________________ रासभ 563 - अमिधानराजेन्द्रः - भाग 6 रिंगिअ रासभ-पुं० (रासभ) गर्दभे, सूत्र०१श्रु०३ अ०४ उ०।"रासहो गद्दहोय णिकाः। हा० 1 अष्ट० / मण्ड०। राहुविमानेनातिनीचत्वात्सूर्यविमानं खरो''। पाइ० ना० 150 गाथा। कथमाव्रियतेऽत्युचत्वाच तेन चन्द्रविमानम् ? इति प्रश्नः, अत्रोत्तरम्रासभी स्त्री० (रासभी) गर्दभस्त्रियाम् , प्रज्ञा० 11 पद। तत्त्वार्थभाष्यवृत्त्यनुसारेण चन्द्रविमानाद्राहुविमानमुपरिष्टाद्वर्त्तते, तचारासि-पुं० (राशि) समूहे, औ०। ओघ० / अनु० / विशे० / पुजे, ज्ञा० 1 नियतचारत्वात्कदाचित्सूर्यविमानस्याधस्तादृशयोजनानि यावच्चाश्रु०१ अ०। पूगीफलादिसमुदाये, पिं०। इह सजातीयवस्तुसमुदायो धश्चरतीति चन्द्रसूर्ययोरावरणे न काप्याशङ्केति / / 207 / / सेन०२ वर्गाणां समूहो वर्गो राशिरिति पर्यायाः / विशे० / शालिधान्यादिरा- उल्ला०। शिवदाशिः, विप्रकीर्णपुजीकृतधान्यादिपुजवत् पुञ्जः। अनु०। स०। | राहुकम्म-न० (राहुकर्मन्) राहुक्रियाख्यायाम् , सू० प्र० 20 पाहु० / दुवे रासी पण्णत्ता। तं जहा-जीवरासी अजीवरासीय॥ चं० प्र०। सर्वे तदक्षरमध्येतव्यं, किमवसानमित्याह-'जाव से किं तं' इत्यादि, राहुचरिय-न० (राहुचरित) 41 कलाभेदे, स०७२ सम०। केवलमस्य प्रज्ञापनासूत्रस्य चायं विशेषः, इह 'दुवे रासी पण्णत्ता' | राहुहय-न०(राहुहत) रविशशिनोर्यत्र ग्रहणमभूत् तादृशे नक्षत्रे,नि० चू० इत्यभिलापसूत्रम् / स० 146 सम० / स्था० / गच्छे, व्य० 1 उ०। 20 उ० / आ० म० / विशे०। "राहुहयं तु जहिं गहणं, राहुहयम्मिय धान्यादेरुत्करस्तद्विषयं संख्यानं राशिः; सच पाट्यां राशिव्यवहार इति मरणं।" पं०व०१ द्वार :द०प०। राहुणा मुखेन पुच्छेन वा आक्रान्ते प्रसिद्धः / स्था० 10 ठा० ! त्रैराशिकपञ्चराशिकादिषु, स्था० 4 ठा०३ नक्षत्रे, जीत०1 उ०।वर्गराश्यादिषु, विशे०। आ०म०। धान्यादीनां पुजे, ज्योतिश्च- रिअ-न० (ऋत) गमने, रङ्गभूमेनिष्क्रामणे, जं०५ वक्ष०। प्रवेशे, "प्रविशे क्रस्य द्वादशांशे मेषादौ, द०प०॥ रिअः"||४|१५३ / / इति प्रविशे रिअ इत्यादेशो वा। रिअइ। अथ राशीकृतादिपदानां व्याख्यानमाह पविसइ / प्रा०४ पाद। पुंजो यहोति वट्टो, सो चेव य ईसि आयतो रासी। रिउ-पुं० (ऋतु) अत्र केचित् ऋत्वादिषु 'द' इत्यारब्धवन्तः,स तु कुलिया कुडुल्लीणा, भित्ति कडा संसियाभित्ती॥ शौरसेनीमागधीविषय एव दृश्यते इति नोच्यते। प्राकृते तुऋतुः। रिऊ। वृत्तो वृत्ताकारो धान्योत्करः पुजः इत्युच्यते, स एव ईषदायतो मनाक् उऊ / प्रा०। पाइ० ना०।"ऋणदृषमत्वृषी वा" ||8|| दीर्घो राशिः / अपुञ्जः पुञ्जः कृतानीति व्युत्पत्त्यापुजीकृतानि, एवं 1.1 // इति ऋतोः ऋकारस्य 'रिः' वा। रिऊ। मास-द्वयात्मके राशीकृतानीति। बृ० 2 उ०। शनैश्चरादीनां राशिपरावर्तदिनमिदमिति काले, प्रा०। (अस्या वक्तव्यता 'उउ' शब्दे द्वितीयभागे 676 पृष्ठे गता) ज्ञात्वा ये जिनपूजाऽऽचाम्लादिकं कुर्वते तेषां सम्यक्त्वंम्लानं भवतिन | *रिपु-पुं०1"क-ग-च-ज-त-द-प-य-वां-प्रायो लक"।। वा? इति प्रश्नः, अत्रोत्तरम्-शनैश्वरराशिपरावर्त्तदिने विशेषतपःपूजा- 11177 // इति पस्य लुक्। रिऊ। द्विषि, प्रा०। प्रव०ा शत्रौ, "सत्तू दिकरणे सम्यक्त्वम्लानिर्माता नास्तीति॥ 303 / / सेन०३ उल्ला०। ___ अरी अमित्तो रिऊ"! पाइ० ना० / 35 गाथा। राह त्रि० (राध) सुन्दरे, "रुइरं राहं''। पाइ० ना० 14 गाथा। दयिते, | रिउकाल-पुं० (ऋतुकाल) मासान्ते यत् स्त्रीणामजसमसृक् दिनत्रयं निरन्तरे, शोभिते, सनाथे, पलिते, दे० ना०७ वर्ग 14 गाथा। स्रवति स ऋतुकालः / स्त्रीणां रजःप्रवृत्तिकाले, तं०। राहव-पुं० (राघव) मत्स्यविशेषे, “अस्ति मत्स्यस्तिमिर्नाम, शतयोजन- | रिउपडिसण्ण-पुं० (रिपुप्रतिसंज्ञ)अचलबलदेवस्य पितरि प्रजापतौ,स विस्तृतः। तिमिङ्गिलगिलोऽप्यस्ति, तगिलोऽप्यस्ति राघवः॥१॥"। च पूर्व रिपुसंज्ञनामाऽऽसीत् , ततः स्वपुत्रीं मृगावती परिणयन् अचलं सूत्र०२ श्रु०५ अ०। नाम बलदेवंतत्रोत्पाद्य पुत्रीपतित्वेन प्रजापतिरिति प्रसिद्धो जातः। आ० राहस्सिय-पुं० (राहसिक) रहसि भवा राहसिकाः। पुरुषेण परिभुज्य- | म०१ अ० मानायाः स्त्रियाः स्तनितादिषु शब्देषु, बृ०१३०३ प्रक० / नि० चू०।। रिउमइ स्त्री० (ऋजुमति ) सामान्यग्राहिण्यां मतौ, पा०1 (व्याख्या राहावेहग-न० (राधावेधक) राधायाः प्रसिद्धाया वेधो यत्र ज्ञाने | 'उज्जुमइ' शब्दे द्वितीयभागे 736 पृष्ठे) तद्राधावेधकम् / चन्द्रकवेधे, पञ्चा० 14 विव०। रिउया स्त्री० (ऋजुता) आर्जवे, विशे०। राहु-पुं० (राहु) महाग्रहे, "दोराहू," स्था०२ ठा०३उ०।"अब्मपि- | रिउव्वेय-पुं० (ऋग्वेद) चतुण्णां वेदानां प्रथमे व्यवस्थितपादासाओ राहू''। पाइ० ना०३० गाथा। कल्प। प्रज्ञा०। सू०प्र०। प्रश्न०।। त्मकऋगात्मके वेदे, भ०२ श०१ उ०। औ०। ऋग्वेदाहितनिर्णीयव्याच० प्र०। स्वनामख्याते ज्योतिषिकदेवे, औ०। स च द्विधा नित्यराहुः, पारे, स्था०३ ठा०३ उ०। पर्वताहुश्चेति। चं० प्र०।ज्यो०। स०। (कथं चन्द्र सूर्यं वा राहुगुह्णातीति | रिंखा स्त्री० (रिखा) सर्पणक्रियायाम् . बृ०१०। 'गहण' शब्दे तृतीयभागे८६१पृष्ठे उक्तम्) राहोः शिरोमात्रता पुनरेवम्देवैः | रिंगत धा० (रिङ्गत्) रिगि-गतौ, प्रवेशेऽपि। रिंगइ। प्रविशति / गच्छति किलामृतस्य कुण्डानि विष्णुश्च तद्रक्षायां नियुक्तः। ततश्च कार्यान्तर- वा। प्रा०४ पाद। व्याक्षिप्तस्य तदाहुणा पातुमारब्धं, विष्णुना च तं तथा वीक्ष्य चक्रक्षेपेण | रिंगण-नक (रिङ्गण) किञ्चिन्चलने, प्रव०२ द्वार। आव०। तच्छिरश्छेदः कृतः, पीतामृतत्वात्तच्छिरोऽजरामरं संवृत्तमिति पौरा- | रिंगिअ (देशी०) भ्रमणे, दे० ना०७ वर्ग 6 गाथा।