SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ रूव 575 - अमिधानराजेन्द्रः - भाग 6 रूववं नि० चू०१ उ०। भूषणविकले वा जीवत्स्त्रीशरीरे, दश० 4 अ०। ये कुशला इति गम्यते, तथा न कस्याऽपि लञ्चमुत्कोचं गृह्णन्ति / स्वगतस्त्रीचित्रादिगते, प्रज्ञा०२३ पद। "अशक्यं रूपमद्रष्टुं, चक्षुर्गोचर- नाप्यात्मीयोऽयमिति कृत्वा पक्षं गृह्णन्ति ते एतादृशोऽलञ्चा अपक्षग्राहिणो मागतम्। रागद्वेषौ च यौ तत्र, तौ बुधः परिवर्जयेत्॥१॥" ध०३ अधि०। रूपयक्षा रूपेण मूर्त्या यक्षा इव रूपयक्षाः, मूर्तिमन्तो धमकनिष्ठा देवा रूपनिक्षेपः-चक्षुरिन्द्रियमाश्रित्य रागद्वेषोत्पत्तिर्निषिध्यते, तत्र रूपस्य इत्यर्थः / व्य० 1 उ० / प्रति०1 आ० म०॥ चतुर्धा निक्षेपः, नामस्थापने अनादृत्य द्रव्यभावनिक्षेपार्थं नियुक्तिकृद् रूवजढ-त्रि० (रूपत्यक्त) रूपं त्यक्तं येन सरूपत्यक्तः। सुखादिदर्शनात् गाथाऽर्द्धमाह तान्तस्य परनिपातः। त्यक्तवेषे, व्य०१० उ०। दव्वं संठाणाई, भावो वनकसिणं सभावो य। रूवतेणय-पुं० (रूपस्तेनक) रूपवन्तम् उपलभ्य सत्वंयोमया विवक्षितो (दव्वं सद्दपरिणयं, भावो उ गुणा य कित्ती य)।। 324 // रूपवान् इत्यादि भावनया परसम्बन्धिरूपमात्मनि सम्पादयति, प्रश्न० तत्र द्रव्यम् नोआगमतो व्यतिरिक्तं पञ्च संस्थानानि परिमण्डलादीनि, / 3 संव० द्वार। भावरूपं द्विधा-वर्णतः, स्वभावतश्च / तत्र वर्णतः- कृत्स्नाः -पञ्चापि | रूवदेस-पुं० (रूपदेश) आदित्यमण्डलादिसमाक्रान्तप्रदेशे, विशे० / वर्णाः, स्वभावरूपं त्वन्तर्गतक्रोधादिवशा भ्रूङ्गललाटनयनारोपणनिष्ठु- | ('इंद्रिय' शब्दे द्वितीयभागे 561 पृष्ठे विस्तर उक्तः) रवागादिकम् , एतद्विपरीतं प्रसन्नस्येति, उक्तश्च-"रुद्रुस्सखरा दिट्ठी, रूवधम्म-न० (रूपधर्म) रजोहरणादिके स्वलिङ्गे धर्मज्ञानाउप्पलधवला पसन्नचित्तस्स। दुहियस्स ओमिलायइ, गंतुमणस्सुस्सुआ दिके ज्ञानादित्रिके, "धम्मे रूवं होति सलिङ्ग, धम्मो नाणव्वतियं होइ॥१॥" सूत्रानुगमे सूत्रम्। आचा०२श्रु०२चू०५ अ०। (तच सूत्रम् होई"। व्य०१० उ०। 'चक्खुदंसणवडिया' शब्दे तृतीयभागे ११०६पृष्ठे गतम् रूवपरियारग--पुं० (रूपपरिचारक) रूपतः परिचारकः रूपपरिचारकः / *रूत-न०। कपीसे, "पहली ववणं तूलो रूवो"। पाइ० ना० 255 गाथा। रूपतो मैथुनासेवके, स्था० 2 ठा० 4 उ०। ('कप्प' शब्दे तृतीयभागे रूवंगी -स्त्री० (रूपाङ्गी) रूपेणातिशयिना युक्तमङ्गं शरीरं यस्याः सा 231 पृष्ठेएतद्विषयं सूत्रं गतम्) रूपाङ्गी / सुरूपायाम् , व्य०३ उ०। रूवमय-पुं० (रूपमद) रूपेण मदो रूपमदः / मदभेदे, स०८ सम० / रूवंझाण-न० (रूपध्यान) रूपविषयके ध्याने, आतु०। स्था०। रूवंधार-पुं० (रूपंधार) मुनिवेषधारिणि, उत्त० 17 अ०। रूवमिणी-(देशी०)। रूपवत्याम् , दे० ना० 7 वर्ग 6 गाथा। रूवकहा-स्त्री० (रूपकथा) विकथाभेदे, स्था० 4 ठा०। (व्याख्या | रूवलक्ख-त्रि० (रूपलक्ष्य) कथितानुसारप्रसरत्प्रज्ञानां चतुर-चेतसां 'इत्थीकहा' शब्दे द्वितीयभागे 585 पृष्ठे गता) सुज्ञेये। विशे०। रूवखंध-पुं०(रूपस्कन्ध) बौद्धपरिभाषते अवयविद्रव्यविशेषे, स च / रूववं-पुं० (रूपवान्) शुभशरीरसंस्थाने, द्वा० 14 द्वा० / प्रशस्तरूपे, पृथिवीधात्वादिरूपो रूपादिरूपश्च / सूत्र० १श्रु०१ अ० 1 उ०! विशे० / प्रशस्तरूपे स्पष्टपञ्चेन्द्रिये, ध०१अधि० / तद्योगेन्द्रियपाटवोपेते रूवग-न० (रूपक) रजतमुद्रायाम् , ग०। रूपकप्रमाणं चेदम् -द्वीपसत्क- विशिष्टसमस्तशरीरावयवे सुन्दराकार-धारके,दर्श०२ तत्त्व। ध०र०। रूपकद्विकेनोत्तरापथरूपक एकः पाटलिपुत्रीयो रूपकः / अथवा- मतोः प्रशंसावाचित्वाद्, रूपमात्राभिधाने पुनरिनेव, यथा-रूपिणः दक्षिणापथरूपकद्वयेन काञ्चीपुरीयरूपक एकः स्यात् , तद्वयेन पुद्गलाः प्रोक्ता इति। ध००१ अधि०१गुण / ग०। पाटलिपुत्रीय एकः, एवंविधो रूपकोऽत्राधगन्तव्यः। ग०१ अधि००। सम्प्रति रूपगुणमाहनि० चू० / रा० / रूपकप्रतिरूपदर्शनीये, रा०। "तद्रूपकमभेदो य संपुनंऽगोवंगो,पंचिंदियसुंदरो सुसंघयणो। उपमानोपमेययो" रित्युक्तलक्षणे काव्यालङ्कारे, प्रति०। आ० म०। होइ पभावणहेऊ, खमो य तह रूववं धम्मे // 6 // रूवगदोस-पुं० (रूपकदोष) स्वरूपभूतानामवयवानां व्यत्यये, अनु०॥ सम्पूर्णान्यन्यूनान्यङ्गानि शिरउदरप्रभृतीनिउपाङ्गानि-चाङ्गुल्यादीनियस्य आ० म०। रूपकदोषो यथा-पर्वते रूपयितव्ये तत्स्वरूपभूतान् शिखरा- ससपूर्णाङ्गोपाङ्गोऽव्यङ्गिताङ्ग इत्यर्थः। पञ्चेन्द्रियसुन्दरः-काणकेकरवधिरदीनवयवान्निरूपयाते, अन्यत्र वा समुद्रादेः सम्बन्धिनस्तांस्तत्र मूकत्वादिविकलइत्यभिप्रायः। 'सुसंघयणु त्तिशोभनंसंहननं-शरीरसामर्थ्य रूपयतीत्यादि। विशे०। यस्यनपुनराद्यमेव, संहननान्तरेऽपिधर्मप्राप्तेः "सव्वेसु विसंठाणेसु, लहइ रूवजक्ख-पुं० (रूपयक्ष) रूपेण मूर्त्या यक्ष इव रूपयक्षः / धर्म. एमेवसव्वसंघयणे" इतिवचनात्सुसंहननस्तपःसंयमाद्यनुष्ठानसामोपेल कविशिष्टे देवकल्पे आधिकरणके, व्य०। इत्याकूतम् / एवंविधस्य धर्मप्रतिपत्तौ फलमाह-भवति-जायतेप्रभावनाअधुना रूपयक्षस्वरूपमाह हेतुस्तीर्थोन्नतिकारणम् ,तथा क्षमश्च-समर्थोरूपवान्धर्मेधर्मकरणविषये भंभीऍ मासुरुक्खे, माठरकोडिनदंडनीतीसु / स्यात्, सुसंहननत्वात्तस्येति। सुजातवत्।नचनन्दिषेणहरिकेशबलादिअल्लंव-पक्खगाही, एरिसया रूवजक्खा ते // 332 // भिर्व्यभिचार उद्भावनीयस्तेषामपि सम्पूर्णाङ्गोपाङ्गत्वादियुक्तत्वात् / भाम्भ्यामाशुवृक्षे माढरे-नीतिशास्त्रे कौण्डिनयप्रणीतासुच दण्डनीतिषु प्रायिकं चैतत्शेषगुणसद्भावे कुरूपस्य गुणान्तराभावस्य चादुष्टत्वात्,
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy