SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ रायहाणी ५६०-अभिधानराजेन्द्रः- भाग 6 रायहाणी सकस्स देवरनो, सामाणिय खलु हवंति जे देवा। उववायपव्वयाखलु, पत्तेयं तेसि बोधव्वा // 18 // पत्ते एककस्स उ, चउहिसिंहॉति रायहाणीओ। जंबुद्दीवसमाओ, विक्खंभायामओ ताओ॥ 14 // पढमा उसयसहस्से, बिइया-चेव सयसहस्सेसु / पुष्वाइयाणुपुथ्वी, तेसिं नामाणि कित्तेहि / / 150 / / पुवाइयाणुपुर्वी, तत्तो नंदाइ होइ नंदवई। अवरेण उत्तरा उ, उत्तरओ नंदिसेणा उ।। 151 // महा उसुभद्दा य, कुमुया पुण होइ पुंडरिगिणी उ। चक्षज्झयाय सव्वा, सव्वा वइरज्झया चेवा / / १५२॥दी। जंबूदीव दीवे भरहे वासे दस रायहाणीओ पण्णत्ताओ।तं जहा"चंपा महुरा वाणी-रसीय सावत्थीं तह य साएयं / हत्थिणपुर कंपिल्लं, मिहिला कोसंवि रायगिहं॥१॥" 'रायहाणीओ' त्ति राजा धीयते-विधीयते अभिषिच्यते यासु ता राजधान्यः-जनपदानां मध्ये प्रधाननगर्यः, 'चंपा' गाहा-चम्पा नगरी अङ्गजनपदेषु, मथुरा शूरसेनदेशे, वाराणसी का-श्याम, श्रावस्ती कुणालायाम् साकेतमयोध्येत्यर्थः, कोशलेषु जनपदेषु, 'हत्थिणपुरं' ति नागपुरं कुरुजनपदे, काम्पिल्यं पाञ्चालेषु, मिथिला विदेहे, कौशाम्बी वत्सेषु, राजगृहं मगधेष्विति। एतासु किल साधवः उत्सर्गतोन प्रविशन्ति तरुणरमणीयपण्यरमण्यादिदर्शनेन मनःक्षोभादिसम्भवात्, मासस्यान्तद्धि-स्वियं प्रविशतां त्वाज्ञादयो दोषा इति, एताश्च दशस्थानकानुसारेणाभिहितानतुदशैवैताः, अर्द्धषविंशतावार्यजनपदेषुषविंशतेनगरीणामुक्तत्वादिति। अयंच न्यायोऽन्यत्र ग्रन्थे तेषु तेषु प्रायश्चित्तादिविचारेषु प्रसिद्ध एवेति, व्याख्यातं च दशराजधानीग्रहणे शेषाणामपि ग्रहणं निशीथभाष्ये, यदाह-"दसराय-हाणिगहणा, सेसाणं सूयणा कया होइ।मासस्संतो दुगतिग- ताऑअइंतम्मि आणाई।। 1 // " स्था०१० ठा०३उ०। जे भिक्खू रण्णो खत्तियाणं मुड़ियाणं मुद्धामिसित्ताणं इमाओ दस अभिसेगरायहाणीओ उहिट्ठाओगणियाओवंजियाओ अंतो मासस्स दुक्खुत्तो वा तिक्खुत्तो वा निक्खमित्तए वा पविसित्तए वा निक्खमंतं वा पविसंतं वा साइजइ। तं जहा-चंपा 1, महुरा 2, वाणारसी 3, सावत्थी,साकेयं 5, कंपिल्ल 6, कोसंबी 7, मिहिला, हत्थिणापुरं, रायगिहं 10, // 20 // इमा प्रत्यक्षीभावेदस इति संख्या "राईणठाणं रायधाणि त्ति उद्दिट्ठातो गणियाओ दस, वंजियाओ णामेहि। अंतो मासस्स दुक्खुत्तो तिक्खुत्तो वा णिक्खमपवेसं करेंतस्स-ह। गाहादसरायहाणिगहणा, सेसाणं सूयणा कया होति। मासस्संतो दुगतिग-ताओं अतितम्मि आणादी|ll अण्णाओ विणयरीओ बहुजणसंपगाढाओ णो पविसियव्वं / इमा सूत्राव्याख्या / गाहाइम इति पञ्चक्खम्मी, दस संखा जत्थ राइणो ठाणा। उद्दिद्वरायहाणी, भणिता दस वंज चंपादी॥१०॥ णामेहिं वंजिताओ। गाहाचंपा महुरा वाणा-रसीय सावत्थिमेव साएतं / हत्थिणपुर कंपिल्लं, मिहिला कोसंवि रायगिहं / / 61 // वारस चक्कीणं एयाओ रायहाणीओ। गाहासंती कुंथू य अरो, तिण्णि वि जिणचकिएकहिं जाया। तेण दस होति जत्थव, केसव जाया जणाइण्णा // 12 // जासु वाणारसीणगरीसु केसवा, अण्णावि जा जणाइण्णा सा विवज्जणिज्जा, तत्थ को दोसो ? गाहातरुणी वेसित्थिविवा-ह रायमादीसु सतिकरणं। कोउयमादी आउछ, गीयसद्दे य सवियारे॥१३॥ तरुणी हायविलेवेत्थी गुम्मपरिवुडे दवण वेसित्थी उरउत्तरे वेउव्वियाउ वीवाहे रिद्धिसमिद्धे आहिंडमाणो रायाणो य विविह-रिद्धिजुत्ते जिंताणिते दर्दू भुत्तभोगीणं सतिकरणं अभुत्ताण कोतुयं पडिगमणादिदोसा, आदिसदातो बहूण अणट्ठादि आउज्जाणिवा ततवितयादीणि गीतसद्दाणि वा ललियविलासहसियभणियाणि मंजुलाणि य सद्दाणि, सविगारगहणातो मोहोदीरणा। किञ्चान्यत्रूवं आभरणविही, वत्थालंकारभोयणे गंधे। मत्तुम्मत्तविउव्वण, वाहणजाणे सतीकरणं / / 64|| सिंगारागाररूवं, णिहार व्व हारादीया-आभरणविधी वत्था आदिणा सहिरण्णादिया समुद्दा समभिहिता, केसपुष्पादि-अलङ्कारा, विविधवंजणोववेयं भोयणजातियंभुंजमाणं पासित्ता मिगंडकपूरागरुकुंकुमचंदणतुरुक्खादिए गंधे तहा मत्तेविलेवे, कपोलतलयाण उत्प्रावल्येन मत्तो उन्मत्तः, दरमत्तोवा उन्मत्तो, विविधवे सेहिं विउव्विया आसादिवाहणारूढा सिवियादिएहिं वा जाणेहिं गच्छमाणे पासित्ता सतिकारणादिएहिं दोसेहिं संजमाओ भंसेज, अहवा-वेहाणगयटुं वा करेज। इसे य विराहणादोसा / गाहाहयगयरहसंमहे,जणसम्मद्देण आयवावन्नी। मिक्खवियारविहारे, सज्झायज्झाणपलिमंथो // 5 // हयगयरहजणसम्मखूण आयविराहणा भवे, बहुजणसम्मद्वेण रोहियरत्थासु दिक्खंतस्स भिक्खावियारे विहारेसु सज्झाएसु य पलिमंथो, जम्हा एते दोसा तम्हा तत्थ ण गंतव्वं /
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy