________________ रायकहा ५५०-अभिधानराजेन्द्रः - भाग 6 रायपसेणीय उक्ता) भुत्तामुत्तोहाणं, करिण वा आससपओगं / / 130 // प्रवृत्तिः, 'पुढवी जीवाइ य अजीवाइ य नगरं रायगिहं ति पवुधई' त्ति साहू णिलयट्टिता रायकहं कहेमाणा अत्थंति। तेय सुता रायपुरिसेहि, जीवाजीवस्वभावं राजगृहमिति प्रतीतं, ततश्च विवक्षिता पृथिवी सचेतताण य रायपुरिसाण एवमुवट्ठियं चित्तस्स जइ परमत्थेणिमे साहूतो किमे नाचेतनत्वेन जावाश्चाजीवाश्चेति राजगृहमिति प्रोच्यत इति / भ०५ एएसिं रायकहाए, णूणं एते चारिया-भंडिया चोरा वा वेसपरिच्छण्णा | श०६ उ० अहिमराणाम दद्दरचोरा,अस्स-रसणं वाहियं केणइ रण्णो वा सयणो रायग्गपय-पुं० (राजाग्रपद) स्वनामख्याते तीर्थविशेषे,प्रति०। केणइ अदिट्टण अरिणा मारितो एतेसु संकिज्जति। अहवा-चोरिया-चोरेसु रायग्गल-पुं० (राजार्गल) षष्ठाशीतितमे महाग्रहे, स्था० / “दो रायसंका अहिमरत्तं अस्स-हरणं वा मारणं वा काउकामा, वा-विगप्पदरि- म्गला"।स्था०२ ठा० 3 उ०। सणे,अहवा-राय-कहाए रायदिक्खि यस्स अणुसरणं भुत्तभोगिणो रायजक्ख-पुं०(राजयक्ष्मन्) रोगविशेषे, आचा०१ श्रु०२ अ०१उ०। सइकरणं इतरेसुकोउयं पुनस्सरणकोउएणं ओहावर्ण करेज,कारिज वा रायणिय-त्रि०(रातिक) रत्नाधिके, व्य०२ उ० स्था०। ज्ञानादिभावआससप-ओगं। आससपओगोनाम-निदानकरणं,रायकह त्ति दारंगयं ! रत्नाभ्युच्छिते, दश०६ अ०३उ० रत्नाधिकस्तुपर्यायज्येष्ठः।यद्वानि० चू०१ उ01 औ० | ग०। दर्श०। राजकथा यथा-शूरो ऽस्मदीयो ___ "रायणिओनाम-जो नाणदंसणचरणसाहणेसु सु पयओ"त्ति। ध० राजा सधनाश्चमाः गजपतिौडः अश्वपतिस्तुरुष्क इत्यादि। ध०२ 2 अघि०। कल्प०। आ० चू०। चिरदीक्षितादिषु, दश०८ अ०। अधि०। स०। आ० चूला रायणियत्तवाद-पुं०(रात्निकत्ववाद) रत्नाधिकोऽयमिति प्रवादे, व्य० रायकुल-न० (राजकुल) 'राउला' इति ख्यातेराजवंशे, अनु० आ०म०। 4 उ01 रायखुजय-पुं० (राजक्षुल्लक) राजबालके, बृ०६ उ०।(एकस्य राज रायणि(णी)यपरिहासी-पुं० (राजनीतिपरिभाषिन) अचार्यादिषु परिक्षुल्लकस्य क्षिप्तचित्तस्य कथा 'खित्तचित्त' शब्दे तृतीयभागे 741 पृष्ठे भवकारिणि, स०२० सम०।"राइणियपरिभासी राइणिओ-आयरिओ अण्णो वा जो महल्लो जाइसुयपरियायादीहिं तस्स परिभासी परिभवरायगई-(देशी०)। जलौकसि,दे० ना०७ वर्ग 5 गाथा। कारी असुद्धचित्तत्तणओ अप्पाणं परेय असमाहीए जोजयति।" आव० 4 अ० / दश०। रायगिह-न० (राजगृह) मगधेषुजनपदेषु वैभारगिर्युपत्यकायां प्रधाननगरे, रायणीइ-स्त्री० (राजनीति) राज्ञांनीतिः। राजज्ञेये सामाधुपाये, तत्प्रतिप्रज्ञा०१पद। सूत्र०। प्रव०1 आव०। आ० म० भ० / स्था०।अणु० / | पादके शास्त्रे च। ज्ञा० 1 श्रु०१ अ०। अन्त०। आ०चू०। (राजगृहोत्पत्तिः 'सेणिय' शब्दे वक्ष्यते)(एतत्कल्पः रायदसण-न० (राजदर्शन) राज्ञो नृपतेर्दर्शनम्। नृपतिमीलके, पश्चा०६ 'वेभार' शब्दे वक्ष्यते) विव०। इदं किलार्थजातं गौतमो राजगृहे प्रायः पृष्टवान्बहुशो रायदुट्ठ-न० (राजद्विष्ट) द्वेषणं द्विष्टं राज्ञो द्विष्ट राजद्विष्टम्। राज-द्वेष,व्य० भग- वतस्तत्र विहारादिति राजगृहदिस्वरूप 1301 आव० / (कल्पिकायां प्रतिसेवनायां यान्यपवादपदानि निर्णयपरसूत्रप्रपञ्चं नवमोद्देशकमाह अशिवादीनि तेष्वन्यतमं राजद्विष्टम् / तत्र किं कथं कल्पते तदुक्तं तेणं कालेणं तेणं समएणं० जाव एवं वयासी-किमिदं भंते ! 'मूलगुणपडिसेवणा' शब्दे पञ्चमभागे 367 पृष्ठे) (अनवस्थाप्याhण नगरं रायगिहं ति पवुबह ?,किं पुढवीनगरं रायगिहं ति राजप्रशमनार्थं यथा गन्तव्यं,तथा राजप्रश-मद्विष्ट विहरतां यथा रात्रौ पवुचइ ? आउनगरं रायगिहं ति पवुचइ ? ०जाव वणस्सइ ? भोजनं कल्पते तथा 'राइभोयण' शब्देऽस्मिन्नेव भागे 527 पृष्ठे उक्तम् ) जहा एयणुद्देसए पंचिंदियतिरिक्खजो णियाणं वत्तव्वया तहा रायधम्म-पुं० (राजधर्म) दुष्ट नरनिग्रहपरिपालनादिरूपे लौकिकधर्मभाणियव्वं० जाव सचित्ताचित्तमीसयाई दवाई नगरं रायगिहं भेदे, दश०१०। आखेटकेन विनोदक्रियायाम् , सूत्र०१ श्रु०५ अ० ति पवुच्चइ ? गोयमा ! पुढवी वि नगरं रायगिहं ति पदुबइ० १उ० जाव सचित्ताचित्तमीसियाई दवाई नगरं रायगिहं ति पवुचइ। रायपध-पुं० (राजपथ)"थोधः शौरसेन्याम्"||२६७।। इति से केणऽटेणं ? गोयमा ! पुढवी जीवाति य अजीवाति य नगरं थस्य धः। राजपथो / राजपधो / प्रा० / राजगमनयोग्यमार्ग, स्था०५ रायगिहंति पवुचई जाव सचित्ताचित्तमीसियाइंदव्वाइंजीवाति ठा०१ उ०। औ०। य अजीवाति य नगरं रायगिह ति पवुचति / से तेणऽटेणं तं रायपसेणीय-न० (राजप्रश्नीय) राज्ञः-प्रदेशिनाम्नः प्रश्नानि राजचेव / (सू० 223) प्रश्नानि / तत्प्रतिपादके सूत्रकृताङ्गस्योपाने, रा०। 'तेणमि' त्यादि, 'जहा एयणुद्देसए ति एजनोद्देशकोऽस्यैवपञ्चमशतस्य "प्रणमत वीरजिनेश्वर-चरणयुगं परमपाटलच्छायम्। सप्तमः, तत्र पञ्चेन्द्रियतिर्यग्वक्तव्यता'टङ्का कूडासेला सिहरी' त्यादिका अधरीकृतनतवासव-मुकुटस्थितरत्नरुचिचक्रम्॥१॥ या उक्ता सा इह भणितव्येति / अत्रोत्तरम्- 'पुढवी वि नगरं' इत्यादि, राजप्रश्नीयमहं,विवृणोमि यथाक्रमं गुरुनियोगात्। पृथिव्यादिसमुदायो राजगृहं, न पृथि-व्यादिसमुदायादृते राजगृहशब्द- तत्र च शक्तिमशक्तिं, गुरवो जानन्ति मे काञ्चित्॥२॥