SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ राग ५४४-अभिधानराजेन्द्रः - भाग 6 राग भावरागमाहजं रायवेणिजं, समुइण्णं भावओ तओ राओ। सो दिट्ठि-विसय-नेहा,-णुरायरूवो अभिस्संगो // 266|| कुप्पवयणेसु पढमो,विइओ सहाइएसु विसएसु। विसयादनिमित्तो विहु, सिणेहराओ सुयाईसु // 2665 // यद् रागेण वद्यत इति रागवेदनीयं माया-लोभलक्षणं कर्म समुदीर्णमुदयप्राप्तं विपाकेन वेद्यते, तज्जनितच जीवपरिणामरूपाऽभिष्वङ्गस्तकोऽसौ भावतो रागो भावरागः। स च त्रिविधोऽभिष्वङ्गरूपः, तद्यथादृष्टयनुरागः, विषयानुरागःस्नेहरागञ्चेति। तत्र प्रथमः कुप्रवचनेषुद्रष्टव्यः, द्वितीयस्तु शब्दादिविषयेषु, स्नेहारागस्तु विषयाद्यनिमित्तोऽविनितेष्वाप सुतबान्धवादिष्विति।।२६६४॥२६६५|| विशे०। (यादृशं वस्तुतादृगेव रागो भवतीति वक्ष्यते 'वसहि 'शब्दे ) रागे दुवहे पण्णते / तं जहा-माया य, लोभे य। प्रज्ञा०२३ पद। आ० म०। स०। आ० चू० / श्रा०। आव०। पुत्रादिषु स्नेहे, प्रश्न०४ सवं० द्वार। समाइ पेहाइपरिव्वयंतो, सिया मणो निस्सरई बहिद्धा। न सा महं नो वि अहं पि तीसे, इन्चेव ताओ विणइज्ज रागं || तस्यैवं त्यागिनः समया-आत्मपरतुल्या प्रेक्ष्यतेऽनयेति प्रेक्षादृष्टिस्तया प्रेक्षया- दृष्ट्या परि-समन्माद्ब्रजतोगच्छतः परिव्रजतः, गुरूपदेशादिना संयमयोगेषु वर्तमानस्यत्यर्थः, स्यात्- कदाचिदचिन्त्यत्वात् कर्मगतेः,मनो निःसरति बहिधा-बहिः भुक्तभोगिनः पूर्वक्रीडितानुस्मरणादिना, अभुक्तभोगिनस्तु कुतूहलादिना मन:-अन्तःकरणं निःसरतिः-निर्गच्छति बहिर्धा - संयमगेहाद्वहिरित्यर्थः / एत्थ उदाहरणम्-"जहा एगो रायपुत्तो बाहिरियाए उवठ्ठणसालाए अभिरमंतो अच्छा। दासी य तेण अंतेण जलभरियघडेण वोलेइ। तओ तेण तीए दासीए सो घडो गोलियाए भिन्नो, तंच अधिई करिति दगुण पुणरावत्ती जाया,चिंतिये च - "जे चेव रक्खगा ते , चेव लोलगा कत्थ कुविउँ सक्का ? / उदगाउ समुज्जलिओ, अग्गी किह विज्झवेयव्वो / 1 / 'पुणो चिक्खलगोलएण तक्खणा एव लहुहत्थयाएतं घडछिडुंढक्कियं / एवं जइ संजयस्स संजमं करेंतस्स बहिया मणो णिग्गच्छइ तत्थ पसत्थेण परिणामेण तं असुहसंकप्पछिडु चरित्तजलरक्खणट्ठाए ढक्केयव्वं / केनालम्बनेनेति ? यस्यां राग उत्पन्नास्तां प्रति चिन्तनीयत् - नसा मम नाऽप्यहं तस्याः, पृथक्कर्मफलभुजो हि प्राणिन इति / एवं ततस्तस्याः सकाशाद्यपनयेत रागम्, तत्त्वदर्शिनो हि सन्निवर्तन्त एव। अतत्त्वदर्शननिमित्ततवातस्येति। तत्थ न सा महंणोऽवि अहं वि तिसे 'त्ति, एत्थ उदाहरणं-एगो वाणियदारओ, सो जायं दज्झित्ता पव्वइओ / सो य ओहावणुप्पेभुओ , इमंच घोसेइ-" न सा महणो वि अहं पि तीसे "सो चिंतेइ -सा वि तीसे, सा ममाणुरत्ता कहमहं तं छड्डुहामि त्ति काउं / गहियावारभंडाणेवत्थो चेव संपट्टिओ।ग अतंगामंजत्थ सा। सोय णिवाणतडं संपतो। तत्थ य सा पुव्वजाया पाणियस्स आगया ! सा य साविया जाया पव्वइउकामाय।ताए सो णाओ, इयरोतंन याणइ। तेण सा पुच्छियाअमुगस्स धूया किंमया, जीवइ वा ? सो चिंतेइ-जइ सासहरा तो उप्पच्यामि, इयरहाण ताए णायं-जहा एस त्ति, भणियं च अणाएसा अण्णस्स दिण्णा; तओ सो चिंतिउमारद्धो- सच्चं भगवतंहिं साहूहिं अहं पाढिओ-जहा ' ण सा महं णो वि अहं पि तीसे', परमसंवेगमावणो। भणियं च अणेण - पडिणियत्तामि।तीए वेस्गपडिओ तिणाऊण अणुसासिओ' अणिचं जीवियं कामभोगा इत्तरिया ' एवं तस्स केवलिपन्नत्तं धम्म पडिकहंइ। अणंसिट्ठा जाणाविओ य पडिगआ असयरियसगासं पवजाए थिरीभूओ। एवं अप्पा साहारेतव्वो जहा तेणं ति सूत्रार्थः / / 4 / / दश०२ अ०। रागद्वेषौ विनिर्जित्य , किमरण्ये करिष्यसि ? अथ नो निर्जितावेतौ, किमाण्ये करिष्यसि"? सूत्र०२ श्रु०६ अ०। रागादत्तदानस्यापि निषेधः - "सुहिएसु अ दुहिएसु अ, जा मे अस्संजएसु अणुकंपा / रागेण व दोसेण वतं निंदेतंच गरिहाति " // 1 // एतगाथाव्याख्यानं प्रसाद्यम् ? इतिप्रश्नः, अत्रोत्तम्- साधुष्विति विशेष्यमनुक्तमपि संविभागवतप्रस्तावादध्याहर्म्यम्, ततः साधुषु कीदृशेषु ? सुष्ठ हितं - ज्ञानादिवयं येषांते युहितास्तंषु, पुनः कथम्भूतेषु ? दुःखितेषुरोगेण तपसा वा ग्लानीभूतेषु उपधिरहितेषु वा, पुनः कदृक्षु ? न स्वयं - स्वच्छन्देन यताउछता अस्वयतास्तेषु गुज्ञियैव विहरत्सु इत्यर्थः, या भया कृताऽनुकम्पा - कृपाऽन्नपानवस्त्रादिदानरूपा भक्तिः, अनुकम्पाशब्दनाव भक्तिः सूचिता। यथाक-क्तम्-आवरिआणुकंपाए, गच्छो अणुकंपिओ महाभागो। गच्छाणुकंपणाए, अव्वुच्छित्ती कया तित्थे // 1 // " रागेणस्वजनमित्रादिप्रेम्णा न तु गुणवत्त्वबुया तथा द्वेषण-इह द्वेषः साधुनिन्दाख्यो,यथा धनधा-न्यादिरहिता ज्ञातिजनपरित्यक्ताः क्षुधार्ताः सर्वथा निर्गतिका अमी उपष्टम्भार्हाः इत्येवं निन्दापूर्वी या अनुकम्पा साऽपि निन्दैव, अशुभदीर्घायुष्कहेतुत्वाद् , यदागमः- 'तहारूवा समणं वा माहणं वा संजयविदयपछिहयपचक्खायपावकम्मं हीलित्ता निदित्ता खिंसित्ता गरिहिगत्ता अवमन्नित्ता अमुणुन्नेणं अपीइकारगेणं असणपाणखाइमसाइमेणं पडिलाभित्ता असुहदिहाउअत्ताए कामंपगरेइ त्ति। यद्वासुखितेषु दुःखितेषु वा असंयतेषु-पार्श्वस्थादिषु, शेषं तथैव परं द्वेषण 'द-गपाणं पुष्फफले, अणेसणिज्ज 'मित्यादि तद्गतदोषदर्शनान्मत्सरेण, अथवा-असंयतेषु-षड्विधजीववधकेषु कुलिङ्गिषु , रागेण-एकदेशग्रामगोत्रोत्पत्त्यादिप्रीत्या द्वेषेण-जिनप्रवचनप्रत्यनीकतादिदर्शनोत्थेनाननु प्रवचनप्रत्यनीकादेदानमेव कुतः ? उच्यते-तद्भक्तभूपत्यादिभयात्, तदेवेविधं दानं निन्दामि गर्हे च / यत्पुनरौचित्येन दीनादीनां तदप्यनुकम्पादानम्, यतः-'कृपणेऽनाथदरिद्रे, व्यसनप्राप्तेच रोगशोकहते। यद्दीयते कृपार्थमनुकम्पा तद्भवेद्दानम् // 1 // " समर्थदेहस्यापि प्रार्थना-कारिणा दरिद्रप्रायत्वादनुकम्पादानम्।तचन निन्दाहे, जिनेन्द्रैरपि वार्षिकदानावसरे तस्यदर्शितत्वात्, उक्तंच-" इयंमोक्षफलेदाने, पात्रापात्रविचारणा।दया
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy