SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ रायाभिसेय 562 - अभिधानराजेन्द्रः - भाग 6 रास गाहा बहुतरो वग्गो तं पटवावेति। नि० चू०६ उ०| भद्दो सव्वं वितरित, दिक्खावजमणुजाणते पंतो। रायावकारि-पुं० (राजापकारिन्) गृहान्तःपुरनृपतिशरीरतत्पुत्रादिअणुसङ्घाति अकाउं, णिते गुरुगाय आणादी / / 7 // द्रोहकारिणि, ग०१ अधि०1 ध०१ पं०भा०। पं० चू०। नि० चू०। भद्दो भणातिमापव्वावेह सव्वं अणुण्णायं, जह तुझे सव्वं लोगंपव्वावेह राजापकारिस्वरूपमाहकिं करेमो एवं पडिसिद्धा अणुसट्ठादि काउं ततो रजातो णिति चउगुरुं रण्णोऽन्तेउऽवरद्धो, संबंधे तहय दय्वजायम्मि। आणादिणो इमे य दोसा। उन्मुट्ठितो विणासा-य होति रायावकारी तु // 374 / / गाहा इमो रायावकारी रण्णा अंतेउरे अवरद्धो, सयणो वा। किंचि दव्वजातं चेतियसावय पव्वति, कुमअतरंत बालवुड्डीय। वा अवहितं, रण्णो रयणदव्वस्स वा विणासाय अब्भुट्टितो रायावगारी। वत्ता अजंगमा विय, अभत्तितित्थस्स हाणीय // 76|| गाहाएते सव्वे परिचत्ता भवंति-चेतियतित्थकरेसु अभत्ती पवयणे हाणी सचित्ते अचित्ते, व मीसए कूडलेहवहकरणे। कता / एत्थ पडिसिद्ध अण्णथाविपडिसिद्धं, एवं णको विपव्ययति। एवं समणाण व समणीण व,ण कप्पती तारिसे दिक्खा // 37 // हाणी। जे रणो सचित्तं दव्वं-पुत्तादि, अचित्तं-आहारादि, मीसंवा दूतत्तणेण गाहा वा विरोहो कतो कूडलेहेण वा रायविरुद्धं कयं दंडियविरोहो वा पुत्तादिसे अच्छंताण वि गुरुगा, अभत्तितित्थे य हाणिजा वुत्ता। वाहितो, एरिसोण कप्पति पव्वावेउं। भणंति भणावेंति य, अच्छंति अणिच्छ गच्छंति॥५०॥ गाहापडिसिद्धे वि अच्छंताण चउगुरुं, अण्णत्थ वि भवियजीवा वोहियव्वा आसा हत्थीखरिगा,ऽतिवाहिता कतक-तंव-कणकादी। तेण वाहेंति, अओतत्थता सयं भणंति अण्णेहिय भणावेंति, किंचिकालं दोच विरुद्धं च कयं,लीहावहि नो य से काइ।। 376 // पडिक्खंति सव्वहा अणिच्छंते अण्णरजं गच्छंति। तंतु अणुट्ठियदंडं, जो पव्वावेति होति मूलं से। गाहा एगमणेगपदोसे, पत्थारपओसओ वाऽवि॥३७७॥ संदिसह य पाउग्गं, दंडिग णिक्खमण एत्थ वारेति। कंठा, 'वधवंध' गाहा 'अयसो' गाहा, एवमादिदोसे जो पव्वावेति गुरुगा अणिग्गमम्मी, दोसु वि रज्जेसु अप्पबहू // 11 // तस्स मूलं। पुव्वभणियं तुज भण्णति दारगाहा एत्थ पडिसेहे दोसाणुण्णा इमो दोसु कारणे वा पव्वावेजा। गाहावि रज्जेसु अप्पबहु त्ति तम्हा दो रज्जे हवेजा। उको वा मोइतो वा, अहवा वीसजितो नरिंदेणं / गाहा अद्धाण परविदेसे, दिक्खा से उत्तमढे वा।। 378 / / एकहि विदित्त रजे, एगत्थे होति अविदिणं। पूर्ववत्। नि० चू०११ उ०। एगत्थ इत्थियाओ, पूरिसजाता य एगत्थ॥१२॥ रायाहीण-पुं० (राजाधीन) राज्ञो दूरेऽपि वर्तमानाः / राजवशवर्तिनि, तरुणा थेरा य तहा, दुग्गयगा अङ्क कुलपुत्ता। ज्ञा०१श्रु०१४ अ०1 जणवयगा णागरगा, अन्मंतरगा कुमारा य॥३॥ रालग-पुं० (रालक) कविशेषे, स्था०७ ठा०।आव०।दश० प्रा०! अहवा सो भणेज्ज-एणत्थ पव्वावेह; एगत्थमा पव्वावेह। साहवो रज्जेसु ज०म०।०। अप्पबहुंजाणिऊण जत्थबहुया पव्वयंतितत्थगच्छंति, अहवा-एगत्थरजे राला-(देशी०)। प्रियङ्गवे, दे० ना०७ वर्ग 1 गाथा! इत्थियाओ अब्भणुण्णाया एगत्थ पुरिसा, दोसु वि रज्जेसु एगतरं वा / राव-धा०(रंजि) रागे,"रजेः रावः"||८|NIVE |इति रञ्जर्ण्यअहवा-भणेज्ज थेरे पव्वावेह मा तरुणे, अहवा-मा थेरे तरुणे, अहवा- न्तस्य रावाऽऽदेशो वा / रावेइ ! रंजेइ। प्रा० / शब्दे, पुं०1"रोलो दुग्गएपव्वावेह मा अड्डे, अहवा-अड्डे मा दुग्गए, अहवा-कुलपुत्ते कुलपुत्ता राओ" | पाइ० ना०३४ गाथा। णाम-सुसीला, सुसीले पव्वावेह मा दुस्सीले, अहवा-दुस्सीले मा | रावण-पुं० (रावण) दशग्रीवे लङ्काराजे; स च अष्टापदगिरि वालिऋषिसुसीले / एवं जाणपदा णागरा णगरभंतरा बाहिरा कुमारा, कुमारा- सहितम् उत्पाटयन महर्षिपादाङ्गुष्ठानमितगिरिणापीडितः आरावं मुञ्चन् अकतदा-रसंगहा। रावणेति प्रसिद्धिं गतः / ती०४७ कल्प। ति० / अष्टमस्य वासुदेवस्य गाहा लक्ष्मणस्य प्रतिवासुदेवे, प्रव० 211 द्वार। ओहीमाती णातं.जे दिक्खमुर्वेति तत्थ बहुगाओ। राविअ-(देशी०)। आस्वादिते, दे० ना०७ वर्ग 5 गाथा। तं वेति समणुजाणसु, असती पुरिसे य जे य बहू / / 85 // रास-पुं० (रास) शब्दे, ध्वनौ, द्वयोर्द्वयोर्मध्यस्थित्या क्रीडाभेदे, कोलाहले असति त्ति ओहिमादीण पुरिसे पव्वावेति जो वा वि पुरिसा-वियाण | च। वाच० "रासो हल्लीसओ' / पाइ० ना० 271 गाथा।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy