SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ राय 548 - अभिधानराजेन्द्रः - भाग 6 राय यदाह- 'मुइओ जो होइ जोणिसुद्धो' त्ति। मुद्धाहिसित्ते' त्ति पितृपितामहादिभिः राजभिर्वा यो राज्येऽभिषिक्तः / 'माउपिउ-सुजाए' त्ति पित्रोविनीततया सत्पुत्रः। 'दयपत्ते' त्ति प्राप्तकरुणा-गुणः। 'सीमंकरे' त्ति सीमाकारी,मर्यादाकारीत्यर्थः। 'सीमंधरे' त्ति कृतमर्यादापालकः / एवं 'खेमंकरे खेमंधरे' त्ति क्षेमं पुनरनु-पद्रवता। 'मणुस्सिदे त्ति मनुजेषु परमेश्वरत्वात्। 'जणवयपिय' त्तिजनपदानां पितेव हितत्वात्। 'जणवयपाले ति तद्रक्षकत्वात्। 'जणवयपुरोहिए' त्ति जनपदस्य शान्तिकरत्वात्। ' 'सेउकरे'त्ति मार्गदर्शक इत्यर्थः। 'केउकरे' त्ति अद्भुतकार्यकारित्वेन चिह्नकारी। 'णरपवरे' त्ति नराः प्रवरा अस्येति कृत्वा 'पुरिसवरे' त्ति पुरुषाणां मध्ये प्रधानत्वात्। 'पुरिससीहे' त्ति क्रूरत्वात्। 'पुरिसवग्धे' त्ति रोषे सति रौद्ररूपत्वात्। 'पुरिससीविसे' त्ति पुरुषश्चासावाशीविषश्च पुरुषाशीविषः, आशीविषश्च सर्पः, कोपसाफल्यकरणसामर्थ्यात् / 'पुरिसपुंडरीए' त्ति सुखार्थिनां सेव्यत्वात् , पुण्डरीकं च सितपद्यम्। 'पुरिसवरगंधहत्थी'ति प्रतिराजगजभञ्जकत्वात्। 'अड्डे' त्ति समृद्धः 'दित्ते' त्ति दृप्तो दर्पवान् 'वित्ते' त्ति प्रसिद्धः / 'विच्छिण्णविउलभवणसयणासण-जाणवाहणाइण्णे' त्ति विस्तीर्णानिविस्तारवन्ति विपुलानिप्रभूतानि भवनशयनासनानि प्रतीतानि यस्य स तथा, यानवाह-नानिरथाश्वादीनि आकीर्णानिगुणाकीर्णानियस्य स तथा, ततः कर्मधारयः, अथवा-विस्तीर्णविपुलभवनानि शयनासन-यानवाहनाकीर्णानि यस्य सतथा। 'बहुधणबहुजायरूवरयते' बहु-प्रभूतं धनं-गणिमादिकं बहुनी च जातरूपरजते-सुवर्णरौप्ये यस्य स तथा। 'आओगपओगसंपउत्ते' त्ति आयोगस्य-अर्थलाभस्य प्रयोगाः-उपायाः सम्प्रयक्ताः-व्यापारिता येन; तेषु वा सम्प्रयुक्तोव्यापृतो यः स तथा 'विच्छड्डियपउरभत्तपाणे'त्ति विच्छर्दितेत्यक्ते बहुजनभोजनदानेनाविशिष्टोच्छिष्टसम्भवात् सञ्जातविच्छुदैर्वा नानाविधे प्रचुरे भक्तपाने भोजनपानीये यस्य स तथा / 'बहुदासीदासगोमहिसगवेलगप्पभूए' त्ति बहवो दासी-दासा गोमहिषगवेलकाश्च प्रभूता यस्य स तथा, गवेलका-उरभ्राः 'पडिपुण्णजंतकोसकोट्ठागाराऽऽउधागारे' प्रतिपूर्णानि यन्त्राणि च-पाषाणक्षेपयन्त्रादीनि कोशोभाण्डागारः कोष्ठागारश्चधान्यगृहम् आयुधागारश्य-प्रहरणशाला यस्य स तथा / 'बलवं' ति प्रभूतसैन्यः 'दुब्बलपञ्चमित्ते' त्ति दुर्बलाः प्रत्यमित्राः-प्रातिवेश्मिकनृपा यस्य स तथा'ओहयकंटयं ति उपहताविनाशिताः कण्टकाः-प्रतिस्पर्द्धिगोत्रजा यत्र राज्ये तत्तथा, क्रियाया वा विशेषणमेतत् , एवमन्यान्यपि, नवरं निहताः-कृतसमृद्ध्यपहाराः, मलिता:-कृतमानभङ्गाः, उद्धृता-देशान्निर्वासिताः, अतएवाविद्यमाना इति। तथा शत्रवः-अगोत्रजा निर्जिताः-स्वसौन्दर्यातिशयेन परिभूताः, पराजितास्तु तद्विधराज्योपार्जने कृतसम्भावनाभङ्गाः, ववगयदुब्भिक्खमारिभयविप्पमुक्त मिति / व्यक्तम् 'पसंतडिंबडमरं' ति डिम्बा:विघ्नाः डमराणि-राजकुमारादिकृतवैराज्यादीनि, 'पसंताहियडमरं ति क्वचित्पाठः, तत्राहितडमरं-शत्रुकृतडमरोऽधिकडमरो वा। 'रज्जं पसासेमाणे त्ति प्रशासयन्-पालयन् पसाहेमाणे 'त्ति क्वचित्पाठः, तत्राऽप्ययमेवार्थः, विहरति-वर्तते / अथ राज्ञीवर्णकं लिख्यते-'अहीण पडिपुण्णपंचिंदियसरीरा' कचित्त-'अहीणपुण्णपंचिंदियसरीरा' अहीनानि-अन्यूनानि लक्षणतः,पूर्णानि-स्वरूपतः, पुण्यानि वापवित्राणि पञ्चापीन्द्रियाणि यत्र तत्तथाविधं शरीरं यस्याः सा तथा 'लक्खणवंजणगुणोववेया' लक्षणानिस्वस्तिकचक्रादीनि व्यञ्जनानिमषीतिलकादीनि तेषां यो गुणः-प्रशस्तत्वं तेनोपपेतायुक्ता या सा तथा। 'माणुम्माणप्पमाणपडिपुण्ण-सुजायसव्वंगसुंदरंगी' तत्र मानम् - जलद्रोणप्रमाणता,कथम् ?- जलस्यातिभूते कुण्डे प्रमातव्यमानुषे निवेशिते यजलं निस्सरति तद्यदि द्रोणमानं स्यात्तदा तन्मानुषं मानप्राप्तमुच्यते तथा उन्मा-नम् -अर्द्धभारप्रमाणता,कथम् ?तुलारोपितं मानुषं यद्यर्द्धभारं तुलति तदा तदुन्मानप्राप्तमित्युच्यते, प्रमाणं तुस्वाङ्गुलेनाष्टोत्तरशतोच्छ्रयता, ततश्च मानोन्मानप्रमाणैः प्रतिपूर्णानिअन्यू-नानि सुजातानि-सुनिष्पन्नानि सर्वाण्यङ्गानि-शिरःप्रभृतीनि यत्र तत्तथाविधं सुन्दरमङ्ग-शरीरं यस्याः सा तथा / 'ससिसोमाकारकतपियदसणा' शशिवत्सौम्याकारं-कान्तंच-कमनीयमत एव च प्रियंवल्लभं द्रष्टणां दर्शनरूपं यस्याः सा तथा / अत एव 'सुरुव' क्ति शोभनरूपा। करयलपरिमिअपसत्थतिवलिय-वलियमज्झा' करतलपरिमितो-मुष्टिग्राह्यः प्रशस्तः-शुभस्त्रिवलिको-वलित्रययुक्तो वलितःसञ्जातवलिमध्यो-मध्यभागो यस्याः सा तथा, / 'कुंडलुल्लिहियगंडलेहा' कुण्डलाभ्यामुल्लिखिता गण्डलेखाः-कपोलपत्रवल्ल्यो यस्याः सा तथा, 'कुण्डलोल्लिखितपीनगण्डलेखेति' पाठान्तरं,व्यक्त च / 'य..इरयणियरविमलपडिपुण्णसोमवयणा' कौमुदी-चन्द्रिका कार्तिकी वातत्प्रधानस्तस्यां वा यो रजनीकर:-चन्द्रस्तद्वद्विमलं प्रतिपूर्ण सौम्यं च वदनं यस्याः सा तथा / 'सिंगारागारचारुवेसा' शृङ्गारस्य-रसविशेषस्यागारमिवस्थानमिव चारु-शोभनो वेषोनेपथ्यं यस्याः सा तथा / अथवा-शृङ्गारो-मण्डनभूषणाटोपस्तत्प्रधानः आकारः-संस्थानं चारुश्च वेषो यस्याः सा तथा। 'संगयगयहसियभणियविहियविलाससललियसंलावणिउण-जुत्तोवयारकुसला' सङ्गता-उचिता गतहसितभणितविहित-विलासा यस्याः सा तथा,तत्र विहितं-चेष्टितं विलासो-नेत्रचेष्टा, तथा सह ललितेन-प्रसन्नतया ये संलापाः-परस्परभाषणलक्षणास्तेषु निपुणा या सा तथा।तथा युक्ताःसङ्गतायेउपचारालोकव्यवहारास्तेषु कुशला यासातथा,ततः पदत्रयस्य कर्मधारयः / क्वचिदिदमन्यथा दृश्यते- 'सुंदरथणजघणवयणकरचरणनयणलावण्णविलासकलिया' व्यक्तमेव,नवरं जघनं-पूर्वकटीभागःलावण्यम्- आकारस्य स्पृहणीयता विलासः-स्त्रीणां चेष्टा-विशेषः, आह च-"स्थानासनगमनानां,हस्तभूने-त्रकर्मणां चैव / उत्पद्यते विशेषो,यः श्लिष्टः स विलासः स्यात्॥१॥" इति।तथा। औ०। अणुरत्ता अविरत्ता इहे सद्दफरिसर-सरूवगंधे पंचविहए माणुस्सए कामभोए पञ्चणुब्भवमाणी विहरति,' व्यक्तमेव,नवरम् , अनुरक्ता-अविरक्ता अनुरज्य न विप्रियेऽपि विरक्ततां गतेत्यर्थः / / 7 / / औ०। (राजादेरात्मीकरणम् अर्ची करणं च स्वस्वस्थाने व्याख्याते) माण्डलिके, भ०६ श० 33 उ० / कल्प।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy