________________ राम 547 -अभिधानराजेन्द्रः - भाग 6 राय तिकरे एतद्व्यतिकरदर्शनकुपितायां चन्द्रनखायां पुना रामलक्ष्म- | विजयपण्डित-शिष्यश्रीविजयविविधभुख्यानाम्। अभ्यर्थनाऽपि हेतुणयोर्दर्शनात् सञ्जातकामायां कृतकन्यारूपायां तत्प्रार्थनापरायां र्विज्ञेयोऽस्याः कृतौ विवृत्तेः।" कल्प०३ अधि०६ क्षण। ताभ्यामनिष्टायां च पुत्रमारणादिव्यतिकरे च तया शोकरोषाभ्यां | रामसयण-पुं० (रामशयन) स्वनामख्याते तीर्थे , श्रीरामशयने प्रद्योतखरदूषणस्य निवेदिते तेन च वैरनिर्यातनोद्यतेन सह लक्ष्मणेन कारी श्रीवर्द्धमानः। ती० 43 कल्प। योद्धमारब्धे ज्ञातभागिनेयमरणादिव्यतिकरण लङ्कानगरीत आकाशेन रामा- स्त्री० (रामा) श्रीअरिष्टनेमिना सह रमते गोबिन्दनितम्बिनीवत् गच्छता रावणेन दृष्टा,दृष्ट्वाचतांतेन कुसुमशायक-शरप्रसरविधुरितान्तः क्रीडयतीति / तं० / ईशानेन्द्रस्याग्रमहिष्याम् ,ज्ञा० 2 श्रु० 8 वर्ग 1 करणेन अगणितकुलमालिन्येन अपहसितविवेकरत्नेन विमुक्तधर्मसंज्ञेन अ०भ०। सुग्रीवराजभार्यायाम्, पुष्पदन्तनवम-नीर्थकरमातरि,स्था० अनाकलितानर्थपरम्परेण विमुक्तपरलोकचिन्तनेन जातसीतापहार 5 ठा०१उ०।तिका आव०। प्रव०। स०। स्त्रियाम् , "रामा" पाइ० बुद्धिना विद्यानुभावोपलब्धरामलक्ष्मणस्वरूपेण विज्ञाततत्सत्कसिंह ना०१२ गाथा। नादसङ्केतकरणेन लक्ष्मणसंग्रामस्थाने गत्वा मुक्त सिंहनादे चलिते रामायण-न०(रामायण) वाल्मीकिकृते दाशरथिरामचरितप्रति-बद्ध तदभिमुखे रामे एकाकिनी सती अपहृता,झिगिति नीता च लङ्कायां स्वनामख्याते महाकाव्ये,अनु०। सम्म०। विमुक्ता गृहोद्याने प्रार्थिता च दशकन्धरेणानुकूलप्रतिकूलवाग्भिर्वहुशो राय-पुं० (राजन) राजते इति राजा / नरपतौ,स्था० 5 ठा० 3 उ०। न च तमिष्टवती / रामेण च सुग्रीवभामण्डलहनुमदादिविद्याधरवृन्द दश०। ज्ञा०।०। प्रश्न०1 औ०। चक्रवर्त्यादौ, सूत्र०१श्रु०३ अ०२ सहायेन महारणविमई विधाय नानाविधानरेश्वरान्निहत्य दशवदनं च उ०। राजा-चक्रवर्ती बलदेवो वासुदेवो महामाण्डलिको वा / जी०३ विनिपात्य नीता स्वगृहमिति / प्रश्न० 4 आश्र० द्वार। प्रति०४ अधि० / राजा द्विविधो भवति आत्माभिषिक्तः,अपराभिषिक्तश्च। आत्मनैव-निजवलेन राज्येऽभिषिक्तः आत्माऽभिषिक्तः, परेणाभिरामकण्ह-पुं० (रामकृष्ण) कूणिकमहाराजभार्यायाः राम-कृष्णायाः षिक्तः पराभिषिक्तः / तत्राऽऽत्माभिषिक्तो भरतश्चक्रवर्ती तस्य पुत्र अपत्ये,नि०१श्रु०१वर्ग०१अ०। (तद्वक्तव्यता कालकुमारवक्तव्यतावद् आदित्ययशाः पराभिषिक्तः। व्य०५ उ०। भावनीया इति निरयावलिकाया अष्टमेऽध्ययने सूचितम्) राजलक्षणमाहरामगुत्त-पुं०(रामगुप्त) साकेतनगर स्थिते भद्रपुत्रे,अणु० स्था०। (सच उभतो जोणिविसुद्धो,राया दसभागमेत्तसंतुहो। द्वात्रिंशत् कन्याःपरिणीय वीरान्तिके प्रव्रज्यसंलेखनया मृत्वा सर्वार्थसिद्धे लोए वेदे समए,कयाऽऽगमो धम्मितो राया // 308 // उपपद्य महाविदेहे सेत्स्यतीति अनुत्तरोपपातिकस्य तृतीयेवर्गे पञ्चमाध्य यो राजा उभयोर्विशुद्धः-मातृपितृपक्षपरिशुद्धः,तथा प्रजाभ्यो यने सूचितम्।) स्वनामख्याते लौकिकराजर्षा, रामगुप्तश्च राजर्षिराहा दशभागमात्रग्रहणसन्तुष्टः,तथा लोके-लोकाचारे वेदे-समस्तदर्शनिनां रादिकं भुक्त्वैव भुञ्जान एव सिद्धि प्राप्तः। सूत्र० १श्रु०३ अ०४ उ०। सिद्धान्ते समये-नीतिशास्त्रे कृतागमः-कृतपरिज्ञानो धार्मिकोधर्मद्विगृद्धिदशानां दशमाध्ययनोक्ते स्वनामख्याते पुरुषे,स्था० 10 ठा० / श्रद्धावान् स राजा,शेषस्तु राजाऽऽभासः / रामचंद्रसूरि-पुं० (रामचन्द्रसूरि) कुमारपालप्रतिबोधकश्रीहेमाचार्य तथाशिष्ये, अनेन निर्भयभीमव्यायोगरघुविलासनाटकविहारशतकद्रव्याल पंचविहे कामगुणे,साहीणे मुंजए निरुवसगे। झारराघवाभ्युदयमहाकाव्ययादवाभ्युदयमहाकाव्यनलविलासमहा- वावारविप्पमुको,राया एयारिसो होइ॥३०॥ काव्यादिग्रन्थशतं निर्मम इति प्रबन्धशतककर्तृनामविरुदेन प्रसिद्धः / पञ्चविधान्-पञ्चप्रकारान् रूपसगन्धस्पर्शशब्दलक्षणान् कामगुणाजै० इ०॥ न्स्वाधीनान-स्वभुजोपार्जितान् निरुद्विग्नः-प्रत्यन्तराजकृतमनोदुःखारामण-न० (रामण) मञ्चाक्रीडने,ग० 3 अधि०। सिकाया अभावात् ,व्यापारविप्रमुक्तोदेशपरिपन्थ्यादिव्यापारविप्रमुक्तो रामदेव-पुं० (रामदेव) कोकापार्श्वनाथप्रतिमोद्धारके सौवर्णिकनाय- युवराजादीनां तद्व्यापाराघ्यारोपणात् यः स एतादृशो राजा भवति / कवंशोत्पन्ने विक्रमसंवत्सराणां 1262 समये गुर्जरदेशीये स्वनामख्याते च्य०१ उ० / राजवर्णको लिख्यते- 'महयाहिमवंतमहंतमलयमंदरपुरुष,ती०४६ कल्प। महिंदसारे ' महाहिमवानिव महान् शेषराजपर्वतापेक्षया,तथा मलयःरामय-पुं० (रामक)म्लेच्छदेशमेदे,तद्वास्तव्ये जनेच। प्रव० 274 द्वार। पर्वतविशेषो मन्दरो-मेरुः महेद्रः-पर्वतविशेषः शक्रो वा,तद्वत्सारः-- रामरक्खियास्त्री० (रामरक्षिता) ईशानेन्द्रस्याग्रमहिष्याम, भ० 10 10 प्रधानो यः स तथा। अचन्तविसुद्धदीहरायकुलवंससुप्पसूए" अत्यन्त५ उ०। ती०। (अस्याः पूर्वोत्तरभवकथा 'अग्ग-महिसी' शब्दे प्रथमभागे विशुद्धो-निर्दोषो दीर्घः-चिरकालीनो यो राज्ञां कुलरूपो वंशस्तत्र सुष्ठ 166 पृष्ठे उक्ता) प्रसूतो य स तथा। "णिरंतरं रायलक्खणविराइयंगमंगे' राजलक्षणैः - रामविजय-पुं०(रामविजय) कथासूत्रस्य कल्पसुबोधिकानामवृत्तेः स्वस्तिकादिभिः विराजितमङ्गमङ्ग-गात्रं यस्य स तथा, मकारस्तु कारकस्य विनयविजयस्य वृत्तिकरणाभ्यर्थकश्रीविजयगुरौ, "श्रीराम- 1 प्राकृतशैलीप्रभवः। 'मुइए' त्ति मुदितः-प्रमोदवान्, अथवा-निर्दोषमातृको,