________________ रायसुया 556 - अभिधानराजेन्द्रः - भाग 6 रायहाणी ततस्थैव तस्थौ सा, सुतो गोभिः समागतः"। आ०क०६ अ०॥ रायसेहर-पुं० (राजशेखर) हर्षपुरीयगच्छोद्भवतिलकसूरिशिष्ये, तेन विक्रमसंवत् 1405 वर्षे श्रीधररचितन्यायकन्दलीनाम्नः प्रशस्तपादभाष्यटीकायाः पञ्जिका नाम वृत्तिः प्रबन्धामृतंदीर्घिका नाम ऐतिहासिकग्रन्थश्च विरचितः। जै० इ०। रायहंस-पुं० (राजहंस) हंसानां राजा श्रेष्ठत्त्वात् / रक्तवर्णचक्षुचरणयुक्तेश्वतेवणे हंसभेदे, कलहंसे च। राजा हंस इव सारग्रहणात्। नृपश्रेष्ठ, प्रव०२ द्वार। प्रज्ञा० / प्रश्न०। रायहंससरिस-पुं० (राजहंससदृश) राजहंसगतिसदृशे, भ०११श० 11 उ०।रायहाणी-स्त्री० (राजधानी) राजा धीयते विधीयतेऽभिषिच्यते यस्यां सा राजधानी। जनपदानां मध्ये प्रधाननगर्याम् , राजाधिष्ठाननगरे, यत्र राजा स्वयं वसति।स्था० 10 ठा०३ उ०। जी०। भादशा०।उत्त०। आचा०। प्रज्ञा०नि० चू०। बृ०। राजकुलस्थाने, सूत्र०२ श्रु०२ अ०। इन्द्राणां राजधान्यःरायहाणीसुविचत्तारि उद्देसाभाणियव्वाजाव एवम-हिडिए. जाव वरुणे महाराया। सू० 173 | चउत्थे सए पंचम-छ?सत्तमट्ठमा उद्देसा समत्ता। 4-8 | 'रायहाणीसु चत्तारि उद्देसा भाणियव्वा' ते चैवम्-'कहिं णं भंते ! ईसाणस्स देविंदस्स देवरन्नो सोमस्स महारन्नो सोमा नाम रायहाणी पण्णत्ता ? गोयमा ! सुमणस्स महाविमाणस्स अहे अपक्खि' इत्यादि पूर्वोक्तानुसारेण जीवाभिगमोक्तविजय-राजधानीवर्णकानुसारेण चैकैक उद्देशकोऽध्येतव्य इति, नन्वेता राजधान्यः किल सोमादीनां शक्रस्येशानस्य च सम्बन्धिना लोकपालनां प्रत्येकं चतस्र एकादशे कुण्डलवराभिधाने द्वीपे द्वीपसागरप्रज्ञप्त्यां श्रूयन्ते,उक्तं हि तत्संग्रहिण्याम्"कुंडलनगस्स अभि-तरपासे होति रायहाणीओ। सोलस उत्तरपासे, सोणस पुण दक्खिणे पासे // 55 // जा उत्तरेण सोलस, ताओ ईसाणलोगपालाणं। सक्कस्स लोगपालाण, दक्खिणे सोलस हवंति // 86 // " एताश्च सोमप्रभ-यमप्रभ-वैश्रमणप्रभवरुणप्रभाभिधानानां पर्वतानां प्रत्येकं चतसृषु दिक्षु भवन्ति, तत्र वैश्रमणनगरीरादौ कृत्वाऽभिहितम् "मज्झे होइचउण्हं, वेसमणपभो नगुत्तमो सेलो। रइकरगपव्वयसमो, उव्वेहुच्चत्तविक्खंभे॥७॥ तस्स य नगुत्तमस्स उ, चउद्दिसिं होति रायहाणीओ। जंबुद्दीवसमाओ, विक्खंभायामओ ताओ।। 88 // पुव्वेण अयलभद्दा, समक्कसा रायहाणिदाहिणओ। अवरेण ऊ कुबेरा, घणप्पभा उत्तरे पासे।। 86 // * एएणेव कमेणं, वरुणस्स वि होति अवरपासम्मि। वरुणप्पभसेलस्स वि, चउद्दिसिं रायहाणीओ।।१०।। पुव्वेण होइ वरुणा, वरुणपभा दक्खिणे दिसीभाए। अवरेण होइ कुमुया, उत्तरओ पुंडरिगिणिया।। 61 // एएणेव कमेणं, सोमस्स विहति अवरपासम्मि। सोमप्पभसेलस्स वि, चउद्दिसिं रायहाणीओ।। 62|| पुव्वेण होइ सोमा, सोमप्पभदक्खिणे दिसीभाए। सिवपागरा अवरे-ण होइ नालियाण उत्तरओ॥३॥ एएणेव कमेणं, अंतकरस्स विय होंति अवरेणं। समवित्तिपभसेलस्स, चउद्दिसिं रायहाणीओ।। 64|| पुव्येण ऊ विसाला, अतिव्विसाला उदाहिणे पासे। सेज्जप्पभाऽवरेणं, अमुया पुण उत्तरे पासे // 15 // " इति। इह चग्रन्थे सौधर्मावतंसकादीशानवतंसकाचासंख्येया योजनकोटीयतिक्रम्य प्रत्येक पूर्वादिदिक्षु स्थितानियानि सन्ध्याप्रभादीनिसुमनःप्रभृतीनि च विमानानि तेषामधोऽसंख्याता योजनकोटीरवागाह्य प्रत्येकमेकैका नगर्युक्ता, ततः कथं न विरोधः? इति अत्रोच्यते-अन्यास्ता नगर्यो याः कुण्डलेऽभिधीयन्ते एताश्चान्या इति, यथा शक्रेशानाग्रमहिषीणां नन्दीश्वरद्वीप कुण्डलद्वीपे चेति। भ० 4 श०८ उ०। स्था०। सकस्स देवरनो, जाओ य हवंति अग्गमहिसीओ। तासिं पिय पत्तेयं, अद्वेव य रायहाणीओ // 16 // जन्नामा देवीओ, तन्नामा हो ति रायहाणीओ। सकस्स देवरत्रो, ताओय हवंति दक्खिणओ।।१७॥ इसाणदेवरभो, जाओ योति अग्गमहिसीओ। तासिं पि य पत्तेयं, अहेव य रायहाणीओ / / 68 // जन्नामा देवीओ, तन्नामा हाँति रायहाणीओ। ईसाणदेवरन्नो, तासिं तु हवंति उत्तरओ||| कुंडलवरस्स बाहिं, छसु चेव हवंति सयसहस्सेसु / तेत्तीसं रइकरंगा, पव्वया सच्छरम्माओ।। 100 // सकस्स देवरन्नो,तायत्तीसा हवंति जे देवा। उप्पायपव्वया खलु, पत्तेयं तेसि बोधव्वा // 101 // पत्ते एक्कक्कस्स उ, चउद्विसिं होति रायहाणीओ। जंबुद्दीवसमाओ, विक्खंभायामओ ताओ॥ 102 // पढमा उसयसहस्सा, बिझ्या तिसुचेव सयसहस्सेसु / पुवाइयाणुपुथ्वी, तासिं नामाई कित्तेमि / / 103 // विजया य वेजयंति, जयंति अपराजिया य बोधव्वा / ततो य नलियॉनामा, नलिणगुम्मा य पउमा य / / 104 // तत्तोय महापउमा, अट्ठेव य होति रायहाणीओ। चक्कज्झयाय सव्वा, सव्वा वइरज्झयाओ य॥ 105 / / सकस्स देवरनो, तायत्तीसाण अग्गमहिसीणं / तासिं खलु पत्तेयं, अढे व य रायहाणीओ।। 106 / / जनामा देवीओ, तन्नामा तासि रायहाणीओ। ईसाणदेवरन्नो, तायत्तीसाण उत्तरओ / / 107 / / बावन्नं बायाला, चुलसीदसजोयणसहस्सा। गोतित्थेण विरहियं, खित्तं खलु कुंडलसमुहे / / 108|| दी।