाव कट्ठाणि जलंति, एत्थंतरे कालसंदीवो आगओ कट्ठाणि छुडभइ, ससत्तरते गए देवया सयं उवट्ठिया-मा विग्धं करेहि, अहं एयस्स सिज्झिउकामा, सिद्धा भणइ-एणं अंगं परिचय जेण पविसामि सरीरं, तेण निलाडेण पडि-च्छिया, तेण अइयया, तत्थ बिलं जायं, देवयाए से तुट्ठाए तइयं अच्छिं कयं, तेण पेढालो मारिओ, कीस णेणं मम माया रायधूय त्ति विद्धसिया; तेण से रुद्दो नामंजायं, पच्छा कालसंदीवं आभोएइ, दिट्ठो, पलाओ, मग्गओ लग्गइ, एवं हेहा उवरिं च नासइ, कालसंदीवेण तिन्नि पुराणि विउविता, सामिपायमूले अच्छइ, ताणि देवयाणि पहओ, ताहे ताणि भणंति-अम्हे विज्जाओ, सो भट्टारगपायमूलं गओत्ति तत्थगओ, एक्कमेकं खामिओ। अण्णे भणंति-लवणे महापायाले मारिओ, पच्छा सो विज्जा चक्कवट्टी तिसंझं सव्वतित्थगरे वंदित्ता णटुं च दाइत्ता पच्छा अभिरमइ, तेण इंदेण नामं कयं महेसरो त्ति, सो वि किर घेज्जाइयाण पओस-मावण्णो धिज्जाइयकन्नगाण सयं सयं विणासेइ, अन्नेसुअंतेउरेसु, अभिरमई तस्स य भणंति दो सीसा-नंदीसरोनंदीय, एवं पुप्फएण विमाणेण अभिरमइ, एवं कालो वच्चइ / अन्नया उज्जेणीए पज्जो-यस्स अंतेउरे सिवं मोत्तूणं सेसाओ विद्धंसेइ, पज्जोओ चिंतेइको उवाओ होज्जा जेण एसो विणासेज्जा ? तत्थेगा उमा नाम गणिया रूवस्सिणी, सा किर धूवग्गहणं गेण्हइ जाहे ते णतेण एइ, एवं क्चइ काले उइण्णो, ताए दोण्णि पुप्फाणि वियसियं मउलियं च मउलियं पणामियं महेसरेण वियसियस्स हत्थो पसारिओ, सा मउलं पणामेइ एयस्स तुज्झे अरहसि त्ति, कह? ताहेभणइ-एरिसिओ कण्णाओममंतावपेच्छह, तीए सह संवसइ हियहियओ कओ, एवं वच्चइ कालो। सा पुच्छइ-काए वेलाए देवयाओ ओस-रंति? तेण सिट्ठ-जाहे मेहुणं सेवामि, तीएरण्णो सिट्ठमा ममं मारेहि त्ति, पुरिसेहिं अंगस्स उवरि जोगा दरिसिया, एवं रक्खामो, ते य पजोएण भणिया-सह एयाए मारेह माय दुरारद्धं करेहिह, ताहेमणुस्सा पच्छण्णं गया, तेहिं संसट्ठो मारिओ सह तीए, ताहे नंदीसरोताहिं विजाहिं अहिडिओ आगासे सिलं विउव्वित्ता भणइ-हा दास ! मओऽसि ति, ताहे सनगरो राया उल्लपडसाडगो खमाहि एगावराह ति, सो भणइ-एयस्स जह एणमेतदवत्थं अचेह तो मुयामि, एवंचणयरेणयरे एवं अवाउडियंठावेह