________________ राय 546 - अभिधानराजेन्द्रः - भाग 6 रायकहा ___ मेघदृष्टान्तेन राजवर्णनं भावयतिचत्तारि मेहा पण्णत्ता,तं जहा-देसवासीणाममेगे णो सव्ववासी 1,13, एवामेव चत्तारि रायाणो पण्णत्ता,तं जहा-देसाधिवती णाममेगे णो सव्वाधिवती,१५ / / (सू 346) विवक्षितभरतादिक्षेत्रस्य प्रावृडादिकालस्य वा देशे आत्मनो वा देशेन वर्षतीति देशवर्षी 1, यस्तु तयोः सर्वयोः सर्वात्मना वा वर्षति स सर्ववर्षी,अन्यस्तु क्षेत्रतो देशेकालतः सर्वत्रात्मनो वा सर्वतः 2, अथवाकालतो दशे शेवतः सर्वत्र 3, आत्मनो वा सर्वतः 4, अथवा आत्मनो देशेन क्षेत्रतः५, कालतोवा सर्वत्र 6, अथवा क्षेत्रकालतो देशेन आत्मनः सर्वतः 7, अथवा-क्षेत्रतो देशे,आत्मनो देशेन कालतः सर्वत्र 6, अथवाकालतो देशे आत्मनो देशेन क्षेत्रतोनसर्वत्र 8, इत्येवं नवभिर्विकल्पैर्वर्षति स देशवर्षी सर्ववर्षी चेति,चतुर्थः सुज्ञात इति 13, राजा तु यो विवक्षितक्षेत्रस्य मेघवदेश एव योगक्षेमकारितया प्रभवतिस देशाधिपतिर्न सर्वाधिपतिः स चपल्लीपत्यादिः, यस्तुनपल्ल्यादौ देशेऽन्यत्र तु सर्वत्र प्रभवति स सर्वाधिपतिर्न देशाधिपतिः। यस्तूभयत्र स उभयाधिपतिः, अथवा-देशाधिपतिर्भूत्वा सर्वाधिपतिर्यो भवति वासुदेवादिवत् स देशाधिपतिश्च सर्वाधि-पतिश्चेति, चतुर्थो राज्यभ्रष्ट इति 14 // स्था० 4 ठा०४ उ०। लक्ष्म्या देदीप्यमाने,प्रश्न० 4 आश्र० द्वार।पञ्चाशीतितमे महा-ग्रहे,सू० प्र०२० पाहु०। चं० प्र०। कल्प०। रायंएय-न० (देशी) घेतसीतरौ, "रायंछुयं च वेडिसं" पाइ० ना० 258 गाथा। रायंत-पुं० (राजमान) देदीप्यमाने,कल्प०१ अधि० 3 क्षण। रायंतेउर-न० (राजान्तःपुर) राजमहिषीगृहे,स्था०५ ठा०२ उ०। रा०। रायंबू-(देशी०)। वेतसद्रुमे; शरभे च / दे० ना०७ वर्ग 14 गाथा। रायंस-पुं० [राजा(श)स] राजयक्ष्मणि,आचा०१ श्रु०६ अ०१उ०। रायंसि-त्रि० [राजां(शि)सिन्] राजांसः-राजयक्ष्मा सोऽस्यास्तीति राजांसी। क्षयिणि,आचा० 1 श्रु०६ अ०१ उ०। रायककुह-पुं०,न० ( राजककुद) राजचिह्न,प्रव०१ द्वार।दशा०। औ० ! दर्श० स्था०। अधुना खड्गादिरूपं राज्ञां तदेवाऽऽहपंच रायककुहा पण्णत्ता। तं जहा-खम्गं छत्तं उप्फे सं उपाणहाओ बालवीअणी। (सू० 405) 'पंच रायककुदा' इत्यादि व्युक्तम् , नवरं राज्ञा-नृपतीनां ककुदानिचिह्नानि राजककुदानि, 'उप्फेसि' त्ति शिरोवेष्टनं शेखरक इत्यर्थः, 'उपाहणाउ' ति उपानहौ,बालव्यजनी चामरमित्यर्थः, श्रूयते च "अवणेइ पंच ककुहाणि,जाणि रायाण चिधभूयाणि / खग्गं छत्तो* वाहण,मउडं तह चामराओ य॥१॥ इति। (खङ्ग छत्रम् उपानहौ,मुकुट तथा चामराणि। पञ्चापनयति यानि, राज्ञश्चिह्नभूतानि॥१॥) स्था० 5 ठा०१3०1 रायकहा-स्त्री० (राजकथा) राजसम्बन्धिन्यां विकथायाम् , स्था०। रायकहा चउविहा पण्णत्ता,तं जहा-रनो अतिताणकहा रनो निज्जाणकहारण्णो बलवाहणकहा रनो कोसकोट्ठागार-कहा। (सू०२८२) तथा अतियानं नागरादौ प्रवेशस्तत्कथा अतियानकथा, यथा"सियसिंधुरखंधगओ,सियचमरो सेयछत्तछन्नणहो / जण-णयणकिरणसेओ,एसो पविसइ पुरे राया।१।" इति,एवं सर्वत्र, नवरं निर्याणंनिर्गमः; तत्कथा यथा-"वजंताउज्जममंदवंदिसबं मिलंतसामंतं / संखुद्धसेन्नमुद्धयचिंधंनयरा निवो नियई॥१॥"बलं-हस्त्यादि वाहनंवेगसरादि,तत्कथा,यथा-"हेसंतहयंगजंतमयगलंधणघणंतरहलक्खं / कस्सऽन्नस्स विसेन्नं, णिन्ना-सियसत्तुसिन्नं भो!॥१॥" कोशो-भाण्डागारं कोष्ठागारधान्यागारमिति, तत्कथा, यथा-"पुरिसपरंपरपत्तेण, भरियविस्संभरेण कोसेणं। णिज्जियवेसमणेणं, तेण समोको निवो अन्नो? // 1 // " इति / इह चैते दोषाः-"चारिय चोरा 1 भिमरे, हिय 1 मारिय 2 संककाउकामा वा / भुत्ताभुत्तोहाणे, करेज वा आससपओगं॥ 1 // " स्था० 4 ठा०२ उ०।"राजाऽयं रिपुवारदार-णसहः क्षेमंकरश्चौरहा,युद्धं भीममभूत्तयोः प्रतिकृतं साध्वस्थतेनाधुना। दुष्टोऽयं म्रियतां करोतुसुचिरं राज्यं ममाप्यायुषा, भूयो बन्धनिबन्धनं बुधजनै राज्ञां कथा हीयताम् / 36 / " ध० 20 1 अधि० 13 गुण। आव०। नि० चू०। राज्ञो कहा राजकहा सा चउव्विहाअझ्याणं णिजाणं, बलवाहाकोसमेव सट्ठाणं। एता कहा कहते, चउ जमला कालगा चउरो // 128 // बलवाहणं ततिओ भेओ कोसमेव कोट्ठागारं चउत्थो भेओ केविएयं एवं पढति कोसमेव सट्ठाणं, तत्थ बलवाहणकोसमेव सव्वं एक्कं संठाणमिति चउत्थं,सेसंगाहाएकंठं। पुरिमद्धवक्खाणं इमअन अतियाति जिंती, पंतो वा सोभए एवं / बल कोसे य पमाणं, संठाणं वण्णनेवत्थं / / 126 // अज्ज इति अज्ज दिणं अतिजाति पविसतिणीति-णिग्गच्छति जातस्स रण्णोणिन्ताणितस्स विभूती तंदट्ठणं अन्नेसिंपुरतो सिलाघयति। अहवासो राया धवलतुरगादिरूढो कयसेहरो विलेवणोवलित्तगत्तो पुरओ पउंजमाणजयसदो अणेगगयतुरगरह-कयपरिवारो णितो अयंतो वा एवं सोभति। बलं-सारीरं,सेवणाल वा। वाहणं एत्तियं तेसु एत्तियं पमाणं एवं कह करेति, कोसो-जहिं रयणादियं दव्वं, कोट्ठागारो-जत्थ सालिमाइधण्णं, तम्मि वा एत्तियं पमाणं / जे पुण सट्ठाणं पदंति तस्सिमं वक्खाणंसट्ठाणं वण्णणेवत्थं सट्ठाणं रूवं वण्णो सुद्धसामादिणेवत्थं परिहरणं। रायकहादोसदरिसणत्थं भण्णतिचारितचोराऽहिमरा-हित-मारितसंककाउकामा वा। हाएकठा