SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ रिंगिसिया 564 - अभिधानराजेन्द्रः - भाग 6 रिमिय रिंगिसिया-स्त्री० (रिङ्गिसिका) वौद्यभेदे, रा०। रिट्ठाभ-न० (रिष्टाभ) पञ्चमदेवलोकविमानभेदे, स०८ सम० / कृष्णरिंछोली-स्त्री०1 श्रेणी, "ओली माला राई रिंछोली' पाइ० ना०६३ राजीमध्यमभागवर्तिनि रिष्टाख्यलोकान्तिकदेवाऽऽवासभूते विमाने, भ० गाथा। दे० ना०। ६श०५ उ०। रिंडी-(देशी०) / कन्थाप्रायसि, दे० ना०७ वर्ग 5 गाथा। रिद्विसाल-न० (रिष्टिशाल) अष्टमदेवलोकविमानभेदे, स०१८ सम०। रिक-न० (रिक्त)त्यक्ते, नि० चू०१६ उ०। आचा०। स्तोके, दे० ना०७ रिण-न० (ऋण) "ऋणर्वृषभवृषौ वा"|| 8111141 // इति वर्ग 6 गाथा। "रिकं रितं"। पाइ० ना०२१८ गाथा। रितो रिर्वा / रिणं / अणं / अधमर्णेन उत्तमर्णात् पुनर्देयत्वेनाभ्युपगम्य रिक्किअ-(देशी०)। शटिते, दे० ना०७ वर्ग 7 गाथा गृहीते धने, प्रा०१ पाद! रिक्ख-न० (ऋक्ष) "रिः केवलस्य"||८|११४०॥ इति केवलस्य रितंभरा-स्त्री० (ऋतुम्भरा) अध्यात्मप्रसादानन्त विन्यां योगिप्रज्ञाव्यञ्जनेनाऽसम्पृक्तस्य ऋतो 'रि' इत्यादेशः। रिच्छ। प्रा०।"ऋक्षे याम्, द्वा०। वा"|| 8 / 2 / 16 / / इति ऋक्षशब्दस्थस्य क्षस्य छो वा / रिच्छं। अध्यात्म निर्विचारत्व-वैशारघे प्रसीदति। रिक्खं / नक्षत्रे, प्रा० / चं० प्र०।"रिक्खं उडु नक्खत्तं''। पाइ० ना०६६ | ऋतम्भरा ततः प्रज्ञा, श्रुतानुमितितोऽधिका / / 12 // गाथा। आ० म० / वयःपरिणामे, दे० ना०७ वर्ग 6 गाथा / वृद्धे, दे० / ___ द्वा० 20 द्वा० / ( व्याख्या 'जोग'शब्दे चतुर्थभागे 1630 पृष्ठे गता) ना०७ वर्ग 6 गाथा 1 रिक्ख (च्छ) 1क्षुद्रे, क्रूरे, जन्तुविशेषे, स्था०६ रित्त-न० (रिक्त) तुच्छे, आचा०१ श्रु०२ अ०६ उ०। "रिक रित्त'। पाइ० ना०२१८ गाथा। ठा०३ उ०। रित्तग-पुं० (रिक्तक) शुद्धे, आ० चू० 4 अ०। रिक्खण-(देशी०)। उपालम्भे, कथने च। दे० ना०७ वर्ग 14 गाथा। रित्तमुट्ठि-स्त्री० (रिक्तमुष्टि) पोल्लकमुष्टौ, तं०। रिग्ग-(देशी०) प्रवेशे, दे० ना० 7 वर्ग 5 गाथा। रित्तहत्थ-पुं० (रिक्तहस्त) फलादिशून्यकरे, "रिक्तहस्तो न वै पश्येत्, रिच्छ-पुं० (ऋक्ष) नक्षत्रे, प्रा० / भल्लूके, "रिच्छो य अच्छ-हल्लो''। राजानं देवतां गुरुम्। निमित्तत्वं विशेषेण, फलेन फलमादिशेत्॥१॥"| पाइ० ना० 128 गाथा। वृद्धे, दे० ना०७ वर्ग 6 गाथा। कल्प०१ अधि० 4 क्षण। रिच्छज्झय-पुं० (ऋक्षध्वज) ऋक्षाङ्कितध्वजे, रा०। रित्तूडिअ-(देशी०)। शातिते, दे० ना०७ वर्ग 8 गाथा। रिच्छभल्ल (देशी०) ऋक्षे, दे० ना०७ वर्ग 7 गाथा। रित्थ-न०(रिक्थ) धने,"रित्थं दविणं"। पाइ० ना०५० गाथा। रिजु-पुं० (ऋजु) "ऋणज्र्वृषभवृषौ वा"।।८।१।१५१॥ इति रिद्ध-न० (ऋद्ध) संपत्ती, धनधान्यभवनादिभिर्वृद्धिमुपगते, त्रि०। सू० रिर्वा ! रिजू / उजू। सरले, प्रा० 1 पादा प्र०१ पाहु० / विपा० / प्रश्न / ज्ञा०। भ०। "रिद्धस्थिमियसमिद्धा"। रिजुभाव-पुं० (ऋजुभाव) ऋजुरकुटिलो मोक्षं प्रति प्रगुणो यो भावः / ऋद्धा भवनैः पौरजनैश्चातीव वृद्धिमुपगता "ऋद्धवृद्धौ" इति वचनात्। परिणामः स ऋजुभावः / मोक्षौपयिकपरिणामे, बृ०१ उ०२ प्रक०। रा०। औ० भ० / चं० प्र० / आगामिन्यामुत्सर्पिण्यां भारते भविष्यति रिट्ठ-पुं० (रिष्ट) रत्नविशेषे, आ० म०१०।ती०। औ०। ज्ञा०। जं०। द्वादशे चक्रवर्तिनि। ति०! पक्के, दे० ना०७ वर्ग 6 गाथा। रा० / प्रव०जी०। काके, दे० ना०७ वर्ग 6 गाथा। वेलम्बस्य प्रभञ्ज रिद्धमेहवण-न० (ऋद्धमेघवन) भारते वर्षे रोहिडनगरस्य समीपोद्याने, नेन्द्रस्य च तृतीये लोकपाले, स्था० 4 ठा०१ उ०। महाकच्छविजया नि०॥ ख्यराजधान्याम् , स्था०२ ठा०३ उ० पक्षिविशेषे, कलविशेषे च / रिद्धि-स्त्री० (ऋद्धि) "रिः केवलस्य"॥ 811 | 140 / / इति औ० / ज्ञा० / काके, "वलिउहा रिट्ठा"। पाइ० ना० 54 गाथा। दे० ना०। व्यञ्जनेनासम्पृक्तस्य ऋतो रि इत्यादेशः / रिद्धी / प्रा० / "इत् रिद्वकंड-न० (रिष्टकाण्ड) रत्नप्रभायाः पृथिव्याश्चतुर्दशे काण्डे, स्था० कृपादौ"||१1१२८॥ इति ऋत इत्त्वम् "श्रद्धर्द्धिमूर्धिs१० ठा०। न्ते वा"|| 81241 / / इति एष्वन्ते वर्तमानस्य संयुक्तस्य ढो वा रिद्वकूड-पुं० (रिष्टकूट) जम्बूद्वीपे मन्दरस्य पूर्वे रुचकरपर्वतस्य प्रथमे भवति / इड्डी। रिद्धी / प्रा० / अनेककोटीसंख्यद्रव्यादिसम्प-द्विशेषे, कूटे, स्था०८ ठा० प्रा० / स०। समूहे, दे० ना०७ वर्ग 6 गाथा। "विच्छड्डो सामिद्धी रिठ्ठपुर-पुं० (रिष्टपुर) कच्छगावत्याख्यराजधान्याम् , "दो रिट्ठपुरे''। रिद्धी०"। पाइ० ना० 62 गाथा / स्था०२ ठा०३ उ०। रिद्धिविद्धिजुत्त-त्रि०(ऋद्धिवृद्धियुक्त) ऋद्धिवृद्ध्यभिधानौपधिसनाथे, रिट्ठमय त्रि० (रिष्टमय) रिष्टरत्नमये, जी०३ प्रति० 4 अधि० ज०। रा०ा 'मंगलपडिसरणाइचित्ताई रिद्धिविद्धिजुत्ताइं"। पंञ्चा० 8 विव०। रिट्ठा-स्त्री० (रिष्टा) मदिरायाम् , ज्ञा० 1 श्रु०१७ अ० 1 या शास्त्रान्तरे | रिप्प-(देशी०)। पृष्ठे, दे० ना०७ वर्ग 5 गाथा। जम्बूकलकालिकेति प्रसिद्धा ! जं०२ वक्ष० / पञ्चमनरकपृथिव्याम् , रिमिय-न० (रिभित) स्वरघोलनाप्रकारे, ज्ञा०१श्रु०१७अ०।त्रिका स्वरघोलनास्था०७ ठा० 3 उ० / जी०। "दो रिट्ठाओ'। स्था० 2 ठा०२ उ०। | प्रकारोपेते, यत्रस्वरोऽक्षरेषुधोलनास्वरविशेषेषुचसञ्चरिङ्गतीवप्रतिभाषतेस
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy