SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ रुक्ख 566 - अभिधानराजेन्द्रः - भाग 6 रुक्खासण च्यम् / रुक्खाई। रुक्खा / वृश्च्यत इति वृक्षाः। चूताऽऽशोका-दिकेषु तमारुह्य कश्चिद्गन्धादिगुणसमन्वितानां कुसुमानां सञ्चयं कृत्वा तदधोतरुषु,कल्पादिगुमेषु च। प्रा०। उत्त०। (भेदाः एगट्ठिय' शब्दे तृतीयभागे भावर्तिनापुरुषाणां तदारोहणासमर्थानामनुकम्पया कुसुमानि विसृजति, ११पृष्ठेगताः) तेऽपि च भूपातरजोगुण्डन-भयात् विमलविस्तीर्णपटैः प्रतीच्छन्ति, से किं तं सक्खापण्णत्ता? गोयमा!तिविहारुक्खापण्णत्ता।। 'पुनर्यथोपयोगमुपभुजानाः पुरेभ्यश्चोपकुर्वाणाः सुखमाप्नुवन्ति / एवं तं जहा-संखेजजीविया, असंखेनजीविया, अणंत-जीविया। भाववृक्षेऽपि सर्वमिमायोज्यम् / (86 मा० टी०)। आ० म०१ अ०। भ० से किं तं अणंतजीविया ? अणंतजीविया अणेगविहा विशे०। (श्रमणार्थ निष्पादित आम्रवृक्ष साधूनांन कल्पते इति 'आधापण्णत्ता,तं जहा-आलुए मूलए सिंगबेरे। भ०८ श०३ उ०। कम्म' शब्दे द्वितीयभागे 242 पृष्ठे उक्तम्) बहुबीजकवृक्षप्रतिपादनार्थमाह *रूक्ष-पुं०। पुद्गलद्रव्याणां मिथोऽसंयुज्यमानानामबन्धनिबन्धने भस्मासे किं तं बहुबीयगा ? बहुबीयगा अणेगविहा पण्णत्ता तं जहा द्याधारे स्पर्शनभेदे, कर्म०१ कर्म०॥ अस्थिय तेंदु कविटे, अंवाङग माउलिंग विल्ले य। .. रुक्खकालिय-न० (वृक्षकालिक) अनन्तोत्सर्पिण्यवसर्पिणीमाने, आ० आमलग फणिस दालिम, आसोठे उंबर वडे य // 15 // म०१ अ०। णग्गोह णंदिरक्खे, पिप्परी सयरी पिलुक्खरक्खे य। रुक्खगिह-न० (वृक्षगृह) वृक्ष एव गृहाकारः वृक्षगृहं, वृक्षे वा गृहं वृक्षगृहम् / काउंबरि कुत्युंभरि, बोद्धव्वा देवदाली य // 16 // वृक्षप्रधाने, तदुपरि वा गृहे, नि० चू०१२ उ01 आचा०। तिलए लउए छत्ताह-सिरीस सतवन्न दहिबन्ने। रुक्खगुंद-न० (वृक्षगुन्द) वृक्षनिर्यासे, ल० प्र०। लोद्धधवचंदणऽशुण-णीमे कुडए कयंबे य१७॥ रुक्खगेहालय-पुं० (वृक्षगेहालय) वृक्षरूपाणि गेहानि आलया आश्रया . जे यावन्ने तहप्पगारा, एतेसि णं मूला वि असंखेनजीविया येषाम्। वृक्षरूपगेहनिवासिषु, जं० 2 वक्ष०1 कंदा विखंदा विसाला वि, पत्ता पत्तेयजीविया, पुप्फा अणेग रुक्खपइट्ठिय-न० (वृक्षप्रतिष्ठित) स्फुटितबीजप्रतिष्ठित आहारशय नादौ, दश० 4 अ०। जीविया, फला बहुबीयगा। सेत्तं बहुबीयगा, सेत्तं रुक्खा। रुक्खफासणाम-न० (रूक्षस्पर्शनामन्) यदुदयाजन्तुशरीरं भूत्यादिवच अथ के ते बहुबीजगाः?, सूरिराह-बहुबीजका अनेकविधाः प्रज्ञप्ताः, रूक्षं भवति तद्रूक्षस्पर्शनाम। स्पर्शनामभेदे, कर्म०१ कर्म०! तद्यथा-'अस्थिये त्यादिगाथात्रयम्, एतेच अस्थिकतिन्दुककपित्था रुक्खमूल-न० (वृक्षमूल) वृश्च्यत इति वृक्षः, तस्य मूलम्। सहकारादिम्बाडकमातुलिङ्गविल्वाऽऽमलकपनसदाडिमाश्वत्थोदुम्बरवटन्य वृक्षस्याधोभागे, उत्त०२ अ० 1 वृ०। औ०। ग्रोधनन्दिवृक्षपिप्पलीशतरीप्लक्षकादुम्बरिकु स्तुम्भदेवदालितिल रुक्खमूलगिह-न० (वृक्षमूलगृह) वृश्च्यत इति वृक्षः तस्य मूले गृहम्। कलवकच्छत्रोपगशिरीषसप्तपर्णदधिपर्णलोद्भधवचन्दनार्जुननीपकुट सहकारादिवृक्षस्याधोभागे गृहे, उत्त० 2 अ० / बृ०। औ० / वृक्षस्य जकदम्बकानां मध्ये केचिदतिप्रसिद्धाः केचिद्देशविशेषतो वेदितव्याः, करीरादेर्निर्गलस्य मूलमधोभागस्तदेव गृहं वृक्षमूलगृहम् / वृक्षाधोगृहे, नवरमिहामलकादयो न लोकप्रसिद्धाः प्रतिपत्तव्याः, तेषामेकास्थिक स्था०३ ठा०४ उ०। त्वात् , किस-देशविशेषप्रसिद्धाः बहुबीजका एव केचन, 'जे यावन्ने रुक्खमूलिअ-पुं० (वृक्षमूलिक) वृक्षमूल एव सदा वासिनि वानप्रस्थे, तहप्पगार ति येऽपि चान्ये तथाप्रकाराः-एवंप्रकारास्तेऽपि च औलानि० चू०। वैताठ्यपर्वतवासिनि विद्याधरमनुष्ये, आ० चू०१०। बहुबीजका मतव्याः। एतेषामपि मूलकन्दस्कन्धत्वक्शाखाप्रवालाः रुक्खविगुष्वणा-स्त्री० (वृक्षविकुळणा) वृक्षविक्रियापादने, स्था०। प्रत्येकमसंख्येयप्रत्येकशरीरजीवकाः, पत्राणि प्रत्येकजीवकानि, पुष्पा वृक्षविभूषामाहण्यनेकजीवकानि, फलानि बहुबीजकानि, उपसंहारमाह-सेत्तमित्यादि चउव्यिहारुक्खविगुटवणापण्णत्ता। तंजहा-पवालत्ताए पत्तत्ताए निगमनद्वयं सुगमम् / प्रज्ञा० 1 पद / स्था० / जी० ! आचा० 1 स०। पुप्फत्ताए फलत्ताए। (सू०३४४४) सूत्र०। ज्ञा०। दश०।व्य०। ('संखेज्जजीविय' शब्दे संख्यातजीविकान 'चउव्विहे' त्यादि, अथवा-पूर्वमुञ्छजीविकासम्पन्नः साधुपुरुष उक्तः, वक्ष्यामि) (असंख्यातजीविकाः 'असंखेजजीविअ' शब्दे प्रथमभागे तस्य च वैक्रियलब्धिमतस्तथाविधप्रयोजने वृक्ष विकुळतो यद्विधा 820 पृष्ठे गताः) तद्रिक्रिया स्यात्तामाह- 'चउविहा' इत्यादि, पातनयैवोक्तार्थ, नवरं अथवृक्षनिक्षेपमाह 'प्रवालतयेति' नवाङ्कुरत-येत्यर्थः। स्था० 4 ठा० 4 उ०। वृक्षोद्विधा-द्रव्यतो, भावतश्च।द्रव्यतः प्रधानो वृक्षः कल्प-वृक्षः,यथा- [ रुक्खासण-न० (वृक्षासन) स्नेहरहितभोजने,बृ०१ उ०३ प्रक०।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy