________________ रायपिंड 558 - अभिधानराजेन्द्रः - भाग 6 रायसुया गाहा राजवल्ली। क० प्र०ालताभेदे, प्रज्ञा०१ पद। खुज्जादीया ठाणा, जत्तियमित्ता उ आहिया सुत्ते। रायवाडिया-स्त्री० (राजवाटिका) राज्ञां विहारार्थे लघुद्याने, ती०४६ तेसु य नीहङगहणे, दोसा ते तं च वितियपदं // 105|| कल्प। अद्धाण-सहदोसा, दुगुंछिता लोगसंक सतिकरणं / रायविजय-पुं० (राजविजय) तन्दुलवैचारिकग्रन्थसंशोधनकर्तरि, आतपरसमुत्थेहिं, गेण्हणगहणाइया दोसा / / 106 // स्वनामख्याते सूरौ, तं०। खुजादियासुगच्छंतस्स अद्धाणदोसा, गीयादिया य सद्ददोसा, दुगुंछि- रायविरुद्ध-न० (राजविरुद्ध) राज्ञः सम्मतानामसम्माने, ध०२ अधि०। यातिया यतओ लोए अणायारसेवणे संकिजंति सुत्ताण सतिकरणादिया रायवुग्गह-पुं० (राजव्युद्ग्रह) राज्ञां संग्रामे, स्था० 10 ठा०३ उ०। दोसा। इतराण कोउयं आयपरउभयसमुत्था य दोसापुरिसो वा इत्थी वा रायवेढि-स्त्री० (राजवेष्टि) भूतिशून्ये राजकाये, उत्त० 27 अ०। तं बला गेण्हेज्जा गेण्हण-कड्डण-दोसा। नि० चू०६ उ०। रायसंमय-पुं० (राजसम्मत) राजगणाः सम्मताश्चेति राजसम्मताः / रायपुर-पुं० (राजपुर) स्वनामख्याते नगरे, तत्र समरकेतुर्नाम राजा मन्त्र्यादिकेषु, दश०३ अ०। व्य०। परिवसति, तस्य शृङ्गारमञ्जरी नाम भार्या / दश०१ अ०। आव०। / रायसहल-पुं०(राजशार्दूल) शार्दूलशब्दः सिंहपर्यायः / राजा शार्दूल इव रायपुरी-स्त्री० (राजपुरी) अयोध्यायाम् , ती०१२ कल्प। राजशादूलः / चक्रवर्तिनि, प्रव० 208 द्वार। ति०। रायपेसिय-त्रि० (राजप्रेष्य) दण्डपाशप्रभृतिषु, आचा०२ श्रु०१चू०१ रायसिरि-स्त्री० (राजश्री) राजशोभायाम् , राजैश्वर्ये च / आ० म०१ अ०३ उ०। अ० उत्त०। रायभय-न० (राजभय) राज्ञो भयं राजभयम्।राजसम्बन्धिनि भये, औ०। रायसुया-स्त्री० (राजसुता) राज्ञः सुतायाम् , आ० क०। रायभाव-पुं० (राजभाव) रागोत्पादके,पं०व०३ द्वार। अत्र राजसुताकथारामभोत्ति-स्त्री० (राजभुक्ति) राज्ये, नि० चू०१ उ०। एकेन भूभुजा पुत्री, दत्ताऽन्यस्य महीभृतः। रायमत्तंड-पुं० (राजमार्तण्ड) अन्तर्बहिर्मुखव्यापारद्वयविरोधात्तन्निष्पा- स मृतः स्वसुताऽऽनीय, भणिता जनकेन सा॥१॥ द्यफलद्वयस्यासंवेदनाच बहिर्मुखतयैवार्थनिष्ठत्वेन चित्तस्य संवेदनार्थ- धर्म कुरु सुते! दानं, दत्ते पाषण्डिनांततः। निष्ठमेव तत्फलंनस्वनिष्ठमिति राजमार्तण्डः ग्रन्थविशेषे, द्वा०११ द्वा०। अन्यदा कार्तिक धर्म-मास इत्यामिषस्य सा // 2 // रायमाण-त्रि० (राजमाण) शोभमाने, प्रव० 266 द्वार। प्रत्याख्यानं विधत्ते स्म, पारणस्य दिने ततः। रायमास-पुं० (राजमाष) चवलकाख्यधान्यविशेषे, ग०२ अधि०।०। राजाऽनेकानि मांसार्थ, हरिणादीन्युपानयत् // 3 // दश। दते स्म साऽन्नपानानि, मांसानि विविधानि च / रायरक्खिय-त्रि० (राजरक्षिक) राजपालके, नि० चू० 4 उ०। आसन्नाः साधवो यान्त-स्तयाऽऽनीता निमन्त्र्य ते // 4 // रायरिसी-पुं०(राजर्षि) राजा ऋषिरिव श्रेष्ठत्वात् , संयतत्वाच्च। राजश्रेष्ठ, भक्तं जगृहिरे मांसं, नैषुस्ते साऽह किं न वः। उत्त०१८ अ०। आ०म०। पूर्यते कार्तिकस्तेऽपि, प्राहूनः कार्तिकः सदा॥५॥ रायरुक्ख-पुं० (राजवृक्ष) वृक्षविशेष, वाच० / वृक्षाणां राजा राजवृक्षः, सोचे कथमथोचुस्ते, तस्या धर्मकथां तदा। वृक्षशब्दस्य परनिपातः। आरग्वधे, 'सोन्दाल' इति राजप्रियोवृक्षस्तत- भूयसो मांसदोषांश्च, प्रबुद्धा प्राव्रजत्ततः।। 6 / / त्फलबीजजातलड्डुकानां राजप्रियत्यात्। प्रियाले, रा०। औ०। प्रागासीद्व्यतस्तस्याः,प्रत्याख्या भावतोऽन्वभूत्। रायलक्खण-न० (राजलक्षण) राज्यसूचकचिह्न, "रायलक्खणविरा- अदित्सा प्रत्याख्यानं, हे ब्राह्मण ! श्रमण ! यत्त्वं याचसे तद्विषया इयंगमंगा"। रा०। मेऽदित्सा। इह श्रावकधर्मस्य मूलं सम्यक्त्वं प्रस्तुतम् अतस्तद्विधिमाहरायललित-पुं० (राजललित) नवमबलदेवस्य पूर्वभवजीवे, "महीयान् राजाभियोगादिना अन्यतीर्थिकपाषण्ड्यादिषु दानादि कुर्वतोऽपि न राजललितः"। आ०क०१अ०।आ०म०ा स्था०। (तत्कथा सामा- सम्यक्त्वस्यातिचारः। अत्र कथा-पृथि-वीभूषणं नाम नगरंगतदूषणम्। यिकव्यसनेन सामायिकलाभे वक्ष्यते) एवं गणाभियोगेन बलाभियोगेन देवताभियोगेन च। रायवंसतिलग-पुं० (राजवंशतिलक) राजवंशमण्डनभूते, प्रश्न०४ अत्र देवताभियोगे कथाआश्र० द्वार। "एकोऽजनि गृही श्राद्धः, सोऽत्यजद्व्यन्तरादिकान्। रायवट्टय-न० (राजवर्तक) "र्तस्याऽधूर्तादौ"॥१२॥३०॥ इति चिराराद्धानपि ततो, व्यन्तर्येका क्षुधातुरा // 1 // तस्यटः। रा(य) अवट्टयं / रत्नविशेषे, प्रा०। गोरक्षकं सुतं तस्य, गोभिः सममपाहरत्। रायवल्लभ-पुं० (राजवल्लभ) विक्रमसंवत् 1524 वर्षे कृतस्यचित्रसेन- तर्जयन्त्यवतीर्योचे, मामद्यापि किमुज्झसि ? // 2 // पद्मावतीचरित्रनाम्नो ग्रन्थस्य कारके, स्वनामख्याते पाठके,जै० इ०। मा मे धर्मातिचारोऽभू-दिति तां श्रावकोऽवदत्। रायवल्ली-स्त्री० (राजवल्ली) राजते इति राजा अच् / सा चासौ वल्ली भव त्वं जिनपादान्ते, स्वात्तवाऽपि यथाऽर्चना / / 3 / /